Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
veshmeva 1
veshya 1
veshyam 1
vesi 12
vesid 2
vestadidagni 1
vet 1
Frequency    [«  »]
12 varutham
12 vasanah
12 vavrdhuh
12 vesi
12 viduh
12 viro
12 vishah

Rig Veda (Sanskrit)

IntraText - Concordances

vesi

   Book, Hymn
1 1, 74 | raNe ~yasya dUto asi kSaye veSi havyAni vItaye ~dasmat kRNoSyadhvaram ~ 2 1, 76 | huve ni ca satsIha devaiH ~veSi hotramuta potraM yajatra 3 1, 173| gauH sUrIMshcid yadi dhiSA veSi janAn ~asAma yathA suSakhAya 4 1, 189| tAnagna ubhayAniv vidvAn veSi prapitve manuSo yajatra ~ 5 2, 26 | nastvaM yadIshAno brahmaNA veSi me havam ~brahmaNas pate 6 4, 9 | uta brahmA ni SIdati || ~veSi hy adhvarIyatAm upavaktA 7 6, 2 | vanA vRshcanti shikvasaH ~veSi hyadhvarIyatAmagne hotA 8 6, 4 | no agne.avRkebhiH svasti veSi rAyaH pathibhiH parSyaMhaH ~ 9 6, 12 | vishvebhiragne agnibhiridhAnaH ~veSi rAyo vi yAsi duchunA madema 10 7, 16 | vishvavAra pracetA yakSi veSi ca vAryam ~kRdhi ratnaM 11 8, 11 | yajñaM martasya ripoH ~nopa veSi jAtavedaH ~martA amartyasya 12 10, 2 | hotR^INAmasyAyajiSThaH ~veSi hotramuta potraM janAnAM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License