Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
rananti 2
ranasya 1
ranat 1
ranaya 12
ranayamasi 1
ranayañchurasatau 1
ranayanta 3
Frequency    [«  »]
12 purusprham
12 puyamanah
12 radhaso
12 ranaya
12 rathah
12 rathyah
12 rca

Rig Veda (Sanskrit)

IntraText - Concordances

ranaya

   Book, Hymn
1 1, 61 | vajraM svapastamaM svaryaM raNAya ~vRtrasya cid vidad yena 2 1, 61 | vishvagUrtaH svariramatro vavakSe raNAya ~asyedeva shavasA shuSantaM 3 1, 116| ayAtam ~ekasyA vastorAvataM raNAya vashamashvinA sanaye sahasrA ~ 4 1, 168| pruSNuvanti ~asUta pRshnirmahate raNAya tveSamayAsAM marutAmanIkam ~ 5 3, 51 | 51~~marutvAnindra vRSabho raNAya pibA somamanuSvadhaM madAya ~ 6 6, 35 | vasUni ~sa satyasatvan mahate raNAya rathamA tiSTha tuvinRmNa 7 6, 45 | vasyAnayaM shreyAñcikituSe raNAya ~etaM titirva upa yAhi yajñaM 8 7, 20 | vAuvoca ~vRSA jajAna vRSaNaM raNAya tamu cin nArI naryaM sasUva ~ 9 8, 17 | shAcigo shAcipUjanAyaM raNAya te sutaH ~AkhaNDala pra 10 8, 33 | ugraH sannaniSTRta sthiro raNAya saMskRtaH ~yadi stoturmaghavA 11 8, 34 | no yAhyupashrutyuktheSu raNayA iha ~divo amuSya ... ~sarUpairA 12 9, 97 | vRkSaM na pakvaM dhUnavad raNAya ~mahIme asya vRSanAma shUSe


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License