Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
guhavih 1
guheva 1
guhya 5
guhyam 12
guhyamanam 1
guhyamaviranyat 1
guhyamichan 1
Frequency    [«  »]
12 gave
12 gih
12 grava
12 guhyam
12 haste
12 havate
12 hiranyayam

Rig Veda (Sanskrit)

IntraText - Concordances

guhyam

   Book, Hymn
1 1, 86 | vidhyatA vidyutA rakSaH ~gUhatA guhyaM tamo vi yAta vishvamatriNam ~ 2 2, 11 | sUryeNa sahyAH ~guhA hitaM guhyaM gULhamapsvapIvRtaM mAyinaM 3 3, 43 | shaphavan namegoH ~guhA hitaM guhyaM gULhamapsu haste dadhe dakSiNe 4 4, 5 | dyutAnaH pitroH sacAsAmanuta guhyaM cAru pRshneH | ~mAtuS pade 5 4, 58 | amRtatvam AnaT | ~ghRtasya nAma guhyaM yad asti jihvA devAnAm amRtasya 6 5, 3 | yat kanInAM nAma svadhAvan guhyam bibharSi | ~añjanti mitraM 7 5, 3 | upamaM nidhAyi tena pAsi guhyaM nAma gonAm || ~tava shriyA 8 9, 87 | viveda nihitaM yadAsAmapIcyaM guhyaM nAma gonAm ~eSa sya te madhumAnindra 9 9, 96 | sotRbhiH pUyamAno.abhyarSa guhyaM cAru nAma ~abhi vAjaM saptiriva 10 10, 55 | HYMN 55~~dUre tan nAma guhyaM parAcairyat tvA bhIte ahvayetAMvayodhai ~ 11 10, 55 | titviSANaH ~mahat tan nAma guhyaM puruspRg yena bhUtaM janayo 12 10, 148| sUryeNasahyAH ~guhA hitaM guhyaM gULamapsu bibhRmasiprasravaNe


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License