Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
mustirasi 1
myaksa 1
n1 1
na 1904
naagan 1
naaguh 1
naan^giraso 1
Frequency    [«  »]
-----
-----
-----
1904 na
1351 a
1155 no
1126 te

Rig Veda (Sanskrit)

IntraText - Concordances

na

1-500 | 501-1000 | 1001-1500 | 1501-1904

     Book, Hymn
1 1, 5 | vAjebhirA sa naH ~yasya saMsthe na vRNvate harI samatsu shatravaH ~ 2 1, 7 | stomA indrasya vajriNaH ~na vindheasya suSTutim ~vRSA 3 1, 8 | samudra iva pinvate ~urvIrApo na kAkudaH ~evA hyasya sUnRtA 4 1, 8 | gomatI mahI ~pakvA shAkhA na dAshuSe ~evA hi te vibhUtaya 5 1, 10 | harI vRSaNA kakSyaprA ~athA na indra somapA girAmupashrutiM 6 1, 10 | UtiM sahasrasAtamAm ~A tU na indra kaushika mandasAnaH 7 1, 11 | jetAramaparAjitam ~pUrvIrindrasya rAtayo na vi dasyantyUtayaH ~yadI 8 1, 12 | jajñAno vRktabarhiSe ~asi hotA na IDyaH ~tAnushato vi bodhaya 9 1, 12 | yajñaM havishca naH ~sa na stavAna A bhara gAyatreNa 10 1, 13 | HYMN 13~~susamiddho na A vaha devAnagne haviSmate ~ 11 1, 16 | sute hi tvAhavAmahe ~semaM na stomaM A gahyupedaM savanaM 12 1, 18 | brahmaNas pate ~sa ghA vIro na riSyati yamindro brahmaNas 13 1, 18 | medhAmayAsiSam ~yasmAd Rte na sidhyati yajño vipashcitashcana ~ 14 1, 19 | marudbhiragna A gahi ~nahi devo na martyo mahastava kratuM 15 1, 22 | somapItaye ~mahI dyauH pRthivI ca na imaM yajñaM mimikSatAm ~ 16 1, 23 | yuktAnanuseSidhat ~gobhiryavaM na carkRSat ~ambayo yantyadhvabhirjAmayo 17 1, 24 | Arabhe ~nahi te kSatraM na saho na manyuM vayashcanAmI 18 1, 24 | nahi te kSatraM na saho na manyuM vayashcanAmI patayanta 19 1, 24 | varuNeha bodhyurushaMsa mA na AyuHpra moSIH ~tadin naktaM 20 1, 25 | mRLIkAya te mano rathIrashvaM na sanditam ~gIrbhirvaruNa 21 1, 25 | patanti vasyaiSTaye ~vayo na vasatIrupa ~kadA kSatrashriyaM 22 1, 25 | tadit samAnamAshAte venantA na pra yuchataH ~dhRtavratAya 23 1, 25 | sukraturAdityaH supathA karat ~pra Na AyUMSi tAriSat ~bibhrad 24 1, 25 | pari spasho ni Sedire ~na yaM dipsanti dipsavo na 25 1, 25 | na yaM dipsanti dipsavo na druhvANo janAnAm ~na devamabhimAtayaH ~ 26 1, 25 | dipsavo na druhvANo janAnAm ~na devamabhimAtayaH ~uta yo 27 1, 25 | parA me yanti dhItayo gAvo na gavyUtIranu ~ichantIrurucakSasam ~ 28 1, 26 | svagnayo manAmahe ~athA na ubhayeSAmamRta martyAnAm ~ 29 1, 27 | HYMN 27~~ashvaM na tvA vAravantaM vandadhyA 30 1, 29 | anAshastA iva smasi ~A tU na indra shaMsaya goSvashveSu 31 1, 30 | vA samAshirAm ~edu nimnaM na rIyate ~saM yan madAya shuSmiNa 32 1, 30 | enA hyasyodare ~samudro na vyaco dadhe ~ayamu te samatasi 33 1, 30 | garbhadhim ~vacastaccin na ohase ~stotraM rAdhAnAM 34 1, 30 | vibhUtirastusUnRtA ~UrdhvastiSThA na Utaye.asmin vAje shatakrato ~ 35 1, 30 | dhRSNaviyAnaH ~RNorakSaM na cakryoh ~A yad duvaH shatakratavA 36 1, 30 | kAmaM jaritR^INAm ~RNorakSaM na shacIbhiH ~shashvadindraH 37 1, 30 | amanmahyAntAdA parAkAt ~ashve na citre aruSi ~tvaM tyebhirA 38 1, 31 | imAmagne sharaNiM mImRSo na imamadhvAnaM yamagAma dUrAt ~ 39 1, 32 | dyAmuSAsaM tAdItnAshatruM na kilA vivitse ~ahan vRtraM 40 1, 32 | vRtro ashayad vyastaH ~nadaM na bhinnamamuyA shayAnaM mano 41 1, 32 | AsId dAnuH shaye sahavatsA na dhenuH ~atiSThantInAmaniveshanAnAM 42 1, 32 | sapta sindhUn ~nAsmai vidyun na tanyatuH siSedha na yAM 43 1, 32 | vidyun na tanyatuH siSedha na yAM mihamakirad dhrAduniM 44 1, 32 | navatiM ca sravantIH shyeno na bhItoataro rajAMsi ~indro 45 1, 32 | rAjA kSayati carSaNInAmarAn na nemiH pari tA babhUva ~ ~ 46 1, 33 | dhanadAmapratItaM juSTaM na shyeno vasatimpatAmi ~indraM 47 1, 33 | kSitayo navagvAH ~vRSAyudho na vadhrayo niraSTAH pravadbhirindrAccitayanta 48 1, 33 | hiraNyena maNinA shumbhamAnAH ~na hinvAnAsastitirusta indraM 49 1, 33 | manyamAnairnirbrahmabhiradhamo dasyumindra ~na ye divaH pRthivyA antamApurna 50 1, 35 | bhuvane virASAT | ~ANiM na rathyam amRtAdhi tasthur 51 1, 36 | mRLa mahAnasi ~Urdhva U Su Na Utaye tiSThA devo na savitA ~ 52 1, 36 | Su Na Utaye tiSThA devo na savitA ~UrdhvovAjasya sanitA 53 1, 36 | vishvaM samatriNaM daha ~kRdhI na UrdhvAñcarathAya jIvase 54 1, 36 | agneramavanto arcayo bhImAso na pratItaye ~rakSasvinaH sadamid 55 1, 37 | dhUtayaH ~yat sIm antaM na dhUnutha || ~ni vo yAmAya 56 1, 38 | kadhapriyaH pitA putraM na hastayoH | ~dadhidhve vRktabarhiSaH || ~ 57 1, 38 | kad vo arthaM gantA divo na pRthivyAH | ~kva vo gAvo 58 1, 38 | pRthivyAH | ~kva vo gAvo na raNyanti || ~kva vaH sumnA 59 1, 38 | amRtaH syAt || ~mA vo mRgo na yavase jaritA bhUd ajoSyaH | ~ 60 1, 38 | vAshreva vidyun mimAti vatsaM na mAtA siSakti | ~yad eSAM 61 1, 38 | brahmaNas