Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sukrtasya 4
sukrtasyapantham 1
sukrtavajinivati 1
sukrte 12
sukrtemamahasva 1
sukrto 9
sukrtoranya 1
Frequency    [«  »]
12 shusnam
12 stota
12 stotre
12 sukrte
12 sunum
12 sutesu
12 svadhyo

Rig Veda (Sanskrit)

IntraText - Concordances

sukrte

   Book, Hymn
1 1, 31 | dyAmavAshayaH purUravase sukRte sukRttaraH ~shvAtreNa yat 2 1, 47 | savanedupa ~iSaM pRñcantA sukRte sudAnava A barhiH sIdataM 3 1, 92 | parAvataH ~iSaM vahantIH sukRte sudAnave vishvedaha yajamAnAya 4 1, 128| havyamohiSe ~vishvasmA it sukRte vAraM RNvatyagnirdvArA vy 5 1, 156| sacathAya daivya indrAya viSNuH sukRte sukRttaraH ~vedhA ajinvat 6 1, 166| hruNAti tajjanAya yasmai sukRte arAdhvam ~tad vo jAmitvaM 7 1, 182| vishpalAvasU divo napAta sukRte shucivratA ~indratamA hi 8 3, 33 | vipratamaH sakhIyannasUdayat sukRte garbhamadriH ~sasAna maryo 9 5, 4 | amRtatvam ashyAm || ~yasmai tvaM sukRte jAtaveda ulokam agne kRNavaH 10 5, 62 | varuNeLAsv antaH || ~akravihastA sukRte paraspA yaM trAsAthe varuNeLAsv 11 6, 78 | payasvatI ghRtaM duhAte sukRte shucivrate ~rAjantI asya 12 7, 79 | duhitA dadhAtyaN^girastamA sukRte vasUni ~tAvaduSo rAdho asmabhyaM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License