Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
havasah 1
havasya 2
havata 1
havate 12
havati 1
have 7
havebhirvi 1
Frequency    [«  »]
12 grava
12 guhyam
12 haste
12 havate
12 hiranyayam
12 i
12 ila

Rig Veda (Sanskrit)

IntraText - Concordances

havate

   Book, Hymn
1 1, 183| gotamaH purumILho atrirdasrA havate.avase haviSmAn ~dishaM na 2 3, 21 | agnimuSasamashvinA dadhikrAM vyuSTiSu havate vahnirukthaiH ~sujyotiSo 3 5, 42 | yuvanyUMr ud ashyAH | ~kAmo rAye havate mA svasty upa stuhi pRSadashvAM 4 6, 30 | pArye ahan dAH ~tvAM vAjI havate vAjineyo maho vAjasya gadhyasya 5 6, 41 | vahantu ~kIrishcid dhi tvA havate svarvAn RdhImahi sadhamAdasteadya ~ 6 7, 22 | savanA mAnuSeSu bhUri manISI havate tvAmit ~mAre asman maghavañ 7 7, 56 | vRSaNo asti gopAH so advayAvI havate va ukthaiH ~ime turaM maruto 8 7, 73 | purudaMsA purutamA purAjAmartyA havate ashvinA gIH ~nyu priyo manuSaH 9 8, 85 | ayaM vAM kRSNo ashvinA havate vAjinIvasU ~madhvaH somasya 10 8, 86 | babhUvathuH ~tA vAM vishvako havate tanUkRthe mA no vi yauSTaM 11 9, 80 | pavate nRcakSasa Rtena devAn havate divas pari ~bRhaspate ravathenA 12 10, 150| kaNvantrasadasyumAhave ~agniM vasiSTho havate purohitomRLIkAya purohitaH ~ ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License