Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
putvyakrnoh 1
puvasa 1
puyamana 1
puyamanah 12
puyamano 4
puyase 1
puyate 2
Frequency    [«  »]
12 pito
12 purastat
12 purusprham
12 puyamanah
12 radhaso
12 ranaya
12 rathah

Rig Veda (Sanskrit)

IntraText - Concordances

puyamanah

   Book, Hymn
1 4, 58| dhenA antar hRdA manasA pUyamAnAH | ~ete arSanty Urmayo ghRtasya 2 9, 87| janAnAM vishvAsarad bhojanA pUyamAnaH ~athA bhara shyenabhRta 3 9, 92| hiyAnaH ~ApacchlokamindriyaM pUyamAnaH prati devAnajuSata prayobhiH ~ 4 9, 96| rAjA vidad gAtuM brahmaNe pUyamAnaH ~tvayA hi naH pitaraH soma 5 9, 97| pariSicyamAna A pavasva pUyamAnaH svasti ~indramA visha bRhatA 6 9, 97| yaMsat ~sa vardhitA vardhanaH pUyamAnaH somo mIDhvAnabhi no jyotiSAvIt ~ 7 9, 97| rAdhase ca matsi mitrAvaruNA pUyamAnaH ~matsi shardho mArutaM matsi 8 9, 97| deva soma pari srava camvoH pUyamAnaH ~apsu svAdiSTho madhumAn 9 9, 97| gRNAno.abhi mitrAvaruNA pUyamAnaH ~abhI naraM dhIjavanaM ratheSThAmabhIndraM 10 9, 97| suvasanAnyarSAbhi dhenUH sudughAH pUyamAnaH ~abhi candrA bhartave no 11 9, 97| vasUnyabhi vishvA pArthivA pUyamAnaH ~abhi yena draviNamashnavAmAbhyarSeyaM 12 9, 97| vitatAnyeSyanvekaM dhAvasi pUyamAnaH ~asi bhago asi dAtrasya


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License