Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vyusa 3
vyusashcandra 1
vyusi 4
vyustau 12
vyustav 1
vyustisu 11
vyustisvindram 1
Frequency    [«  »]
12 vrsabhaya
12 vrsan
12 vrsnyam
12 vyustau
12 yajadhyai
12 yajatam
12 yajatrah

Rig Veda (Sanskrit)

IntraText - Concordances

vyustau

   Book, Hymn
1 1, 48 | nakiS Te paptivAMsa Asate vyuSTau vAjinIvati ~eSAyukta parAvataH 2 1, 118| rAtahavyaH shashvattamAyA uSaso vyuSTau ~ ~ 3 1, 124| vasaterapaptan narashca ye pitubhAjo vyuSTau ~amA sate vahasi bhUri vAmamuSo 4 3, 16 | praNItau ~tvaM no asyA uSaso vyuSTau tvaM sUra udite bodhi gopAH ~ 5 4, 1 | bhavotI nediSTho asyA uSaso vyuSTau | ~ava yakSva no varuNaM 6 4, 14 | vahantu rathA ashvAsa uSaso vyuSTau | ~ime hi vAm madhupeyAya 7 4, 23 | kathA kad asyA uSaso vyuSTau devo martasya sakhyaM jujoSa | ~ 8 4, 39 | akArIt samiddhe agnA uSaso vyuSTau | ~anAgasaM tam aditiH kRNotu 9 5, 30 | indram amamanduH sutAso 'ktor vyuSTau paritakmyAyAH || ~auchat 10 7, 69 | tena naH shaM yoruSaso vyuSTau nyashvinA vahataM yajñe 11 7, 71 | naH ~A vAM rathamavamasyAM vyuSTau sumnAyavo vRSaNo vartayantu ~ 12 10, 99 | kat tasya dAtu shavaso vyuSTau takSadvajraM vRtraturamapinvat ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License