Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
shucaye 2
shucayo 11
shuce 2
shuci 11
shucibandhuh 1
shucibhir 1
shucibhishcakramana 1
Frequency    [«  »]
11 shriyo
11 shrnve
11 shucayo
11 shuci
11 shukrena
11 shurah
11 sida

Rig Veda (Sanskrit)

IntraText - Concordances

shuci

   Book, Hymn
1 1, 121| suretasturaNe bhuraNyU ~shuci yat te rekNa Ayajanta sabardughAyAH 2 1, 140| te shukraM tanvo rocate shuci tenAsmabhyaMvanase ratnamA 3 4, 1 | devasya citratamA martyeSu | ~shuci ghRtaM na taptam aghnyAyA 4 4, 10 | ghRtaM na pUtaM tanUr arepAH shuci hiraNyam | ~tat te rukmo 5 4, 56 | abhy upastutim bharAmahe | ~shucI upa prashastaye || ~punAne 6 6, 10 | mamateva shUSaM ghRtaM na shuci matayaH pavante ~pIpAya 7 6, 57 | varuNayoradabdham ~Rtasya shuci darshatamanIkaM rukmo na 8 7, 56 | svayaM tanvaH shumbhamAnAH ~shucI vo havyA marutaH shucInAM 9 9, 67 | AghRNe suto ghRtaM na pavate shuci ~A bhakSat kanyAsu naH ~ 10 10, 61 | na reta RtamitturaNyan ~shuci yat te rekNa Ayajanta sabardughAyAH 11 10, 85 | divi panthAshcarAcAraH ~shucI te cakre yAtyA vyAno akSa


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License