Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
svagurtah 2
svagurtapamsi 1
svah 26
svaha 12
svahadeva 1
svahagnaye 2
svahakrtam 1
Frequency    [«  »]
12 sunum
12 sutesu
12 svadhyo
12 svaha
12 tavase
12 tesam
12 tisthati

Rig Veda (Sanskrit)

IntraText - Concordances

svaha

   Book, Hymn
1 1, 13 | pra dAturastu cetanam ~svAhA yajñaM kRNotanendrAya yajvano 2 1, 142| marutvate vishvadevAya vAyave ~svAhA gAyatravepase havyamindrAya 3 2, 40 | sImavibhiradribhirnaraH ~pibendra svAhA prahutaM vaSatkRtaM hotrAdAsomaM 4 3, 4 | barhirna AstAmaditiH suputrA svAhA devA amRtAmAdayantAm ~ ~ 5 3, 35 | havante ~ApUrNo asya kalashaH svAhA sekteva koshaM sisice pibadhyai ~ 6 3, 38 | pibAsyandho abhisRSTo asme indra svAhA rarimAte madAya ~upAjirA 7 3, 54 | HYMN 54~~indraH svAhA pibatu yasya soma AgatyA 8 5, 5 | varuNAya svAhendrAya marudbhyaH svAhA devebhyo haviH |~ ~ 9 8, 8 | yAtamupashrutyashvinA somapItaye ~svAhA stomasya vardhanA pra kavI 10 8, 34 | amuSya ... ~A yAhyarya A pari svAhA somasya pItaye ~divo amuSya... ~ 11 8, 63 | gantvavase ~AdU nu te anu kratuM svAhA varasya yajyavaH ~shvAtramarkA 12 10, 2 | mandhAtAsi draviNodARtAvA ~svAhA vayaM kRNavAmA havIMSi devo


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License