patim | ~agnim mitraM na darshatam || ~mimIhi shlokam 62 1, 39 | yad itthA parAvataH shocir na mAnam asyatha | ~kasya kratvA 63 1, 39 | shatrur vivide adhi dyavi na bhUmyAM rishAdasaH | ~yuSmAkam 64 1, 39 | pracetasaH ~asAmibhirmaruta A na UtibhirgantA vRStiM na vidyutaH ~ 65 1, 39 | A na UtibhirgantA vRStiM na vidyutaH ~asAmyojo bibhRthA 66 1, 39 | marutaH parimanyava iSuM na sRjata dviSam ~ ~ 67 1, 40 | sukSitiM dadhe ~nAsya vartA na tarutA mahAdhane nArbhe 68 1, 41 | dadamAnAd bibhIyAdA nidhAtoH ~na duruktAya spRhayet ~ ~ 69 1, 42 | vidaH ~abhi sUyavasaM naya na navajvAro adhvane ~pU... ~ 70 1, 42 | shishIhi prAsyudaram ~pU... ~na pUSaNaM methAmasi sUktairabhi 71 1, 43 | somaparibAdho mArAtayo juhuranta ~A na indo vAje bhaja ~yAste prajA 72 1, 47 | turvashe ~ato rathena suvRtA na A gataM sAkaM sUryasya rashmibhiH ~ 73 1, 48 | HYMN 48~~saha vAmena na uSo vyuchA duhitardivaH ~ 74 1, 48 | AcaraNeSu dadhrire samudre na shravasyavaH ~uSo ye te 75 1, 48 | samanaM vyarthinaH padAM na vetyodatI ~vayo nakiS Te 76 1, 48 | Utaye juhUre.avase mahi ~sA na stomAnabhi gRNIhi rAdhasoSaH 77 1, 51 | vasvo arNavam ~yasya dyAvo na vicaranti mAnuSA bhuje maMhiSThamabhi 78 1, 51 | nireke pajreSu stomo duryo na yUpaH ~ashvayurgavyU rathayurvasUyurindra 79 1, 52 | subhvaH sAkamIrate ~atyaM na vAjaM havanasyadaM rathamendraM 80 1, 52 | suvRktibhiH ~sa parvato na dharuNeSvacyutaH sahasramUtistaviSISu 81 1, 52 | divi sadmabarhiSaH samudraM na subhvaH svA abhiSTayaH ~ 82 1, 52 | hanvorindra tanyatum ~hradaM na hi tvA nyRSantyUrmayo brahmANIndra 83 1, 52 | satyamaddhA nakiranyastvAvAn ~na yasya dyAvApRthivI anu vyaco 84 1, 52 | yasya dyAvApRthivI anu vyaco na sindhavo rajaso antamAnashuH ~ 85 1, 53 | dhi ratnaM sasatAmivAvidan na duSTutirdraviNodeSu shasyate ~ 86 1, 54 | nadyo roruvad vanA kathA na kSoNIrbhiyasA samArata ~ 87 1, 55 | varimA vi papratha indraM na mahnA pRthivIcana prati ~ 88 1, 55 | AtapaH shishIte vajraM tejase na vaMsagaH ~so arNavo na nadyaH 89 1, 55 | tejase na vaMsagaH ~so arNavo na nadyaH samudriyaH prati 90 1, 55 | tvaM tamindra parvataM na bhojase maho nRmNasya dharmaNAmirajyasi ~ 91 1, 55 | yamiSThAsaH sArathayo ya indra te na tvA ketAA dabhnuvanti bhUrNayaH ~ 92 1, 55 | shruto dadhe ~AvRtAso.avatAso na kartRbhistanUSu te kratavaindra 93 1, 56 | pUrvIrava tasya camriSo.atyo na yoSAmudayaMsta bhurvaNiH ~ 94 1, 56 | nemanniSaH parINasaH samudraM na saMcaraNe saniSyavaH ~patiM 95 1, 56 | vidathasya nU saho giriM na venA adhi roha tejasA ~sa 96 1, 56 | tvAvRdhotaya indraM siSaktyuSasaM na sUryaH ~yo dhRSNunA shavasA 97 1, 57 | haviSmataH ~yat parvate na samashIta haryata indrasya 98 1, 57 | bhImAya namasA samadhvara uSo na shubhra A bharApanIyase ~ 99 1, 58 | ajarastRSvaviSyannataseSu tiSThati ~atyo na pRSThaM pruSitasya rocate 100 1, 58 | pRSThaM pruSitasya rocate divo na sAnu stanayannacikradat ~ 101 1, 58 | niSatto rayiSALamartyaH ~ratho na vikSv RñjasAna AyuSu vyAnuSag 102 1, 58 | vana A vAtacodito yUthe na sAhvAnava vAti vaMsagaH ~ 103 1, 58 | bhRgavo mAnuSeSvA rayiM na cAruM suhavaM janebhyaH ~ 104 1, 58 | atithiM vareNyaM mitraM na shevaM divyAya janmane ~ 105 1, 59 | jyotiridAryAya ~A sUrye na rashmayo dhruvAso vaishvAnare 106 1, 59 | rodasI giro hotA manuSyo na dakSaH ~svarvate satyashuSmAya 107 1, 60 | matibhirgotamAsaH ~AshuM na vAjambharaM marjayantaH 108 1, 61 | pra tavase turAya prayo na harmi stomaM mAhinAya ~RcISamAyAdhrigava 109 1, 61 | stomaM saM hinomi rathaM na taSTeva tatsinAya ~girashca 110 1, 61 | vajreNa vRtramindraH ~gA na vrANA avanIramuñcadabhi 111 1, 62 | stavamAnebhirarkaiH ~bhago na mene parame vyomannadhArayad 112 1, 62 | sahobhiH ~purU sahasrA janayo na patnIrduvasyanti svasAro 113 1, 62 | matayo dasma dadruH ~patiM na patnIrushatIrushantaM spRshanti 114 1, 62 | sanAdeva tava rAyo gabhastau na kSIyante nopa dasyanti dasma ~ 115 1, 63 | varivaH pUrave kaH ~tvaM tyAM na indra deva citrAmiSamApo 116 1, 63 | indra deva citrAmiSamApo na pIpayaH parijman ~yayA shUra 117 1, 63 | pratyasmabhyaM yaMsi tmanamUrjaM na vishvadha kSaradhyai ~akAri 118 1, 64 | pra bharA marudbhyaH ~apo na dhIro manasA suhastyo giraH 119 1, 64 | shucayaH sUryA iva satvAno na drapsinoghoravarpasaH ~yuvAno 120 1, 64 | vidatheSvAbhuvaH ~atyaM na mihe vi nayanti vAjinamutsaM 121 1, 64 | mAyinashcitrabhAnavo girayo na svatavaso raghuSyadaH ~mRgA 122 1, 64 | vandhureSvamatirna darshatA vidyun na tasthau maruto ratheSu vaH ~ 123 1, 64 | payovRdha ujjighnanta Apathyo na parvatAn ~makhA ayAsaH svasRto 124 1, 65 | HYMN 65~~pashvA na tAyuM