Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sicyase 3
sicyate 10
sicyatemadhu 1
sida 11
sidad 3
sidadabdhah 1
sidadantah 1
Frequency    [«  »]
11 shuci
11 shukrena
11 shurah
11 sida
11 sindhum
11 somapah
11 stuto

Rig Veda (Sanskrit)

IntraText - Concordances

sida

   Book, Hymn
1 1, 104| indra niSade akAri tamA ni SIda svAno nArvA ~vimucya vayo. 2 2, 24 | pata A naH SRNvannUtibhiH sIda sAdanam ~devAshcit te asurya 3 3, 31 | havyavAhamadadhuradhvareSu ~sIda hotaH sva u loke cikitvAn 4 3, 45 | brahmavAhaH kriyanta A barhiH sIda ~vIhi shUra puroLAsham ~ 5 6, 5 | dadhirepAvake ~tvaM vikSu pradivaH sIda Asu kratvA rathIrabhavo 6 6, 16 | devairUrNAvantaM prathamaH sIda yonim ~kulAyinaM ghRtavantaM 7 9, 59 | vishvAni duritA tara ~kaviH sIda ni barhiSi ~pavamAna svarvido 8 9, 87 | tu drava pari koshaM ni SIda nRbhiH punAno abhi vAjamarSa ~ 9 9, 96 | ava droNAni ghRtavAnti sIda madintamo matsara indrapAnaH ~ 10 10, 98 | dehyadhirathaMsahasram ~ni SIda hotraM RtuthA yajasva devAn 11 10, 112| suvedanAmakRNorbrahmaNe gAm ~ni Su sIda gaNapate gaNeSu tvAmAhurvipratamaMkavInAm ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License