Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pinvatam 9
pinvatamasakram 1
pinvatamila 1
pinvate 11
pinvatenr^in 1
pinvathah 1
pinvatho 1
Frequency    [«  »]
11 parvata
11 parvatasya
11 parye
11 pinvate
11 pipaya
11 posam
11 prajaya

Rig Veda (Sanskrit)

IntraText - Concordances

pinvate

   Book, Hymn
1 1, 8 | somapAtamaH samudra iva pinvate ~urvIrApo na kAkudaH ~evA 2 1, 54 | rAdhasA dAnurasmA uparA pinvate divaH ~asamaM kSatramasamA 3 1, 125| sindhavastasmA iyaM dakSiNA pinvate sadA ~dakSiNAvatAmidimAni 4 2, 38 | dhenurna shishve svasareSu pinvate janAya rAtahaviSe mahImiSam ~ 5 4, 50 | sudhita okasi sve tasmA iLA pinvate vishvadAnIm | ~tasmai vishaH 6 5, 63 | yuvaM tasmai vRSTir madhumat pinvate divaH || ~samrAjAv asya 7 5, 83 | vidyuta ud oSadhIr jihate pinvate svaH | ~irA vishvasmai bhuvanAya 8 8, 12 | juSasva girvaNaH samudra iva pinvate ~indra vishvAbhirUtibhirvavakSitha ~ 9 8, 50 | girirna bhujmA maghavatsu pinvate yadIM sutA amandiSuH ~yadIM 10 9, 68 | vAjayannapaH pra medhiraH svadhayA pinvate padam ~aMshuryavena pipishe 11 10, 63 | havam ~yebhyo mAtA madhumat pinvate payaH pIyUSaM dyauraditiradribarhAH ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License