Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vanasyordhvam 1
vanata 1
vanatam 4
vanate 11
vanatemaghani 1
vanathah 1
vanatho 2
Frequency    [«  »]
11 vajro
11 vamasya
11 vanam
11 vanate
11 varanta
11 vasti
11 vasvah

Rig Veda (Sanskrit)

IntraText - Concordances

vanate

   Book, Hymn
1 5, 3 | sahasA cakAnaH sumnam agnir vanate vAvRdhAnaH || ~tvam aN^ga 2 5, 4 | vishvavidaM dadhidhve sa deveSu vanate vAryANi || ~juSasvAgna iLayA 3 5, 41| prajAyai pashumatyai devAso vanate martyo va A devAso vanate 4 5, 41| vanate martyo va A devAso vanate martyo vaH | ~atrA shivAM 5 5, 65| yasya darshato mitro vA vanate giraH || ~tA hi shreSThavarcasA 6 5, 65| cid Ad uru kSayAya gAtuM vanate | ~mitrasya hi pratUrvataH 7 6, 15| gIrbhiramRtaM vivAsata devo deveSu vanate hi vAryaM devo deveSu vanate 8 6, 15| vanate hi vAryaM devo deveSu vanate hi no duvaH ~samiddhamagniM 9 6, 23| sRjA iyadhyai ~sa IM spRdho vanate apratIto bibhrad vajraM 10 6, 28| parAcaH ~shUro vA shUraM vanate sharIraistanUrucA taruSi 11 6, 42| daivyasya yAmañ janasya rAtiM vanate sudAnuH ~dUrAccidA vasato


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License