Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pipartyanrtam 1
pipartyetagva 1
pipasati 1
pipaya 11
pipayad 3
pipayah 1
pipayan 1
Frequency    [«  »]
11 parvatasya
11 parye
11 pinvate
11 pipaya
11 posam
11 prajaya
11 prayamsi

Rig Veda (Sanskrit)

IntraText - Concordances

pipaya

   Book, Hymn
1 1, 153| vAM sUrirvRSaNAviyakSan ~pIpAya dhenuraditirRtAya janAya 2 1, 181| pinvatenR^In ~vRSA vAM megho vRSaNA pIpAya gorna seke manuSodashasyan ~ 3 2, 2 | agne amRteSu pUrvya dhIS pIpAya bRhaddiveSu mAnuSA ~duhAnA 4 2, 39 | sudughA yasya dhenuH svadhAM pIpAya subhvannamatti ~so apAM 5 3, 16 | tvaM rodasInaH sumeke ~pra pIpaya vRSabha jinva vAjAnagne 6 4, 3 | dhAsinaiSA jAmaryeNa payasA pIpAya || ~Rtena hi SmA vRSabhash 7 6, 10 | na shuci matayaH pavante ~pIpAya sa shravasA martyeSu yo 8 6, 49 | vRSabhastiyAnAm ~vRSNe ta indurvRSabha pIpAya svAdU raso madhupeyo varAya ~ 9 6, 73 | patyamAnam ~marteSvanyad dohase pIpAya sakRcchukraM duduhe pRshnirUdhaH ~ 10 7, 27 | UtI ~anUnA yasya dakSiNA pIpAya vAmaM nRbhyo abhivItA sakhibhyaH ~ 11 8, 29 | jalASabheSajaH ~patha ekaH pIpAya taskaro yathA eSa veda nidhInAm ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License