guhA catantaM namo 125 1, 65 | pRthivI girirna bhujma kSodo na shambhu ~atyo nAjman sargaprataktaH 126 1, 65 | sindhUnAM bhrAteva svasrAmibhyAn na rAjA vanAnyatti ~yad vAtajUto 127 1, 65 | pRthivyAH ~shvasityapsu haMso na sIdan kratvA cetiSTho vishAmuSarbhut ~ 128 1, 65 | cetiSTho vishAmuSarbhut ~somo na vedhA RtaprajAtaH pashurna 129 1, 66 | HYMN 66~~rayirna citrA sUro na sandRgAyurna prANo nityo 130 1, 66 | prANo nityo nasUnuH ~takvA na bhUrNirvanA siSakti payo 131 1, 66 | bhUrNirvanA siSakti payo na dhenuH shucirvibhAvA ~dAdhAra 132 1, 66 | shucirvibhAvA ~dAdhAra kSemamoko na raNvo yavo na pakvo jetA 133 1, 66 | kSemamoko na raNvo yavo na pakvo jetA janAnAm ~RSirna 134 1, 66 | stubhvA vikSu prashasto vAjI na prIto vayodadhati ~durokashociH 135 1, 66 | citro yadabhrAT chveto na vikSu ratho na rukmI tveSaH 136 1, 66 | yadabhrAT chveto na vikSu ratho na rukmI tveSaH samatsu ~seneva 137 1, 66 | vashcarAthA vayaM vasatyAstaM na gAvo nakSanta iddham ~sindhurna 138 1, 67 | shruSTiM rAjevAjuryam ~kSemo na sAdhuH kraturna bhadro bhuvat 139 1, 67 | taSTAn mantrAnashaMsan ~ajo na kSAM dAdhAra pRthivIM tastambha 140 1, 69 | 69~~shukraH shushukvAnuSo na jAraH paprA samIcI divo 141 1, 69 | gonAM svAdmA pitUnAm ~jane na sheva AhUryaH san madhye 142 1, 69 | niSatto raNvo duroNe ~putro na jAto raNvo duroNe vAjI na 143 1, 69 | na jAto raNvo duroNe vAjI na prIto visho vi tArIt ~visho 144 1, 69 | yukto vive rapAMsi ~uSo na jAro vibhAvosraH saMjñAtarUpashciketadasmai ~ 145 1, 70 | cidasmA antarduroNe vishAM na vishvo amRtaH svAdhIH ~sa 146 1, 71 | jinvannushatIrushantaM patiM na nityaM janayaH sanILAH ~ 147 1, 71 | shyAvImaruSImajuSrañcitramuchantImuSasaM na gAvaH ~vILu cid dRLhA pitaro 148 1, 71 | gAvaH ~vILu cid dRLhA pitaro na ukthairadriM rujannaN^giraso 149 1, 71 | shyeto jenyo bhUt ~AdIM rAjñe na sahIyase sacA sannA dUtyaM 150 1, 71 | pRkSaH sacante samudraM na sravataH sapta yahvIH ~na 151 1, 71 | na sravataH sapta yahvIH ~na jAmibhirvi cikite vayo no 152 1, 71 | janayat sUdayacca ~mano na yo.adhvanaH sadya etyekaH 153 1, 71 | abhi viduS kaviH san ~nabho na rUpaM jarimA minAti purA 154 1, 72 | asme vatsaM pari SantaM na vindannichanto vishve amRtA 155 1, 72 | adha kSaranti sindhavo na sRSTAH pra nI cIragnearuSIrajAnan ~ ~ 156 1, 73 | sadma vidhato vi tArIt ~devo na yaH savitA satyamanmA kratvA 157 1, 73 | shevo didhiSAyyo bhUt ~devo na yaH pRthivIM vishvadhAyA 158 1, 73 | vishvadhAyA upakSeti hitamitro na rAjA ~puraHsadaH sharmasado 159 1, 73 | rAjA ~puraHsadaH sharmasado na vIrA anavadyA patijuSTeva 160 1, 74 | havyA sushcandra vItaye ~na yorupabdirashvyaH shRNve 161 1, 77 | sa maryaH sa sAdhurmitro na bhUdadbhutasya rathIH ~taM 162 1, 79 | navedA yashasvatIrapasyuvo na satyAH ~A te suparNA aminantamevaiH 163 1, 80 | prehyabhIhi dhRSNuhi na te vajro ni yaMsate ~indra 164 1, 80 | marutvAnavadhIrarcann... ~na vepasA na tanyatendraM vRtro 165 1, 80 | marutvAnavadhIrarcann... ~na vepasA na tanyatendraM vRtro vi bIbhayat ~ 166 1, 81 | rajo badbadhe rocanA divi ~na tvAvAnindra kashcana na 167 1, 81 | na tvAvAnindra kashcana na jAto na janiSyate.ati vishvaM 168 1, 81 | tvAvAnindra kashcana na jAto na janiSyate.ati vishvaM vavakSitha ~ 169 1, 83 | yathAbhito vicetasaH ~Apo na devIrupa yanti hotriyamavaH 170 1, 84 | pRNaktvindriyaM rajaH sUryo na rashmibhiH ~indramid dharI 171 1, 84 | devaH shaviSTha martyam ~na tvadanyo maghavannasti marDitendra 172 1, 84 | kadA canA dabhan ~vishvA ca na upamimIhi mAnuSa vasUni 173 1, 85 | pra ye shumbhante janayo na saptayo yAman rudrasya sUnavaHsudaMsasaH ~ 174 1, 85 | vRSaNaM madacyutaM vayo na sIdannadhi barhiSi priye ~ 175 1, 85 | priye ~shUrA ived yuyudhayo na jagmayaH shravasyavo na 176 1, 85 | na jagmayaH shravasyavo na pRtanAsu yetire ~bhayante 177 1, 88 | RSTimadbhirashvaparNaiH ~A varSiSThayA na iSA vayo na paptatA sumAyAH ~ 178 1, 88 | varSiSThayA na iSA vayo na paptatA sumAyAH ~te.aruNebhirvaramA 179 1, 88 | rathatUrbhirashvaiH ~rukmo na citraH svadhitIvAn pavyA 180 1, 88 | tanUSu vAshIrmedhA vanA na kRNavanta UrdhvA ~yuSmabhyaM 181 1, 88 | nunudrautsadhiM pibadhyai ~etat tyan na yojanamaceti sasvarha yan 182 1, 88 | anubhartrI prati STobhati vAghato na vANI ~astobhayad vRthAsAmanu 183 1, 89 | sakhyamupa sedimA vayaM devA na AyuH pra tirantu jIvase ~ 184 1, 89 | pAyuradabdhaH svastaye ~svasti na indro vRddhashravAH svasti 185 1, 90 | shaM no bhavatvaryamA ~shaM na indro bRhaspatiH shaM no 186 1, 91 | panthAm ~tava praNItI pitaro na indo deveSu ratnamabhajanta 187 1, 91 | dhAma ~shuciS Tvamasi priyo