Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bhavatadanu 1
bhavatah 1
bhavatahsatyavaca 1
bhavatam 10
bhavatamavobhih 1
bhavatamuttamebhih 1
bhavatashca 1
Frequency    [«  »]
10 badhate
10 bhaja
10 bharadhvam
10 bhavatam
10 bhima
10 bhojanam
10 bhutu

Rig Veda (Sanskrit)

IntraText - Concordances

bhavatam

   Book, Hymn
1 1, 34 | HYMN 34~~trish cin no adyA bhavataM navedasA vibhur vAM yAma 2 1, 34 | himyeva vAsaso 'bhyAyaMsenyA bhavatam manISibhiH || ~trayaH pavayo 3 1, 34 | mRkSataM sedhataM dveSo bhavataM sacAbhuvA || ~A no ashvinA 4 1, 34 | avase johavImi vRdhe ca no bhavataM vAjasAtau ||~ ~ 5 1, 93 | prati sUktAni haryataM bhavataM dAshuSe mayaH ~agnISomA 6 1, 112| ni hvaye vAM vRdhe ca no bhavataM vAjasAtau ~dyubhiraktubhiH 7 1, 157| mRkSataM sedhataM dveSo bhavataM sacAbhuvA ~yuvaM ha garbhaM 8 3, 58 | palastijamadagnayo daduH ~sthirau gAvau bhavatAM vILurakSo meSA vi varhi 9 4, 56 | dyAvApRthivI iha jyeSThe rucA bhavatAM shucayadbhir arkaiH | ~yat 10 7, 82 | asmAkamindrAvaruNA bhare\-bhare puroyodhA bhavataM kRSTyojasA ~yad vAM havanta


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License