Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vaste 4
vastesubhaga 1
vasthapayanti 1
vasti 11
vastoh 3
vastor 3
vastoragnirvandaru 1
Frequency    [«  »]
11 vanam
11 vanate
11 varanta
11 vasti
11 vasvah
11 vayum
11 vibhava

Rig Veda (Sanskrit)

IntraText - Concordances

vasti

   Book, Hymn
1 1, 33 | iSudhInrasakta samaryo gA ajati yasya vaSTi ~coSkUyamANa indra bhUri 2 1, 127| ghRtasya vibhrASTimanu vaSTi shociSAjuhvAnasya sarpiSaH ~ 3 2, 14 | pItiM juhota vRSNe tadidesha vaSTi ~adhvaryavo yo apo vavrivAMsaM 4 2, 26 | kSipreNa brahmaNas patiryatra vaSTi pra tadashnoti dhanvanA ~ 5 4, 1 | sa dUto vishved abhi vaSTi sadmA hotA hiraNyaratho 6 4, 22 | yan na indro jujuSe yac ca vaSTi tan no mahAn karati shuSmy 7 4, 25 | kaH sakhitvaM ko bhrAtraM vaSTi kavaye ka UtI || ~ko devAnAm 8 6, 11 | dhanyA cid dhi tve dhiSaNA vaSTi pra devAñ janma gRNate yajadhyai ~ 9 6, 68 | hiraNyavartaniH ~vRtraghnI vaSTi suSTutim ~yasyA ananto ahrutastveSashcariSNurarNavaH ~ 10 8, 45 | tvaM maghavañchRNu yaste vaSTi vavakSi tat ~yad vILayAsi 11 10, 42 | haviSmAn nAsunvatAsakhyaM vaSTi shUraH ~dhanaM na syandraM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License