na mitro dakSAyyo aryamevAsisoma ~ 188 1, 91 | ca soma no vasho jIvAtuM na marAmahe ~priyastotro vanaspatiH ~ 189 1, 91 | vishvato rakSA rAjannaghAyataH ~na riSyettvAvataH sakhA ~soma 190 1, 91 | soma rArandhi no hRdi gAvo na yavaseSvA ~marya iva svaokye ~ 191 1, 92 | bhAnumaruSIrashishrayuH ~arcanti nArIrapaso na viSTibhiH samAnena yojanenA 192 1, 92 | jyotirvishvasmai bhuvanAya kRNvatI gAvo na vrajaM vyuSA AvartamaH ~ 193 1, 92 | bAdhate kRSNamabhvam ~svaruM na pesho vidatheSvañjañcitraM 194 1, 92 | vayunA kRNoti ~shriye chando na smayate vibhAtI supratIkA 195 1, 92 | cakSasA vi bhAti ~pashUn na citrA subhagA prathAnA sindhurna 196 1, 93 | agnISomA pipRtamarvato na A pyAyantAmusriyA havyasUdaH ~ 197 1, 95 | joSayete ~ubhe bhadre joSayete na mene gAvo na vAshrA upa 198 1, 95 | bhadre joSayete na mene gAvo na vAshrA upa tasthurevaiH ~ 199 1, 100| svebhirevairma... ~divo na yasya retaso dughAnAH panthAso 200 1, 100| shatanIthaRbhvA ~camrISo na shavasA pAñcajanyo ma... ~ 201 1, 100| krandati smat svarSA divo na tveSo ravathaHshimIvAn ~ 202 1, 100| kratubhirmandasAno ma... ~na yasya devA devatA na martA 203 1, 100| na yasya devA devatA na martA Apashcana shavaso 204 1, 102| te anumadAma saMgame ~AjA na indra manasA puruSTuta tvAyadbhyo 205 1, 102| rathaM puraH ~tvaM jigetha na dhanA rurodhithArbheSvAjA 206 1, 102| tvAmugramavase saM shishImasyathA na indra havaneSu codaya ~vishvAhendro ... ~ ~ 207 1, 104| manyuM dAsasya shcamnan te na A vakSan suvitAya varNam ~ 208 1, 104| niSSapI parA dAH ~sa tvaM na indra sUrye so apsvanAgAstva 209 1, 105| apsvantarA suparNo dhAvate divi ~na vo hiraNyanemayaH padaM 210 1, 105| taM mA vyantyAdhyo vRko na tRSNajaM mRgaM vi... ~saM 211 1, 105| sapatnIriva parshavaH ~mUSo na shishnA vyadanti mAdhya 212 1, 105| Adityo divi pravAcyaM kRtaH ~na sa devA atikrame taM martAso 213 1, 105| devA atikrame taM martAso na pashyatha vi... ~tritaH 214 1, 106| shardho aditiMhavAmahe ~rathaM na durgAd vasavaH sudAnavo 215 1, 107| aditiH sharma yaMsat ~tan na indrastad varuNastadagnistadaryamA 216 1, 109| sUryasya yebhiH sapitvaM pitaro na Asan ~purandarA shikSataM 217 1, 112| asashcato rathamA tasthurvacasaM na mantave ~yAbhirdhiyo.avathaHkarmanniSTaye 218 1, 113| svasroranantastamanyAnyA carato devashiSTe ~na methete na tasthatuH sumeke 219 1, 113| carato devashiSTe ~na methete na tasthatuH sumeke naktoSAsA 220 1, 113| sUnRtAnAmaceti citrA vi duro na AvaH ~prArpyA jagad vyu 221 1, 114| mahAntamuta mA no arbhakaM mA na ukSantamuta mAna ukSitam ~ 222 1, 114| rIriSaH ~mA nastoke tanaye mA na Ayau mA no goSu mA no ashveSurIriSaH ~ 223 1, 115| devImuSasaM rocamAnAM maryo na yoSAmabhyeti pashcAt ~yatrA 224 1, 116| bhujyumashvinodameghe rayiM na kashcin mamRvAnavAhAH ~tamUhathurnaubhirAtmanvatIbhirantarikSaprudbhirapodakAbhiH ~ 225 1, 116| cakrathurjihmabAram ~kSarannApo na pAyanAya rAye sahasrAya 226 1, 116| nAsatyA shacIbhiH ~pashuM na naSTamiva darshanAya viSNApvaM 227 1, 117| vRSaNA codayantA ~ashvaM na gULhamashvinA durevairRSiM 228 1, 117| pUrvyA kRtAni ~suSupvAMsaM na nirRterupasthe sUryaM na 229 1, 117| na nirRterupasthe sUryaM na dasrA tamasi kSiyantam ~ 230 1, 117| kSiyantam ~shubhe rukmaM na darshataM nikhAtamudUpathurashvinA 231 1, 118| pataMgAH ~ye apturo divyAso na gRdhrA abhi prayo nAsatyA 232 1, 118| havAmahe ashvinA nAdhamAnAH ~A na upa vasumatA rathena giro 233 1, 119| nirRtaM jaraNyayA rathaM na dasrA karaNA saminvathaH ~ 234 1, 120| yuvAkuH ~vi pRchAmi pAkyA na devAn vaSaTkRtasyAdbhutasya 235 1, 120| pra yA ghoSe bhRgavANe na shobhe yayA vAcA yajati 236 1, 121| taraNirmamattu pra rocyasyA uSaso na sUraH ~induryebhirASTa sveduhavyaiH 237 1, 122| mitrAvaruNAvabhidhrugapo na vAM sunotyakSNayAdhruk ~ 238 1, 123| kRSNAdajaniSTa shvitIcI ~Rtasya yoSA na minAti dhAmAhar\ aharniSkRtamAcarantI ~ 239 1, 123| bhadrA tvamuSo vitaraM vyucha na tat te anyA uSasonashanta ~ 240 1, 124| panthAmanveti sAdhu prajAnatIva na disho minAti ~upo adarshi 241 1, 124| upo adarshi shundhyuvo na vakSo nodhA ivAvirakRta 242 1, 124| ivAvirakRta priyANi ~admasan na sasato bodhayantI shashvattamAgAt 243 1, 124| purutamA dRshe kaM nAjAmiM na pari vRNakti jAmim ~arepasA 244 1, 124| shAshadAnA nArbhAdISate na mahovibhAtI ~abhrAteva puMsa 245 1, 127| sahaso jAtavedasaM vipraM na jAtavedasam | ya UrdhvayA 246 1, 127| AdasyAyurgrabhaNavad vILu sharma na sUnave ~bhaktamabhaktamavo 247 1, 127| vyanto ajarAH ~sa hi shardho na mArutaM tuviSvaNirapnasvatISUrvarAsviSTanirArtanAsviSTaniH | 248 1, 127| juSanta panthAM naraH shubhe na panthAm ~dvitA