Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sumnasya 2
sumnasyadhrigo 1
sumnavari 1
sumnaya 11
sumnayann 1
sumnayannid 1
sumnayanta 1
Frequency    [«  »]
11 sudase
11 suhava
11 sumatau
11 sumnaya
11 sushipra
11 suvano
11 suviryasya

Rig Veda (Sanskrit)

IntraText - Concordances

sumnaya

   Book, Hymn
1 1, 130| na dhIraH svapAatakSiSuH sumnAya tvAmatakSiSuH | shumbhanto 2 1, 186| viSNurvAta RbhukSA achA sumnAya vavRtIyadevAn ~iyaM sA vo 3 3, 2 | rAjantaM divyena shociSA ~agniM sumnAya dadhire puro janA vAjashravasamiha 4 3, 35 | yajñenendramavasA cakre arvAgainaM sumnAya navyase vavRtyAm ~ya stomebhirvAvRdhe 5 5, 24 | taM tvA shociSTha dIdivaH sumnAya nUnam Imahe sakhibhyaH |~ ~ 6 6, 76 | indrAvaruNAviSe adya mahe sumnAya maha Avavartat ~tA hi shreSThA 7 8, 8 | ghRtashcutamashvinA yachataM yuvam ~yo vAM sumnAya tuSTavad vasUyAd dAnunas 8 8, 27 | pUrvasmai suvitAya vocata makSU sumnAya navyase ~idA hi va upastutimidA 9 8, 68 | A tvA rathaM yathotaye sumnAya vartayAmasi | ~tuvikUrmim 10 10, 101| tanvate pRthak ~dhIrAdeveSu sumnayA ~nirAhAvAn kRNotana saM 11 10, 140| mahiSaM vishvadarshatamagniM sumnAya dadhirepuro janAH ~shrutkarNaM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License