Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ramyanam 2
ramyasvajñayi 1
ran 1
rana 10
ranakrt 1
ranam 3
ranan 2
Frequency    [«  »]
10 pusyati
10 putraso
10 rajeva
10 rana
10 raso
10 rathyeva
10 ratih

Rig Veda (Sanskrit)

IntraText - Concordances

rana

   Book, Hymn
1 5, 51| A yAhy agne atrivat sute raNa || ~sajUr mitrAvaruNAbhyAM 2 5, 51| A yAhy agne atrivat sute raNa || ~sajUr Adityair vasubhiH 3 5, 51| A yAhy agne atrivat sute raNa || ~svasti no mimItAm ashvinA 4 6, 15| tUrvan na yAmannetashasya nU raNa A yo ghRNe na tatRSANo ajaraH ~ 5 6, 31| pItAvindraH kimasya sakhye cakAra ~raNA vA ye niSadi kiM te asya 6 6, 31| pitavindraH sadasya sakhye cakAra ~raNA vA ye niSadi sat te asya 7 8, 12| mandase ~asmAkamit sute raNA samindubhiH ~yad vAsi sunvato 8 8, 13| namovRdhairavasyubhiH sute raNa ~stuhi shrutaM vipashcitaM 9 9, 7 | sAkam madena gachati | ~raNA yo asya dharmabhiH || ~A 10 9, 66| yonimA ~pra Na indo mahe raNa Apo arSanti sindhavaH ~yad


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License