Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
viravatimisam 4
viravattamam 1
viravo 1
viraya 10
virayadhvamindram 1
virayashavah 1
virayopabarbrhat 1
Frequency    [«  »]
10 vavrdhano
10 vicarsane
10 vicarsanih
10 viraya
10 virya
10 vishvasmadindrauttarah
10 vishvebhih

Rig Veda (Sanskrit)

IntraText - Concordances

viraya

   Book, Hymn
1 6, 26| praNenIrugro jaritAramUtI ~kartA vIrAya suSvaya u lokaM dAtA vasu 2 6, 36| apUrvyA purutamAnyasmai mahe vIrAya tavase turAya ~virapshine 3 6, 48| hoSi madhumantamasmai somaM vIrAya shipriNe pibadhyai ~pAtA 4 6, 54| nakSanto naro aN^girasvat ~pra vIrAya pra tavase turAyAjA yUtheva 5 6, 72| vo vidhate ratnamastIdA vIrAya dAshuSa uSAsaH ~idA viprAya 6 7, 90| HYMN 90~~pra vIrayA shucayo dadrire vAmadhvaryubhirmadhumantaH 7 8, 2 | jyeSThena sotarindrAya somaM vIrAya shakrAya ~bharA piban naryAya ~ 8 8, 2 | A dhAvata madyAya ~somaM vIraya shUraya ~pAtA vRtrahA sutamA 9 8, 32| adhvaryavA tu hi Siñca somaM vIrAya shipriNe ~bharAsutasya pItaye ~ 10 8, 47| gave ca bhadraM dhenave vIrAya ca shravasyate.anehaso na


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License