yadIM kIstAso 249 1, 127| kSAsu joguve ~agre rebho na jarata RSUNAM jUrNirhota 250 1, 127| maghavan suvIryaM mathIrugro na shavasA ~ ~ 251 1, 128| devatAtA haviSmatA | sa na UrjAmupAbhRtyayA kRpA na 252 1, 128| na UrjAmupAbhRtyayA kRpA na jUryati ~yaM mAtarishvA 253 1, 128| pRñcate.agneraveNa marutAM na bhojyeSirAya na bhojyA | 254 1, 128| marutAM na bhojyeSirAya na bhojyA | sa hi SmA dAnaminvati 255 1, 128| taraNirnashishrathacchravasyayA na shishrathat | vishvasmA 256 1, 128| hito.agniryajñeSu jenyo na vishpatiH priyo yajñeSu 257 1, 129| tUtujAna vedhasAmimAM vAcaM na vedhasAm ~sa shrudhi yaH 258 1, 129| iradhanta vAjinaM pRkSamatyaM na vAjinam ~dasmo hi SmA vRSaNaM 259 1, 129| voceyaM bhavyAyendave havyo na ya iSavAn manma rejati rakSohA 260 1, 129| svayaM sA riSayadhyai yA na upeSe atraiH ~hatemasan 261 1, 129| upeSe atraiH ~hatemasan na vakSati kSiptA jUrNirna 262 1, 129| kSiptA jUrNirna vakSati ~tvaM na indra rAyA parINasA yAhi 263 1, 129| sadA pAhyabhiSTibhiH ~tvaM na indra rAyA tarUSasograM 264 1, 129| ririkSantaM cidadrivaH ~pAhi na indra suSTuta sridho.avayAtA 265 1, 130| prayasvantaH sute sacA ~putrAso na pitaraM vAjasAtaye maMhiSThaM 266 1, 130| siktamavataM navaMsagastAtRSANo na vaMsagaH | madAya haryataya 267 1, 130| dhAyase ~A tvA yachantu harito na sUryamahAvishveva sUryam ~ 268 1, 130| vAcaM vasUyanta Ayavo rathaM na dhIraH svapAatakSiSuH sumnAya 269 1, 130| kRSNAmarandhayat ~dakSan na vishvaM tatRSANamoSatinyarshasAnamoSati ~ 270 1, 131| saniSyavaH pRthak | taM tvA nAvaM na parSaNiM shUSasya dhuri 271 1, 131| shUSasya dhuri dhImahi ~indraM na yajñaishcitayanta Ayava 272 1, 131| shRNuSva sushravastamaH ~riSTaM na yAmannapa bhUtu durmatirvishvApa 273 1, 132| didhiSanta dhItayo devAnachA na dhItayaH ~yuvaM tamindrAparvatA 274 1, 133| kSAna bhISAnadrivo ghRNAn na bhISAnadrivaH | shuSmintamo 275 1, 135| marmRjanta vAjinamAshumatyaM na vAjinam | teSAM pibatamasmayU 276 1, 135| gAvaH suvate pacyate yavo na te vAya upa dasyanti dhenavo 277 1, 136| upastutA ~athainoH kSatraM na kutashcanAdhRSe devatvaM 278 1, 137| pItaye || ~tAM vAM dhenuM na vAsarIm aMshuM duhanty adribhiH 279 1, 138| shasyate mahitvam asya tavaso na tandate stotram asya na 280 1, 138| na tandate stotram asya na tandate | ~arcAmi sumnayann 281 1, 138| pra hi tvA pUSann ajiraM na yAmani stomebhiH kRNva RNavo 282 1, 138| RNavo yathA mRdha uSTro na pIparo mRdhaH | ~huve yat 283 1, 138| sarI bhava || ~asyA U Su Na upa sAtaye bhuvo 'heLamAno 284 1, 138| tvA pUSann atimanya AghRNe na te sakhyam apahnuve ||~ ~ 285 1, 139| saMdAyi navyasI | ~adha pra sU na upa yantu dhItayo devAM 286 1, 139| yantu dhItayo devAM achA na dhItayaH || ~yad dha tyan 287 1, 139| stavamAna A gahi sumRLIko na A gahi || ~o SU No agne 288 1, 140| stanayanneti nAnadat ~bhUSan na yo.adhi babhrUSu namnate 289 1, 140| ojAyamAnastanvashca shumbhate bhImo na shRngAdavidhava durgRbhiH ~ 290 1, 141| yajato vAtacodito hvAro na vakvA jaraNA anAkRtaH ~tasya 291 1, 141| raja A vyadhvanaH ~ratho na yAtaH shikvabhiH kRto dyAmaN^gebhiraruSebhirIyate ~ 292 1, 141| kratunA vishvathA vibhurarAn na nemiH paribhUrajAyathAH ~ 293 1, 141| sahaso yuvan vayaM bhagaM na kAremahiratna dhImahi ~asme 294 1, 141| kAremahiratna dhImahi ~asme rayiM na svarthaM damUnasaM bhagaM 295 1, 141| damUnasaM bhagaM dakSaM na papRcAsi dharNasim ~rashmInriva 296 1, 141| maghavAno vayaM ca mihaM na sUro atiniS TatanyuH ~ ~ 297 1, 143| dame ya eko vasvo varuNo na rAjati ~na yo varAya marutAmiva 298 1, 143| vasvo varuNo na rAjati ~na yo varAya marutAmiva svanaH 299 1, 143| agnirjambhaistigitairatti bharvati yodho na shatrUn sa vanA ny Rñjate ~ 300 1, 143| Rtasya dhUrSadamagniM mitraM na samidhAna Rñjate ~indhAno 301 1, 144| vitaritratA mithaH ~AdIM bhago na havyaH samasmadA voLhurna 302 1, 144| yonA mithunA samokasA ~divA na naktaM palito yuvAjani purU 303 1, 145| shuSmiNas patiH ~tamit pRchanti na simo vi pRchati sveneva 304 1, 145| dhIro manasA yadagrabhIt ~na mRSyate prathamaM nAparaM 305 1, 148| vapuSe vibhAvam ~dadAnamin na dadabhanta manmAgnirvarUthaM 306 1, 148| gRbhayanta iSTAvashvAso na rathyorarahaNAH ~purUNi 307 1, 148| shocirasturna sharyAmasanAmanu dyUn ~na yaM ripavo na riSaNyavo 308 1, 148| sharyAmasanAmanu dyUn ~na yaM ripavo na riSaNyavo garbhe santaM 309 1, 148| reSayanti ~andhA apashyA na dabhannabhikhyA nityAsa 310 1, 149| vidhannit ~sa yo vRSA narAM na rodasyoH shravobhirasti 311 1, 149| kavirnabhanyo nArva ~sUro na rurukvAñchatAtmA ~abhi dvijanmA 312 1, 151| HYMN 151~~mitraM na yaM shimyA goSu gavyavaH 313 1, 