Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
parvatastan 1
parvatastat 1
parvatastubhyamapah 1
parvatasya 11
parvatasyaratau 1
parvatasyeva 1
parvatavrdhah 1
Frequency    [«  »]
11 nrbhyo
11 parthivani
11 parvata
11 parvatasya
11 parye
11 pinvate
11 pipaya

Rig Veda (Sanskrit)

IntraText - Concordances

parvatasya

   Book, Hymn
1 2, 15| valamaN^girobhirgRNAno vi parvatasya dRMhitAnyairat ~riNag rodhAMsi 2 4, 21| madAya || ~vi yad varAMsi parvatasya vRNve payobhir jinve apAM 3 4, 55| yantam amavad varUtham || ~A parvatasya marutAm avAMsi devasya trAtur 4 5, 32| badbadhAnAM araMha UdhaH parvatasya vajrin | ~ahiM cid ugra 5 5, 36| shUra shipre ruhat somo na parvatasya pRSThe | ~anu tvA rAjann 6 5, 45| dRMhata dyauH || ~asmA ukthAya parvatasya garbho mahInAM januSe pUrvyAya | ~ 7 5, 59| eSAm ubhaye yathA viduH pra parvatasya nabhanUMr acucyavuH || ~ 8 6, 27| paryetAsti ~vi tvadApo na parvatasya pRSThAdukthebhirindrAnayanta 9 6, 34| viSUcIrindra dRLhamarujaH parvatasya ~rAjAbhavo jagatashcarSaNInAM 10 7, 70| yahvISvoSadhISu vikSu ~ni parvatasya mUrdhani sadanteSaM janAya 11 8, 3 | nirarbudasya mRgayasya mAyino niH parvatasya gA AjaH ~niragnayo rurucurniru


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License