Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
manusahsvadhvarah 1
manusam 2
manusan 4
manusanam 12
manusanamakarjyotirbadhamana 1
manusanamamartyena 1
manusanamasmabhyam 1
Frequency    [«  »]
12 maghavannindra
12 manisinah
12 manusah
12 manusanam
12 marya
12 matsi
12 mrlata

Rig Veda (Sanskrit)

IntraText - Concordances

manusanam

   Book, Hymn
1 1, 84 | RSINAM ca stutIrupa yajñaM ca mAnuSANAm ~A tiSTha vRtrahan rathaM 2 1, 127| satyagirvAhasaM bhuje | atithiM mAnuSANAM piturna yasyAsayA ~amI ca 3 4, 1 | yajñiyAnAM vishveSAm atithir mAnuSANAm | ~agnir devAnAm ava AvRNAnaH 4 4, 8 | viprash carSaNInAM shavasA mAnuSANAm | ~ati kSipreva vidhyati ||~ ~ 5 4, 9 | upavaktA janAnAm | ~havyA ca mAnuSANAm || ~veSId v asya dUtyaM 6 5, 7 | yad iSo vanAmahe saM havyA mAnuSANAm | ~uta dyumnasya shavasa 7 6, 1 | cetyo bhUH pitA mAtA sadamin mAnuSANAm ~saparyeNyaH sa priyo vikSvagnirhotA 8 7, 62 | bRhadarcIMSyashret puru vishvA janima mAnuSANAm ~samo divA dadRshe rocamAnaH 9 7, 63 | vishvacakSAH sAdhAraNaH sUryo mAnuSANAm ~cakSurmitrasya varuNasya 10 8, 23 | vaiyashvadamyAyAgnaye ~atithiM mAnuSANAM sUnuM vanaspatInAm ~viprA 11 8, 41 | viduSTarebhyaH ~yo dhItA mAnuSANAM pashvo gA iva rakSati nabhantAmanyake 12 9, 61 | vishvAnyarya A dyumnAni mAnuSANAm ~siSAsanto vanAmahe ~sa


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License