Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
kuvidagamat 1
kuvidan^ga 6
kuvidasya 1
kuvin 10
kuvit 23
kuvitsasya 1
kuvitsomasyapamiti 1
Frequency    [«  »]
10 kratuna
10 krta
10 ksama
10 kuvin
10 maghavano
10 mana
10 mandram

Rig Veda (Sanskrit)

IntraText - Concordances

kuvin

   Book, Hymn
1 1, 143| shatrUn sa vanA ny Rñjate ~kuvin no agnirucathasya vIrasad 2 2, 16 | brahmaNA yAmi savaneSudAdhRSiH ~kuvin no asya vacaso nibodhiSadindramutsaM 3 3, 46 | barhiSThAM grAvabhiH sutam ~kuvin nvasya tRpNavaH ~indramitthA 4 3, 47 | sakhyuH shRNavad vandanAni ~kuvin mA gopAM karase janasya 5 3, 47 | rAjAnaM maghavannRjISin ~kuvin ma RSiM papivAMsaM sutasya 6 3, 47 | RSiM papivAMsaM sutasya kuvin me vasvo amRtasya shikSAH ~ 7 5, 36 | adhi tvA jaritA sadAvRdha kuvin nu stoSan maghavan purUvasuH || ~ 8 7, 58 | rudrasya mILhuSo vivAse kuvin naMsante marutaH punarnaH ~ 9 8, 91 | kuvicchakat kuvit karat kuvin no vasyasas karat ~kuvit 10 8, 103| yashaH samiddho dyumnyAhutaH ~kuvin no asya sumatirnavIyasyachA


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License