Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
hinvatih 1
hinvatu 1
hinve 3
hinvire 8
hin^krnvati 1
hipurvapitih 1
hir 1
Frequency    [«  »]
8 hinvana
8 hinvano
8 hinvantyadribhih
8 hinvire
8 hotra
8 humahe
8 indrashca

Rig Veda (Sanskrit)

IntraText - Concordances

hinvire

  Book, Hymn
1 5, 6 | vishvam puSyanti vAryam | ~te hinvire ta invire ta iSaNyanty AnuSag 2 8, 15 | tvAmApaH parvatAsashca hinvire ~tvAM viSNurbRhan kSayo 3 8, 43 | vipashcitaH ~admasadyAya hinvire ~taM tvAmajmeSu vAjinaM 4 8, 101| stotraM rAjasu gAyata ~te hinvire aruNaM jenyaM vasvekaM putraM 5 9, 65 | mRñjata ~taM tvA suteSvAbhuvo hinvire devatAtaye ~sa pavasvAnayA 6 9, 74 | kArSmannA vAjyakramIt sasavAn ~A hinvire manasA devayantaH kakSIvate 7 10, 28 | shamIbhiH sushamI abhUvan ye hinvire tanvaH somaukthaiH ~nRvad 8 10, 50 | sadhanyamiyakSAn ~ke te vAjAyAsuryAya hinvire ke apsu svAsUrvarAsupauMsye ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License