Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
viryayaneko 1
viryayoruh 1
virye 1
viryena 8
viryona 1
viryr 1
visadrsha 1
Frequency    [«  »]
8 vidyama
8 vindate
8 vipashcitam
8 viryena
8 vishvasam
8 vishvasmadindra
8 vishvavaram

Rig Veda (Sanskrit)

IntraText - Concordances

viryena

  Book, Hymn
1 1, 55 | nRmNasya dharmaNAmirajyasi ~pra vIryeNa devatAti cekite vishvasmA 2 1, 154| vicakramANastredhorugAyaH ~pra tad viSNu stavate vIryeNa mRgo na bhImaH kucaro giriSThAH ~ 3 2, 11 | tastabhvAMsamahannahiM shUra vIryeNa ~stavA nu ta indra pUrvyA 4 4, 18 | manyamAnA guhAkar indram mAtA vIryeNA nyR^ISTam | ~athod asthAt 5 4, 27 | jabhArAbhIm Asa tvakSasA vIryeNa | ~IrmA puraMdhir ajahAd 6 5, 29 | indra bhUry aparIto januSA vIryeNa | ~yA cin nu vajrin kRNavo 7 6, 20 | dyumnena sa shavasota rAyA sa vIryeNa nRtamaH samokAH ~sa yo na 8 10, 104| gRNAnaH ~UtI shacIvastava vIryeNa vayo dadhAnA ushija RtajñAH ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License