Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
virupe 7
virurucur 1
virutsu 1
virya 10
viryäna 1
viryaih 1
viryam 24
Frequency    [«  »]
10 vicarsane
10 vicarsanih
10 viraya
10 virya
10 vishvasmadindrauttarah
10 vishvebhih
10 vishvo

Rig Veda (Sanskrit)

IntraText - Concordances

virya

   Book, Hymn
1 1, 80 | nahi nu yAdadhImasIndraM ko vIryA paraH ~tasmin nRmNamuta 2 2, 16 | vishvAnyasmin sambhRtAdhi vIryA ~jaThare somaM tanvI saho 3 2, 22 | indrasya vocaM pra kRtAni vIryA ~anAnudo vRSabho dodhato 4 4, 32 | ghRSvaye || ~pra te vocAma vIryA yA mandasAna ArujaH | ~puro 5 6, 66 | pra nu vocA suteSu vAM vIryA yAni cakrathuH ~hatAso vAM 6 7, 18 | SaD duvoyu vishvedindrasya vIryA kRtAni ~indreNaite tRtsavo 7 8, 24 | madhunashca vocata ~yasyAmitAni vIryA na rAdhaH paryetave ~jyotirna 8 8, 63 | gotrasya dAvane ~indre vishvAni vIryA kRtAni kartvAni ca ~yamarkA 9 10, 39 | savaneSu pravAcyA ~purANA vAM vIryA pra bravA jane.atho hAsathurbhiSajAmayobhuvA ~ 10 10, 112| indra pUrvyANi pra nUnaM vIryA vocaM prathamAkRtAni ~satInamanyurashrathAyo


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License