Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
nrbhyah 3
nrbhyash 1
nrbhyo 11
nrcaksa 9
nrcaksaanu 1
nrcaksah 6
nrcaksasa 2
Frequency    [«  »]
9 napat
9 narya
9 naryo
9 nrcaksa
9 ohate
9 parah
9 parthivam

Rig Veda (Sanskrit)

IntraText - Concordances

nrcaksa

  Book, Hymn
1 3, 16 | agne tanvA sujAta ~tvaM nRcakSA vRSabhAnu pUrvIH kRSNAsvagne 2 7, 60 | gRNantaH ~eSa sya mitrAvaruNA nRcakSA ubhe udeti sUryo abhi jman ~ 3 9, 45 | 45~~sa pavasva madAya kaM nRcakSA devavItaye ~indavindrAyapItaye ~ 4 9, 86 | indavindrasya jaThareSvAvishan ~tvaM nRcakSA abhavo vicakSaNa soma gotramaN^girobhyo. 5 9, 86 | tiSThantu kRSTayaH ~tvaM nRcakSA asi soma vishvataH pavamAna 6 9, 92 | devAnajuSata prayobhiH ~achA nRcakSA asarat pavitre nAma dadhAnaH 7 9, 97 | bhUma ~pavitrebhiH pavamAno nRcakSA rAjA devAnAmuta martyAnAm ~ 8 10, 87 | dabhan yAtudhAnA nRcakSaH ~nRcakSA rakSaH pari pashya vikSu 9 10, 139| sampashyanvishvA bhuvanAni gopAH ~nRcakSA eSa divo madhya Asta ApaprivAn


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License