Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vidurna 1
vidurvirasya 1
vidurvishve 1
vidus 7
vidusa 4
vidusam 1
viduse 4
Frequency    [«  »]
7 vicaksano
7 viddhi
7 vidharmani
7 vidus
7 vidyuto
7 vilu
7 virasya

Rig Veda (Sanskrit)

IntraText - Concordances

vidus

  Book, Hymn
1 1, 11 | sindhumAvadan ~upAtiSThanta girvaNo viduS Te tasya kAravaH ~mAyAbhirindra 2 1, 11 | mAyinaM tvaM shuSNamavAtiraH ~viduS Te tasya medhirAsteSAM shravAMsyut 3 1, 71 | pitryANi pra marSiSThA abhi viduS kaviH san ~nabho na rUpaM 4 1, 131| vajramindra sacAbhuvam ~viduS Te asya vIryasya pUravaH 5 1, 139| priyamedhaH kaNvo atrir manur vidus te me pUrve manur viduH | ~ 6 4, 42 | bhayete rajasI apAre || ~viduS te vishvA bhuvanAni tasya 7 7, 18 | janibhiH kSeSyevAva dyubhirabhi viduS kaviH san ~pishA giro maghavan


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License