Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
jajñatu 1
jajñaturguha 1
jajñaturvardhayanti 1
jajñe 10
jajñire 6
jajñisa 2
jajñise 5
Frequency    [«  »]
10 hyasya
10 ida
10 iso
10 jajñe
10 kamo
10 karmani
10 kasmai

Rig Veda (Sanskrit)

IntraText - Concordances

jajñe

   Book, Hymn
1 1, 121| payausriyAyAH ~adha pra jajñe taraNirmamattu pra rocyasyA 2 3, 60 | adha yad vyUSurmahad vi jajñe akSaraM pade goH ~vratA 3 6, 9 | jyotiramRtaM martyeSu ~ayaM sa jajñe dhruva A niSatto.amartyastanvA 4 7, 20 | HYMN 20~~ugro jajñe vIryAya svadhAvAñcakrirapo 5 7, 28 | mahe kSatrAya shavase hi jajñe.atUtujiM cit tUtujirashishnat ~ 6 7, 33 | vayiSyannapsarasaH pari jajñe vasiSThaH ~satre ha jAtAviSitA 7 8, 24 | ashvyasya ~nahyaN^ga purA cana jajñe vIratarastvat ~nakI rAyA 8 9, 108| vasUni bibhratam ~vRSA vi jajñe janayannamartyaH pratapañ 9 9, 114| somaMnamasya rAjAnaM yo jajñe vIrudhAM patirindrAyendo 10 10, 45 | 45~~divas pari prathamaM jajñe agnirasmad dvitIyaM parijAtavedAH ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License