Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
irasyati 1
irasyo 1
iratam 1
irate 12
iravati 1
iravatim 1
iravatir 1
Frequency    [«  »]
12 i
12 ila
12 indrasoma
12 irate
12 janaso
12 janayan
12 jusano

Rig Veda (Sanskrit)

IntraText - Concordances

irate

   Book, Hymn
1 4, 45| ud vAm pRkSAso madhumanta Irate rathA ashvAsa uSaso vyuSTiSu | ~ 2 5, 25| tvad rayis tvad vAjA ud Irate || ~tava dyumanto arcayo 3 5, 63| parjanya drapsA madhumanta Irate || ~rathaM yuñjate marutaH 4 5, 83| dUrAt siMhasya stanathA ud Irate yat parjanyaH kRNute varSyaM 5 7, 56| svadhAmAyudhairyachamAnAH ~pra budhnyA va Irate mahAMsi pra nAmAni prayajyavastiradhvam ~ 6 8, 3 | madhumattamA gira stomAsa Irate ~satrAjito dhanasA akSitotayo 7 8, 43| agnerastRtayajvanaH ~giraH stomAsa Irate ~asmai te pratiharyate jAtavedo 8 8, 44| shucayastava shukrA bhrAjanta Irate ~tava jyotIMSyarcayaH ~ISiSe 9 9, 50| HYMN 50~~ut te shuSmAsa Irate sindhorUrmeriva svanaH ~ 10 9, 85| pra viprANAM matayo vAca Irate ~pavamAnA abhyarSanti suSTutimendraM 11 9, 95| apAmivedUrmayastarturANAH pra manISA Irate somamacha ~namasyantIrupa 12 10, 99| yujyAso.arathA droNyashvAsa Irate ghRtaMvAH ~sa rudrebhirashastavAra


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License