Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
shriya 15
shriyadhi 1
shriyah 6
shriyam 12
shriyamadhi 1
shriyamshukrapisham 1
shriyarsva 1
Frequency    [«  »]
12 shavo
12 shiro
12 shritah
12 shriyam
12 shubham
12 shusnam
12 stota

Rig Veda (Sanskrit)

IntraText - Concordances

shriyam

   Book, Hymn
1 1, 46 | manuSvacchambhUA gatam ~yuvoruSA anu shriyaM parijmanorupAcarat ~RtA 2 1, 179| vastoruSaso jarayantIH ~minAti shriyaM jarimA tanUnamapyu nu patnIrvRSaNo 3 2, 10 | pade manuSA yat samiddhaH ~shriyaM vasAno amRto vicetA marmRjenyaH 4 4, 44 | purutamaM vasUyum || ~yuvaM shriyam ashvinA devatA tAM divo 5 5, 28 | pramahaso 'gne vande tava shriyam | ~vRSabho dyumnavAM asi 6 5, 45 | AvaH || ~vi sUryo amatiM na shriyaM sAd orvAd gavAm mAtA jAnatI 7 7, 69 | bAdhate vartanibhyAm ~yuvoH shriyaM pari yoSAvRNIta sUro duhitA 8 8, 13 | ye tava rudrAsaH sakSata shriyam ~uto marutvatIrvisho abhi 9 8, 20 | tvakSAMsi bAhvojasaH ~svadhAmanu shriyaM naro mahi tveSA amavanto 10 8, 72 | karNAhiraNyayA ~A sute siñcata shriyaM rodasyorabhishriyam ~rasA 11 9, 94 | jAtaH shriya A niriyAya shriyaM vayo jaritRbhyo dadhAti ~ 12 9, 94 | vayo jaritRbhyo dadhAti ~shriyaM vasAnA amRtatvamAyan bhavanti


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License