Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
panthamanveti 1
panthashcaracarah 1
panthaso 1
panti 12
panto 1
pantu 2
pantusharanam 1
Frequency    [«  »]
12 napatam
12 niyuto
12 pantha
12 panti
12 paprathe
12 param
12 pitarah

Rig Veda (Sanskrit)

IntraText - Concordances

panti

   Book, Hymn
1 1, 41 | janaH ~yaM bAhuteva piprati pAnti martyaM riSaH ~ariSTaH sarva 2 1, 167| cijjanIrvahate subhAgAH ~pAnti mitrAvaruNAvavadyAccayata 3 5, 12 | ke dhAsim agne anRtasya pAnti ka Asato vacasaH santi gopAH || ~ 4 5, 18 | yeSu dIdhitir Asann ukthA pAnti ye | ~stIrNam barhiH svarNare 5 5, 19 | citayanto 'nimiSaM nRmNam pAnti | ~A dRLhAm puraM vivishuH || ~ 6 5, 52 | yAmann A dhRSadvinas tmanA pAnti shashvataH || ~te syandrAso 7 5, 52 | vishve ye mAnuSA yugA pAnti martyaM riSaH || ~arhanto 8 5, 67 | vratA padeva sashcire pAnti martyaM riSaH || ~te hi 9 7, 56 | imeshaMsaM vanuSyato ni pAnti guru dveSo araruSe dadhanti ~ 10 8, 25 | variSThaM gopayatyam ~mitro yat pAnti varuNo yadaryamA ~uta naH 11 10, 5 | Rtasya padaM kavayo ni pAnti guhA nAmAnidadhire parANi ~ 12 10, 177| manISAM Rtasya padekavayo ni pAnti ~apashyaM gopAmanipadyamAnamA


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License