Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
avisuh 2
avisyan 1
avisyavo 1
avita 11
avitaca 1
avitara 1
avitaram 1
Frequency    [«  »]
11 astam
11 asurasya
11 atithim
11 avita
11 bharate
11 bhavatu
11 bhesajam

Rig Veda (Sanskrit)

IntraText - Concordances

avita

   Book, Hymn
1 1, 81| kAmAn sasRjmahe.athA no.avitA bhava ~ete ta indra jantavo 2 1, 91| santi dAshuSe ~tAbhirno.avitA bhava ~imaM yajñamidaM vaco 3 2, 12| nAdhamAnasyakIreH ~yuktagrAvNo yo.avitA sushipraH sutasomasya s. 4 4, 17| vayodhAH || ~sakhIyatAm avitA bodhi sakhA gRNAna indra 5 4, 31| abhI Su NaH sakhInAm avitA jaritNAm | ~shatam bhavAsy 6 4, 48| HYMN 48~~vihi hotrA avItA vipo na rAyo aryaH | ~vAyav 7 5, 4 | namasA gRNAno 'smAkam bodhy avitA tanUnAm || ~yas tvA hRdA 8 7, 24| puruhUta pra yAhi ~aso yathA no.avitA vRdhe ca dado vasUni mamadashca 9 7, 96| madhumanto ghRtashcutaH ~tebhirno.avitA bhava ~pIpivAMsaM sarasvata 10 8, 2 | vRtraM nRbhiH shUraH ~satyo.avitA vidhantam ~yajadhvainaM 11 9, 67| madhushcutam ~abhi girA samasvaran ~avitA no ajAshvaH pUSA yAmani\-


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License