Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
indhanah 1
indhano 2
indhanvabhirdhenubhi 1
indhate 7
indhateghrtenahuto 1
indhe 1
indo 57
Frequency    [«  »]
7 huyase
7 hyagne
7 ilamagne
7 indhate
7 ino
7 ived
7 jagrvih

Rig Veda (Sanskrit)

IntraText - Concordances

indhate

  Book, Hymn
1 1, 44| vishvavedasaM saM hi tvA visha indhate ~sa A vaha puruhUta pracetaso. 2 1, 44| kaNvAsastvA sutasomAsa indhate havyavAhaM svadhvara ~patir 3 3, 10| carSaNInAm ~devaM martAsa indhate samadhvare ~tvAM yajñeSv 4 4, 8 | havyadAtibhiH | ~ya Im puSyanta indhate || ~te rAyA te suvIryaiH 5 5, 7 | nRSadane | ~arhantash cid yam indhate saMjanayanti jantavaH || ~ 6 8, 43| agnetigmena dIdihi ~yaM tvA janAsa indhate manuSvadaN^girastama ~agne 7 8, 60| vaneSu mAtroH saM tvA martAsa indhate ~atandro havyA vahasi haviSkRta


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License