Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
svesu 2
svetacchakaputa 1
svic 1
svid 11
svida 2
svidadya 1
svidagram 1
Frequency    [«  »]
11 suvano
11 suviryasya
11 svarvidam
11 svid
11 tamid
11 tarema
11 tatana

Rig Veda (Sanskrit)

IntraText - Concordances

svid

   Book, Hymn
1 1, 182| udashvibhyAmiSitAH pArayanti ~kaH svid vRkSo niSThito madhye arNaso 2 4, 17 | sambharash ca vasvaH || ~kiyat svid indro adhy eti mAtuH kiyat 3 4, 18 | paridhiM rujanti || ~kim u Svid asmai nivido bhanantendrasyAvadyaM 4 4, 51 | carathAya jIvam || ~kva svid AsAM katamA purANI yayA 5 6, 9 | manashcarati dUraAdhIH kiM svid vakSyAmikimu nU maniSye ~ 6 8, 21 | maghavA shatam ~tvayA ha svid yujA vayaM prati shvasantaM 7 8, 102| vibhAnavA vaha ~tvayA ha svid yujA vayaM codiSThena yaviSThya ~ 8 10, 31 | bharaNebibhramANAH ~kiM svid vanaM ka u sa vRkSa Asa 9 10, 40 | vastorvahamAnaM dhiyA shami ~kuha svid doSA kuha vastorashvinA 10 10, 81 | patatrairdyAvAbhUmI janayan deva ekaH ~kiM svid vanaM ka u sa vRkSa Asa 11 10, 82 | devebhirasurairyadasti ~kaM svid garbhaM prathamaM dadhra


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License