Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vido 6
vidradhe 1
vidre 2
viduh 12
vidur 1
viduran^girasashca 1
vidurasya 1
Frequency    [«  »]
12 vasanah
12 vavrdhuh
12 vesi
12 viduh
12 viro
12 vishah
12 vishpatim

Rig Veda (Sanskrit)

IntraText - Concordances

viduh

   Book, Hymn
1 1, 34 | somasya venAm anu vishva id viduH | ~traya skambhAsa skabhitAsa 2 1, 139| vidus te me pUrve manur viduH | ~teSAM deveSv Ayatir asmAkaM 3 2, 25 | bRhaspate naparaH sAmno viduH ~vishvebhyo hi tvA bhuvanebhyas 4 3, 31 | prathamajA brahmaNo vishvamid viduH ~dyumnavad brahma kushikAsa 5 5, 59 | ashvAsa eSAm ubhaye yathA viduH pra parvatasya nabhanUMr 6 7, 34 | asmat sutaSTo ratho na vAjI ~viduH pRthivyA divo janitraM shRNvantyApo 7 8, 63 | kartvAni ca ~yamarkA adhvaraM viduH ~yat pAñcajanyayA vishendre 8 8, 67 | parSadaryamA ~AdityAso yathA viduH ~teSAM hi citramukthyaM 9 9, 70 | yadI devasya shravasA sado viduH ~te asya santu ketavo.amRtyavo. 10 10, 50 | mahIM ta omAtrAMkRSTayo viduH ~aso nu kamajaro vardhAshca 11 10, 85 | cakre sUrye brahmANa Rtutha viduH ~athaikaMcakraM yad guhA 12 10, 85 | yad guhA tadaddhAtaya id viduH ~sUryAyai devebhyo mitrAya


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License