151| purumILhasya sominaH pra mitrAso na dadhire svAbhuvaH ~adha 314 1, 151| bRhato dakSamabhuvaM gAM na dhuryupa yuñjAthe apaH ~ 315 1, 151| mayAbhiritauti mahinam ~na vaM dyAvo.ahabhirnota sindhavo 316 1, 151| dyAvo.ahabhirnota sindhavo na devatvaM paNayo nAnashurmagham ~ ~ 317 1, 153| adha yad vAmasme adhvaryavo na dhItibhirbharanti ~prastutirvAM 318 1, 153| dhItibhirbharanti ~prastutirvAM dhAma na prayuktirayAmi mitrAvaruNA 319 1, 153| saparyan sa rAtahavyo mAnuSo na hotA ~uta vAM vikSu madyAsvandho 320 1, 154| viSNu stavate vIryeNa mRgo na bhImaH kucaro giriSThAH ~ 321 1, 155| navatiM ca nAmabhishcakraM na vRttaM vyatInravIvipat ~ 322 1, 156| HYMN 156~~bhavA mitro na shevyo ghRtAsutirvibhUtadyumna 323 1, 157| maghavA vishvasaubhagaH shaM na A vakSad dvipade catuSpade ~ 324 1, 157| vakSad dvipade catuSpade ~A na UrjaM vahatamashvinA yuvaM 325 1, 158| baddhastmani khAdati kSAm ~na mA garan nadyo mAtRtamA 326 1, 160| rakSataH ~sudhRSTame vapuSye na rodasI pitA yat sImabhi 327 1, 161| kimu shreSThaH kiM yaviSTho na Ajagan kimIyate dUtyaM kad 328 1, 161| kimIyate dUtyaM kad yadUcima ~na nindima camasaM yo mahAkulo. 329 1, 161| RbhavastadapRchata kvedabhUd yaH sya dUto na Ajagan ~yadAvAkhyaccamasAñcaturaH 330 1, 162| gAtraNyasinA mithU kaH ~na vA u etan mriyase na riSyasi 331 1, 162| kaH ~na vA u etan mriyase na riSyasi devAnideSi pathibhiH 332 1, 164| acikitvAñcikituSashcidatra kavIn pRchAmi vidmane na vidvAn ~vi yastastambha 333 1, 164| nAkSastapyate bhUribhAraH sanAdeva na shIryate sanAbhiH ~sanemi 334 1, 164| cakrathuH soma tAni dhurA na yuktA rajaso vahanti ~dvA 335 1, 164| tan non nashad yaHpitaraM na veda ~yad gAyatre adhi gAyatramAhitaM 336 1, 164| bhuvaneSvantaH ~ya IM cakAra na so asya veda ya IM dadarsha 337 1, 164| adhi vishve niSeduH ~yastan na veda kiM RcA kariSyati ya 338 1, 164| tacciketa ~tasmin sAkaM trishatA na shaN^kavo.arpitAH SaSTirna 339 1, 165| anuttamA te maghavan nakirnu na tvAvAnasti devatA vidAnaH ~ 340 1, 165| tvAvAnasti devatA vidAnaH ~na jAyamAno nashate na jAto 341 1, 165| vidAnaH ~na jAyamAno nashate na jAto yAni kariSyA kRNuhipravRddha ~ 342 1, 165| RtAnAm ~A yad duvasyAd duvase na kArurasmAñcakre mAnyasya 343 1, 166| shakrAstaviSANi kartana ~nityaM na sUnuM madhu bibhrata upa 344 1, 166| nakSanti rudrA avasA namasvinaM na mardhanti svatavaso haviSkRtam ~ 345 1, 166| rathIyantIvapra jihIta oSadhiH ~yUyaM na ugrA marutaH sucetunAriSTagrAmAH 346 1, 166| aMseSvetAH paviSu kSurA adhi vayo na pakSAn vyanu shriyo dhire ~ 347 1, 167| ghRtAcI hiraNyanirNiguparA na RSTiH ~guhA carantI manuSo 348 1, 167| RSTiH ~guhA carantI manuSo na yoSA sabhAvatI vidathyeva 349 1, 167| sAdhAraNyeva maruto mimikSuH ~na rodasI apa nudanta ghorA 350 1, 167| shavasA shUshuvAMso.arNo na dveSo dhRSatA pari SThuH ~ 351 1, 167| mahi ca no anu dyUn tan na RbhukSA narAmanu SyAt ~eSa 352 1, 168| vavRtyAmavase suvRktibhiH ~vavrAso na ye svajAH svatavasa iSaM 353 1, 168| vandyAso nokSaNaH ~somAso na ye sutAstRptAMshavo hRtsu 354 1, 168| jihvayA ~dhanvacyuta iSAM na yAmani purupraiSA ahanyo 355 1, 168| bhadrA vo rAtiH pRNato na dakSiNA pRthujrayI asuryeva 356 1, 169| dhi SmAtase shushukvAnApo na dvIpaM dadhatiprayAMsi ~ 357 1, 169| dadhatiprayAMsi ~tvaM tU na indra taM rayiM dA ojiSThayA 358 1, 169| yAste cakananta vAyo stanaM na madhvaHpIpayanta vAjaiH ~ 359 1, 169| pRtanAyantamUmairRNAvAnaM na patayanta sargaiH ~tvaM 360 1, 170| HYMN 170~~na nUnamasti no shvaH kastad 361 1, 170| saMcareNyamutAdhItaM vi nashyati ~kiM na indra jighAMsasi bhrAtaro 362 1, 170| teyathA mano.asmabhyamin na ditsasi ~araM kRNvantu vediM 363 1, 173| nayamAno ruvad gaurantardUto na rodasI carad vAk ~tA karmASatarAsmai 364 1, 173| saM vivya indro vRjanaM na bhUmA bharti svadhAvAnopashamiva 365 1, 173| suSakhAya ena svabhiSTayo narAM na shaMsaiH ~asad yathA na 366 1, 173| na shaMsaiH ~asad yathA na indro vandaneSThAsturo na 367 1, 173| na indro vandaneSThAsturo na karma nayamAna ukthA ~viSpardhaso 368 1, 173| ukthA ~viSpardhaso narAM na shaMsairasmAkAsadindro vajrahastaH ~ 369 1, 173| shaMsairasmAkAsadindro vajrahastaH ~mitrAyuvo na pUrpatiM sushiSTau madhyAyuva 370 1, 173| nAchA tAtRSANamoko dIrgho na sidhramA kRNotyadhvA ~mo 371 1, 173| sidhramA kRNotyadhvA ~mo SU Na indrAtra pRtsu devairasti 372 1, 174| agnimashuSaM tUrvayANaM siMho na dame apAMsi vastoH ~sheSan 373 1, 174| aviraNAya pUrvIH ~bhinat puro na bhido adevIrnanamo vadharadevasya 374 1, 174| dhunimatIrRNorapaH sIrA na sravantIH ~pra yat samudramati 375 1, 175| dasyumavratamoSaH pAtraM na shociSA ~muSAya suryaM kave 376 1, 175| jaritRbhya indra maya ivApo na tRSyate babhUtha ~tAmanu 377 1, 176| RghAyamANainvasi shatrumanti na vindasi ~tasminnA veshayA 378 1, 176| anu svadhAyamupyate yavaM na carkRSad vRSA ~yasya vishvAni 379 1, 176| asunvantaM samaM jahi dUNAshaM yo na te mayaH ~asmabhyamasya 380 1, 178| vishvA te ashyAmparyApa AyoH ~na ghA rAjendra A dabhan no 381 1, 178| Apashcidasmai sutukA aveSan gaman na indraH sakhyA vayashca ~ 382 1, 179| patnIrvRSabhirjagamyuH ~na mRSA shrAntaM yadavanti 383 1, 180| vanino vAM RtapsU hvAro na shuciryajate haviSmAn ~yuvaM 384 1, 180| gharmaM madhumantamatraye.apo na kSodo.avRNItameSe ~tad vAM 385 1, 180| vavRtIya dasrA goroheNa taugryo na jivriH ~apaH kSoNI sacate 386 1, 180| purandhim ~preSad veSad vAto na sUrirA mahe dade suvratona 387 1, 180| pra syandrA yAtho manuSo na hotA ~dhattaM sUribhya uta 388 1, 181| pra vAM sharadvAn vRSabho na niSSAT pUrvIriSashcarati 389 1, 181| vAjairveSantIrUrdhvA nadyo na AguH ~asarji vAM sthavirA 390 1, 181| pUSevAshvinA purandhiragnimuSAM na jarate haviSmAn ~huve yad 391 1, 183| havate.avase haviSmAn ~dishaM na diSTAM RjUyeva yantA me 392 1, 185| garbhamapadI dadhAte ~nityaM na sUnuM pitrorupasthe dyAvA 393 1, 186| HYMN 186~~A na iLabhirvidathe sushasti 394 1, 186| vRdhAsaH karan suSAhA vithuraM na shavaH ~preSThaM vo atithiM 395 1, 186| ahirbudhnyo mayas kaH shishuM na pipyuSIva veti sindhuH ~ 396 1, 186| vRSaNo yaM vahanti ~uta na IM tvaSTA gantvachA smat 397 1, 186| narAM naiha gamyAH ~uta na IM matayo.ashvayogaH shishuM 398 1, 186| matayo.ashvayogaH shishuM na gAvastaruNaM rihanti ~tamIM 399 1, 186| rihanti ~tamIM giro janayo na patnIH surabhiSTamaM narAMnasanta ~ 400 1, 186| surabhiSTamaM narAMnasanta ~uta na IM maruto vRddhasenAH smad 401 1, 186| sadantu ~pRSadashvAso.avanayaH na rathA rishAdaso mitrayujo 402 1, 186| rathA rishAdaso mitrayujo na devAH ~pra nu yadeSAM mahinA 403 1, 186| suvRkti ~adha yadeSAM sudine na sharurvishvameriNaM pruSAyanta 404 1, 187| vayaM pito vacobhirgAvo na havyA suSUdima ~devebhyastvA 405 1, 188| sahasriNIriSaH ~AjuhvAno na IDyo devAnA vakSi yajñiyAn ~ 406 1, 189| vishvA ~pushca pRthvI bahulA na urvi bhavA tokAya tanayAya 407 1, 190| upa vAcaH sacante sargo na yo devayatAmasarji ~bRhaspatiH 408 1, 190| kratvAhanyo yo asti mRgo na bhImo arakSasastuviSmAn ~ 409 1, 190| shloko divIyate pRthivyAmatyo na yaMsad yakSabhRd vicetAH ~ 410 1, 190| yakSabhRd vicetAH ~mRgANAM na hetayo yanti cemA bRhaspaterahimAyAnabhi 411 1, 190| bhadramupajIvanti pajrAH ~na dUDhye anu dadAsi vAmaM 412 1, 190| piyArum ~supraituH sUyavaso na panthA durniyantuH pariprIto 413 1, 190| panthA durniyantuH pariprIto na mitraH ~anarvANo abhi ye 414 1, 190| saM yaM stubho.avanayo na yanti samudraM na sravato 415 1, 190| avanayo na yanti samudraM na sravato rodhacakrAH ~sa 416 1, 190| bRhaspatirvRSabho dhAyi devaH ~sa na stuto vIravad dhAtu gomad 417 1, 191| HYMN 191~~kaN^kato na kaN^kato.atho satInakaN^kataH ~ 418 1, 191| viSasya puSyamakSan ~tAshcinnu na maranti no vayaM ma... ~ 419 2, 2 | naktIruSaso vavAshire.agne vatsaM na svasareSudhenavaH ~diva 420 2, 2 | citayantamakSabhiH pAtho na pAyuM janasI ubhe anu ~sa 421 2, 2 | bRhato dAH sahasriNo duro na vAjaM shrutyA apA vRdhi ~ 422 2, 3 | suvIram ~sAdhvapAMsi sanatA na ukSite uSAsAnaktA vayyeva 423 2, 3 | sarasvatI sAdhayantI dhiyaM na iLA devI bhAratI vishvatUrtiH ~ 424 2, 4 | bharibhradoSadhISu jihvAmatyo na rathyo dodhavIti vArAn ~ 425 2, 4 | bhUt ~A yo vanA tAtRSANo na bhAti vArNa pathA rathyevasvAnIt ~ 426 2, 4 | shociSmAnatasAnyuSNan kRSNavyathirasvadayan na bhUma ~nU te pUrvasyAvaso 427 2, 8 | prashasyate ~yasya vrataM na mIyate ~A yaH svarNa bhAnunA 428 2, 9 | vacaso manotA ~ubhayaM te na kSIyate vasavyaM dive\-dive 429 2, 11 | vardhayanti vasUyavaH sindhavo na kSarantaH ~sRjo mahIrindra 430 2, 11 | mandasAnaH pra vAyave sisrate na shubhrAH ~shubhraM nu te 431 2, 11 | vAvRdhAno astaH ~avartayat sUryo na cakraM bhinad valamindro 432 2, 12 | havete s. j. i. ~yasmAn na Rte vijayante janAso yaM 433 2, 14 | vaH ~tasmA etamantarikSe na vAtamindraM somairorNuta 434 2, 14 | kSamyasya rAjA ~tamUrdaraM na priNatA yavenendraM somebhistadapovo 435 2, 16 | bharati shIrSaNi kratum ~na kSoNIbhyAM paribhve ta indriyaM 436 2, 16 | kSoNIbhyAM paribhve ta indriyaM na samudraiH parvatairindra 437 2, 16 | parvatairindra te rathaH ~na te vajramanvashnoti kashcana 438 2, 16 | vRSabhasya tRpNuhi ~pra te nAvaM na samane vacasyuvaM brahmaNA 439 2, 16 | vacaso nibodhiSadindramutsaM na vasunaH sicAmahe ~purA sambAdhAdabhyA 