Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
divy 4
divya 21
divyaghosañcarsaninam 1
divyah 12
divyam 12
divyamyajasi 1
divyamyatha 1
Frequency    [«  »]
12 dhayase
12 dhrsno
12 dhuh
12 divyah
12 divyam
12 druho
12 durakam

Rig Veda (Sanskrit)

IntraText - Concordances

divyah

   Book, Hymn
1 1, 164| mitraM varuNamagnimAhuratho divyaH sa suparNo garutmAn ~ekaM 2 5, 41 | bharadhvam || ~pra sakSaNo divyaH kaNvahotA trito divaH sajoSA 3 6, 56 | nRvataH purukSoH ~dashasyanto divyAH pArthivAso gojAtA apyA mRlatA 4 7, 35 | shamu rAtiSAcaH shaM no divyAH pArthivAH shaM no apyAH ~ 5 7, 35 | kriyamANaM navIyaH ~shRNvantu ni divyAH pArthivAso gojAtA uta ye 6 7, 37 | parvatasyarAtau ~sadA no divyaH pAyuH siSaktu yUyaM pAta ... ~ ~ 7 9, 71 | pariyannarAvIdadhi tviSIradhita sUryasya ~divyaH suparNo.ava cakSata kSAM 8 9, 86 | arSanti raghujA iva tmanA ~divyAH suparNA madhumanta indavo 9 9, 97 | vAcaM matibhiH kavInAm ~divyaH suparNo.ava cakSi soma pinvan 10 9, 109| mahe kSayAya sa shukro arSa divyaH pIyUSaH || ~pavasva soma 11 10, 34 | dashAhamprAcIstad RtaM vadAmi ~akSairmA dIvyaH kRSimit kRSasva vitte ramasva 12 10, 116| revatesaubhagAya ~mamattu tvA divyaH soma indra mamattu yaH sUyatepArthiveSu ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License