Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vibhatyagnirdevebhir 1
vibhatyajaro 1
vibhatyarcisa 1
vibhava 11
vibhavagne 1
vibhavam 1
vibhavari 6
Frequency    [«  »]
11 vasti
11 vasvah
11 vayum
11 vibhava
11 vihi
11 viravad
11 viryani

Rig Veda (Sanskrit)

IntraText - Concordances

vibhava

   Book, Hymn
1 1, 59 | vishvakRSTirbharadvAjeSu yajato vibhAvA ~shAtavaneye shatinIbhiragniH 2 1, 148| jambhairAd rocate vana A vibhAvA ~Adasya vAto anu vAti shocirasturna 3 3, 3 | shaMsanti namasA jUtibhirvRdhe ~vibhAvA devaH suraNaH pari kSitIragnirbabhUva 4 4, 1 | raMsujihvaH ~rohidashvo vapuSyo vibhAvA sadA raNvaH pitumatIva saMsat || ~ 5 4, 1 | nILe | ~spArho yuvA vapuSyo vibhAvA sapta priyAso 'janayanta 6 5, 1 | babhUtha | ~ILenyo vapuSyo vibhAvA priyo vishAm atithir mAnuSINAm || ~ 7 5, 4 | agnir ajaraH pitA no vibhur vibhAvA sudRshIko asme | ~sugArhapatyAH 8 6, 4 | ushato yakSi devAn ~sa no vibhAvA cakSaNirna vastoragnirvandAru 9 6, 10 | pura ukthebhiH sa hi no vibhAvA svadhvarA karati jAtavedAH ~ 10 6, 54 | pastyAnAmagnistvaSTAraM suhavaM vibhAvA ~bhuvanasya pitaraM gIrbhirAbhI 11 10, 8 | agrameSi tvaM yamayorabhavo vibhAvA ~RtAya sapta dadhiSe padAni


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License