440 2, 18 | vAjAn ~aviDDhIndra citrayA na Uti kRdhi vRshannindra vasyaso 441 2, 19 | babhUthAsmiñchUra savane mAdayasva ~na ma indreNa sakhyaM vi yoSadasmabhyamasya 442 2, 20 | indrocathamahema shravasyA na tmanA vAjayantaH ~ashyAma 443 2, 20 | gRtsamadAH shUra mamnAvasyavo na vayunAni takSuH ~brahmaNyanta 444 2, 21 | sumnamiyakSantastvAvato nR^In ~tvaM na indra tvAbhirUtI tvAyato 445 2, 24 | janaM yastubhyaM dAshAn na tamaMho ashnavat ~brahmadviSastapano 446 2, 24 | mahi tat te mahitvanam ~na tamaMho na duritaM kutashcana 447 2, 24 | te mahitvanam ~na tamaMho na duritaM kutashcana nArAtayastitirurna 448 2, 25 | draviNaM dhehicitram ~mA na stenebhyo ye abhi druhas 449 2, 29 | acyAmAyUMSi sudhitAni pUrvA ~na dakSiNA vi cikite na savyA 450 2, 29 | pUrvA ~na dakSiNA vi cikite na savyA na prAcInamAdityA 451 2, 29 | dakSiNA vi cikite na savyA na prAcInamAdityA notapashcA ~ 452 2, 29 | nakiS TaM ghnantyantito na dUrAd ya AdityAnAM bhavati 453 2, 30 | upAyana uSasAM gomatInAmagnayo na jaramANA anu dyUn ~tava 454 2, 30 | sindhavo varuNasya yanti ~na shrAmyanti na vi mucantyete 455 2, 30 | varuNasya yanti ~na shrAmyanti na vi mucantyete vayo na paptU 456 2, 30 | shrAmyanti na vi mucantyete vayo na paptU raghuyAparijman ~vi 457 2, 31 | bravAma ~tve hi kaM parvate na shritAnyapracyutAni dULabha 458 2, 33 | kRNvate savitra indrAyAhighne na ramanta ApaH ~ahar\-aharyAtyakturapAM 459 2, 33 | bhayasthe kRNutamu lokam ~na mA taman na shraman nota 460 2, 33 | kRNutamu lokam ~na mA taman na shraman nota tandran na 461 2, 33 | na shraman nota tandran na vocAma mA sunoteti somam ~ 462 2, 34 | sacAbhuvA ~pra yad vayo na paptan vasmanas pari shravasyavohRSIvanto 463 2, 34 | shravasyavohRSIvanto vanarSadaH ~adha smA na udavatA sajoSaso rathaM 464 2, 34 | jaN^ghananta pANibhiH ~uta sya na indro vishvacarSaNirdivaH 465 2, 35 | ripa Ayorahan dabhan mA na Abhyo rIradho duchunAbhyaH ~ 466 2, 36 | arhannidaM dayase vishvamabhvaM na vA ojIyo rudra tvadasti ~ 467 2, 36 | gartasadaM yuvAnaM mRgaM na bhImamupahatnumugram ~mRlA 468 2, 36 | vRSabha cekitAna yathA deva na hRNISe na haMsi ~havanashrun 469 2, 36 | cekitAna yathA deva na hRNISe na haMsi ~havanashrun no rudreha 470 2, 37 | maruto dhRSNvojaso mRgA na bhImAstaviSIbhirarcinaH ~ 471 2, 37 | bhImAstaviSIbhirarcinaH ~agnayo na shushucAnA RjISiNo bhRmiM 472 2, 37 | dhamantoapa gA avRNvata ~dyAvo na stRbhishcitayanta khAdino 473 2, 37 | stRbhishcitayanta khAdino vyabhriyA na dyutayantavRSTayaH ~rudro 474 2, 37 | anavabhrarAdhasa RjipyAso na vayuneSu dhUrSadaH ~indhanvabhirdhenubhI 475 2, 37 | pathibhirbhrAjadRSTayaH ~A haMsAso na svasarANi gantana madhormadAya 476 2, 38 | marutaH samanyavo narAM na shaMsaH savanAni gantana ~ 477 2, 38 | hinvantUSaso vyuSTiSu ~uSA na rAmIraruNairaporNute maho 478 2, 38 | ghedenA namasA gRNImasi ~trito na yAn pañca hotR^InabhiSTaya 479 2, 42 | sthasho janmAni savitA vyAkaH ~na yasyendro varuNo na mitro 480 2, 42 | vyAkaH ~na yasyendro varuNo na mitro vratamaryamA na minanti 481 2, 42 | varuNo na mitro vratamaryamA na minanti rudraH ~nArAtayastamidaM 482 2, 43 | pArayataM yugeva nabhyeva na upadhIva pradhIva ~shvAneva 483 2, 45 | yAtamashvinA ~vartI rudrA nRpAyyam ~na yat paro nAntara AdadharSad 484 2, 45 | duHshaMso martyo ripuH ~tA na A voLhamashvinA rayiM pishaN^gasandRsham ~ 485 2, 45 | vicarSaNiH ~indrashca mRLayAti no na naH pashcAdaghaM nashat ~ 486 2, 47 | bhadravAdI shakunte ~mA na stena Ishata mAghashaMso 487 3, 1 | jajñAnamaruSammahitvA ~shishuM na jAtamabhyArurashvA devAso 488 3, 1 | jAmInAmagnirapasisvasR^INAm ~akro na babhriH samithe mahInAM 489 3, 1 | bhARjIkamagniM sacanta vidyuto na shukrAH ~guheva vRddhaM 490 3, 2 | dhiSaNAM RtAvRdhe ghRtaM na pUtamagnayejanAmasi ~dvitA 491 3, 2 | bhAnunA jyotiSA mahAmatyaM na vAjaM saniSyannupa bruve ~ 492 3, 2 | adhvarAya pari NIyate kaviratyo na vAjasAtayecanohitaH ~namasyata 493 3, 2 | saM sImakRNvan svadhitiM na tejase ~sa udvato nivato 494 3, 2 | prajajñivAn vRSA citreSu nAnadan na siMhaH ~vaishvAnaraH pRthupAjA 495 3, 2 | suvitAya navyase ~shuciM na yAmanniSiraM svardRshaM 496 3, 2 | damUnasamukthyaM vishvacarSaNim ~rathaM na citraM vapuSAya darshataM 497 3, 3 | duvasyatyathA dharmANi sanatA na dUduSat ~antardUto rodasI 498 3, 9 | yan mAtR^IrajagannapaH ~na tat teagne pramRSe nivartanaM 499 3, 10 | vipAM jyotIMSi bibhrate na vedhase ~agniM vardhantu 500 3, 16 | dIdyAnaH sumedhAH ~ratho na sasnirabhi vakSi vAjama>


1-500 | 501-1000 | 1001-1500 | 1501-1904

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License