Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pantamapurusprham 1
pantamugram 1
pantaushijo 1
pantha 12
panthadaksinaya 1
panthah 2
pantham 21
Frequency    [«  »]
12 mrlata
12 napatam
12 niyuto
12 pantha
12 panti
12 paprathe
12 param

Rig Veda (Sanskrit)

IntraText - Concordances

pantha

   Book, Hymn
1 1, 41 | nayanti duritA tiraH ~sugaH panthA anRkSara AdityAsa RtaM yate ~ 2 1, 46 | vyakhyajjihvayAsitaH ~abhUdu pArametave panthA Rtaysa sAdhuyA ~adarshi 3 1, 105| jAyatAM RtaM vi... ~asau yaH panthA Adityo divi pravAcyaM kRtaH ~ 4 1, 136| adrashi gAtururave varIyasI panthA Rtasya samayaMsta rashmibhishcakSurbhagasya 5 1, 190| piyArum ~supraituH sUyavaso na panthA durniyantuH pariprIto na 6 2, 29 | sugo hi vo aryaman mitra panthA anRkSaro varuNa sAdhurasti ~ 7 3, 59 | sadA sugaH pitumAnastu panthA madhva devA oSadhIH sampipRkta ~ 8 4, 18 | HYMN 18~~ayam panthA anuvittaH purANo yato devA 9 7, 76 | cakSurAvirakarbhuvanaMvishvamuSAH ~pra me panthA devayAnA adRshrannamardhanto 10 8, 18 | savImani ~anarvANo hyeSAM panthA AdityAnAm ~adabdhAH santi 11 10, 85 | sRja ~anRkSarA RjavaH santu panthA yebhiH sakhAyo yanti novareyam ~ 12 10, 108| pApIH ~adhRSTo va etavA astu panthA bRhaspatirva ubhayA namRLAt ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License