Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pusyatah 1
pusyate 1
pusyatha 1
pusyati 10
pusyema 1
puta 2
putabandhani 1
Frequency    [«  »]
10 prayo
10 purohito
10 pusan
10 pusyati
10 putraso
10 rajeva
10 rana

Rig Veda (Sanskrit)

IntraText - Concordances

pusyati

   Book, Hymn
1 1, 64 | nRbhirApRchyaMkratumA kSeti puSyati ~carkRtyaM marutaH pRtsu 2 1, 83 | asaMyatto vrate te kSeti puSyati bhadrA shaktiryajamAnAya 3 3, 10 | so agne dhattesuvIryaM sa puSyati ~sa keturadhvarANAmagnirdevebhirA 4 6, 2 | martyo nashat ~vayAvantaMsa puSyati kSayamagne shatAyuSam ~tveSaste 5 7, 32 | Atuje ~taraNirijjayati kSeti puSyati na devAsaH kavatnave ~nakiH 6 8, 39 | kAvyA puru vishvaM bhUmeva puSyati devo deveSu yajñiyo nabhantAmanyake 7 8, 41 | kAvyA puru rUpaM dyauriva puSyati nabhantAmanyake same ~yasmin 8 10, 83 | avidhad vajra sAyaka saha ojaH puSyati vishvamAnuSak ~sAhyAma dAsamAryaM 9 10, 117| vadha it satasya ~nAryamaNaM puSyati no sakhAyaM kevalAgho bhavatikevalAdI ~ 10 10, 132| rekNaHpatyamAnAH ~dadvAn vA yat puSyati rekNaH saM vArannakirasya


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License