Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bhavatisahutirvam 1
bhavativajinaya 1
bhavato 1
bhavatu 11
bhavatudevagopa 1
bhavatusvadhabhih 1
bhavatuvishvavedah 1
Frequency    [«  »]
11 atithim
11 avita
11 bharate
11 bhavatu
11 bhesajam
11 bhuje
11 cakra

Rig Veda (Sanskrit)

IntraText - Concordances

bhavatu

   Book, Hymn
1 1, 94| pashyasyagne ... ~pUrvo devA bhavatu sunvato ratho.asmAkaM shaMso 2 4, 1 | devAnAm ava AvRNAnaH sumRLIko bhavatu jAtavedAH ||~ ~ 3 6, 52| sutrAmA svavAnavobhiH sumRLIko bhavatu vishvavedAH ~bAdhatAM dveSo 4 6, 84| RjIte pari vRMdhi no.ashmA bhavatu nastanUH ~somo adhi bravItu 5 7, 35| gnAbhiriha shRNotu ~shaM naH somo bhavatu brahma shaM naH shaM no 6 7, 35| vibhAtIH ~shaM naH parjanyo bhavatu prajAbhyaH shaM naHkSetrasya 7 8, 74| te agne shantamA caniSThA bhavatu priyA ~tayA vardhasva suSTutaH ~ 8 8, 92| araM ta indra kukSaye somo bhavatu vRtrahan ~araM dhAmabhyaindavaH ~ 9 9, 79| ni tAriSa Aviste shuSmo bhavatu priyo madaH ~ ~ 10 9, 85| suSutaH pari sravApAmIvA bhavatu rakSasA saha ~mA te rasasya 11 10, 60| nIcInamaghnyAduhe nyag bhavatu te rapaH ~ayaM me hasto


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License