Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dhavyebhir 1
dhavyo 1
dhayasa 3
dhayase 12
dhayati 2
dhayi 21
dhayih 1
Frequency    [«  »]
12 darshatam
12 devatata
12 dhata
12 dhayase
12 dhrsno
12 dhuh
12 divyah

Rig Veda (Sanskrit)

IntraText - Concordances

dhayase

   Book, Hymn
1 1, 31 | idhyase ~yo rAtahavyo.avRkAya dhAyase kIreshcin mantraM manasAvanoSi 2 1, 94 | ayaM mitrasya varuNasya dhAyase.avayAtAM marutAM heLo adbhutaH ~ 3 1, 130| haryataya te tuviSTamAya dhAyase ~A tvA yachantu harito na 4 1, 141| martaM saMsaM vishvadhA veti dhAyase ~vi yadasthAd yajato vAtacodito 5 2, 5 | vRSTIva modate ~svaH svAya dhAyase kRNutAM Rtvig Rtvijam ~stomaM 6 3, 42 | yemur urvI antar mahI samRte dhAyase dhuH ~AtiSThantaM pari vishve 7 3, 54 | supAramindraM jyaiSThyAya dhAyase gRNAnAH ~mandAnaH somaM 8 5, 7 | puruspRhaM vidad vishvasya dhAyase | ~pra svAdanam pitUnAm 9 5, 7 | sarpirAsute 'gne sham asti dhAyase | ~aiSu dyumnam uta shrava 10 5, 15 | bharase paprathAno janaM-janaM dhAyase cakSase ca | ~vayo-vayo 11 5, 70 | samyag adruhvANeSam ashyAma dhAyase | ~vayaM te rudrA syAma || ~ 12 9, 86 | avyaye somaH punAna indriyAya dhAyase ~pra ta AshvinIH pavamAna


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License