Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vishvabhirgirbhiramrto 1
vishvabhirgirbhirimahe 1
vishvabhirmatibhih 1
vishvabhirutibhih 12
vishvabhirutibhirashvina 1
vishvabhirutibhirdevi 1
vishvabhirutibhirvavaksitha 1
Frequency    [«  »]
12 viro
12 vishah
12 vishpatim
12 vishvabhirutibhih
12 vrksam
12 vrsabhaya
12 vrsan

Rig Veda (Sanskrit)

IntraText - Concordances

vishvabhirutibhih

   Book, Hymn
1 1, 23| varuNaH prAvitA bhuvan mitro vishvAbhirUtibhiH ~karatAM naH surAdhasaH ~ 2 7, 19| dhRSatA vItahavyaM prAvo vishvAbhirUtibhiH sudAsam ~pra paurukutsiM 3 7, 24| madryañcamAN^gUSamachA tavasaM madAya ~A no vishvAbhirUtibhiH sajoSA brahma juSANo haryashvayAhi ~ 4 8, 8 | naremA dAtamabhiSTaye ~A vAM vishvAbhirUtibhiH priyamedhA ahUSata ~rAjantAvadhvarANAmashvinA 5 8, 37| sunvataH shacIpata indra vishvAbhirUtibhiH mAdhyandinasya savanasya 6 8, 37| abhi druhaH shacIpata indra vishvAbhirUtibhiH ~mAdhyandinasya ... ~ekarAL 7 8, 37| bhuvanasya rAjasi shacIpata indra vishvAbhirUtibhiH ~mAdhyandinasya ... ~sasthAvAnA 8 8, 37| tvameka icchacIpata indra vishvAbhirUtibhiH ~mAdhyandinasya ... ~kSemasya 9 8, 37| tvamIshiSe shacIpata indra vishvAbhirUtibhiH ~mAdhyandinasya ... ~kSatrAya 10 8, 37| tvamAvitha shacIpata indra vishvAbhirUtibhiH ~mAdhyandinasya ... ~shyAvAshvasya 11 8, 61| shagdhyU Su shacIpata indra vishvAbhirUtibhiH ~bhagaMna hi tvA yashasaM 12 8, 87| pAtaM vedasA vayaH ~A vAM vishvAbhirUtibhiH priyamedhA ahUSata ~tA vartiryAtamupa


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License