Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
tvamindraya 2
tvamino 1
tvamishisa 1
tvamishise 7
tvamishiya 1
tvamit 3
tvamitte 1
Frequency    [«  »]
7 trtiye
7 tuyam
7 tvacam
7 tvamishise
7 tvasya
7 tyat
7 ubhayasya

Rig Veda (Sanskrit)

IntraText - Concordances

tvamishise

  Book, Hymn
1 1, 170| cetanaM yajñaM te tanavAvahai ~tvamIshiSe vasupate vasUnAM tvaM mitrANAM 2 8, 37 | kSemasya ca prayujashca tvamIshiSe shacIpata indra vishvAbhirUtibhiH ~ 3 8, 64 | nahi tvA kashcana prati ~tvamIshiSe sutAnAmindra tvamasutAnAm ~ 4 8, 82 | somashcamUSu te sutaH ~pibedasya tvamIshiSe ~yo apsu candramA iva somashcamUSu 5 8, 82 | somashcamUSu dadRshe ~pibedasya tvamIshiSe ~yaM te shyenaH padAbharat 6 8, 82 | rajAMsyaspRtam ~pibedasya tvamIshiSe ~ ~ 7 10, 44 | svAshiSaM bharamAyAhi sominaH ~tvamIshiSe sAsminnA satsi barhiSyanAdhRSyA


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License