Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
madhumattamo 1
madhumatya 1
madhumatyashvina 1
madhuna 12
madhunabhi 1
madhunabhyañjate 1
madhunah 3
Frequency    [«  »]
12 krstayah
12 ksitinam
12 madhumattamam
12 madhuna
12 maghani
12 maghavannindra
12 manisinah

Rig Veda (Sanskrit)

IntraText - Concordances

madhuna

   Book, Hymn
1 1, 34 | avadyagohanA trir adya yajñam madhunA mimikSatam | ~trir vAjavatIr 2 1, 109| bhadrahastA supANI A dhAvataM madhunA pRN^ktamapsu ~yuvAmindrAgnI 3 1, 154| padebhiH ~yasya trI pUrNA madhunA padAnyakSIyamANA svadhayAmadanti ~ 4 1, 157| vRSaNamashvinA rathaM ghRtena no madhunA kSatramukSatam ~asmAkaM 5 2, 41 | vimocanam ~pRN^ktaM havIMSi madhunA hi kaM gatamathA somaM pibataM 6 3, 8 | tvAmadhvare devayanto vanaspate madhunA daivyena ~yadUrdhvastiSThA 7 4, 26 | manojavA asarji | ~tUyaM yayau madhunA somyenota shravo vivide 8 4, 45 | yuñjAthAM ratham | ~A vartanim madhunA jinvathas patho dRtiM vahethe 9 4, 57 | vAhaiH | ~shunam parjanyo madhunA payobhiH shunAsIrA shunam 10 9, 11 | devAM iyakSate || ~abhi te madhunA payo 'tharvANo ashishrayuH | ~ 11 10, 54 | adadhAjjyotiSi jyotirantaryo asRjan madhunA sammadhUni ~adha priyaM 12 10, 68 | yavamiva sthivibhyaH ~ApruSAyan madhuna Rtasya yonimavakSipannarka


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License