Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vrsabhastavisyaya 1
vrsabhastigmashrngo 1
vrsabhastiyanam 1
vrsabhasya 11
vrsabhasyadhi 1
vrsabhasyaketave 1
vrsabhasyeva 1
Frequency    [«  »]
11 vihi
11 viravad
11 viryani
11 vrsabhasya
11 vrtrahantama
11 vyustisu
11 yajamanasya

Rig Veda (Sanskrit)

IntraText - Concordances

vrsabhasya

   Book, Hymn
1 1, 59 | varivashcakartha ~pra nU mahitvaM vRSabhasya vocaM yaM pUravo vRtrahaNaM 2 1, 141| saptashivAsu mAtRSu ~tRtIyamasya vRSabhasya dohase dashapramatiM janayanta 3 2, 16 | tvamIshiSa indra somasya vRSabhasya tRpNuhi ~pra te nAvaM na 4 3, 42 | vAyukeshAn ~tadin nvasya vRSabhasya dhenorA nAmabhirmamire sakmyaMgoH ~ 5 3, 47 | RñjantyAtAH susammRSTAso vRSabhasya mUrAH ~indra piba vRSadhUtasya 6 3, 50 | HYMN 50~~yudhmasya te vRSabhasya svarAja ugrasya yUna sthavirasya 7 4, 1 | ashIrSA guhamAno antAyoyuvAno vRSabhasya nILe || ~pra shardha Arta 8 4, 1 | prathamaM vipanyaM Rtasya yonA vRSabhasya nILe | ~spArho yuvA vapuSyo 9 10, 40 | yuvatyAHkSeti yoniSu ~priyosriyasya vRSabhasya retino gRhaMgamemAshvinA 10 10, 43 | sapta sindhavo vayovardhanti vRSabhasya shuSmiNaH ~vayo na vRkSaM 11 10, 102| gAHpaspashAnastaviSIradhatta ~imaM taM pashya vRSabhasya yuñjaM kASThAyA madhyedrughaNaM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License