Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vayajamanasya 1
vayajatra 1
vayakinam 1
vayam 241
vayamaditya 1
vayamadya 1
vayamadyendrasya 1
Frequency    [«  »]
288 soma
257 nu
243 me
241 vayam
228 yatha
218 yam
212 upa

Rig Veda (Sanskrit)

IntraText - Concordances

vayam

    Book, Hymn
1 1, 1 | dive\-dive doSAvastardhiyA vayam ~namo bharanta emasi ~rAjantamadhvarANAM 2 1, 7 | ugrAbhirUtibhiH ~indraM vayaM mahAdhana indramarbhe havAmahe ~ 3 1, 8 | nyarvatA ~indra tvotAsa A vayaM vajraM ghanA dadImahi ~jayema 4 1, 8 | jayema saM yudhi spRdhaH ~vayaM shUrebhirastRbhirindra tvayA 5 1, 8 | shUrebhirastRbhirindra tvayA yujA vayam ~sAsahyAma pRtanyataH ~mahAnindraH 6 1, 17 | kraturbhavatyukthyaH ~tayoridavasA vayaM sanema ni ca dhImahi ~syAduta 7 1, 23 | sahasrAkSA dhiyas patI ~mitraM vayaM havAmahe varuNaM somapItaye ~ 8 1, 26 | vareNyaH ~priyAH svagnayo vayam ~svagnayo hi vAryaM devAso 9 1, 30 | pUrvaM pitA huve ~taM tvA vayaM vishvavArA shAsmahe puruhUta ~ 10 1, 30 | kaM nakSase vibhAvari ~vayaM hi te amanmahyAntAdA parAkAt ~ 11 1, 31 | nastvaM vayaskRt tava jAmayo vayam ~saM tvA rAyaH shatinaH 12 1, 37 | SmA madAya vaH smasi SmA vayam eSAm | ~vishvaM cid Ayur 13 1, 50 | tAbhiryAti svayuktibhiH ~ud vayaM tamasas pari jyotiS pashyanta 14 1, 57 | nAyase ~ime ta indra te vayaM puruSTuta ye tvArabhya carAmasi 15 1, 60 | rayipatI rayINAm ~taM tvA vayaM patimagne rayINAM pra shaMsAmo 16 1, 66 | patirjanInAm ~taM vashcarAthA vayaM vasatyAstaM na gAvo nakSanta 17 1, 73 | agne te syAma maghavAno vayaM ca ~chAyeva vishvaM bhuvanaM 18 1, 82 | yojA ... ~susandRshaM tvA vayaM maghavan vandiSImahi ~pra 19 1, 86 | dadAshima sharadbhirmaruto vayam ~avobhishcarSaNInAm ~subhagaH 20 1, 89 | devAnAM sakhyamupa sedimA vayaM devA na AyuH pra tirantu 21 1, 89 | tAn pUrvayA nividA hUmahe vayaM bhagaM mitramaditiM dakSamasridham ~ 22 1, 89 | dhiyaMjinvamavase hUmahe vayam ~pUSA no yathA vedasAmasad 23 1, 91 | bhava ~soma gIrbhiS TvA vayaM vardhayAmo vacovidaH ~sumRLIkona 24 1, 94 | saMsadyagne sakhye mA riSAmA vayaM tava ~yasmai tvamAyajase 25 1, 94 | citayantaH parvaNA\-parvaNA vayam ~jIvAtave prataraM sAdhayA 26 1, 97 | agne sUrayo jAyemahi pra te vayam ~apa ... ~pra yadagneH sahasvato 27 1, 102| maghavañcharma yacha naH ~vayaM jayema tvayA yujA vRtamasmAkamaMshamudavA 28 1, 114| juhavAma te haviH ~tveSaM vayaM rudraM yajñasAdhaM vaN^kuM 29 1, 130| satpatiH | havAmahe tvA vayaM prayasvantaH sute sacA ~ 30 1, 132| HYMN 132~~tvayA vayaM maghavan pUrvye dhana indratvotAH 31 1, 136| yaMsan tadashyAma maghavAno vayaM ca ~ ~ 32 1, 141| tvA nu navyaM sahaso yuvan vayaM bhagaM na kAremahiratna 33 1, 141| dadhAnaH ~amI ca ye maghavAno vayaM ca mihaM na sUro atiniS 34 1, 157| brahma pRtanAsu jinvataM vayaM dhanA shUrasAtA bhajemahi ~ 35 1, 159| rAdho adya saviturvareNyaM vayaM devasya prasave manAmahe ~ 36 1, 164| bhagavatI hi bhUyA atho vayaM bhagavantaH syAma ~addhi 37 1, 165| karoH ~eSA yAsISTa tanve vayAM vidyAmeSaM vRjanaM jIradAnum ~ ~ 38 1, 167| vayamadyendrasya preSThA vayaM shvo vocemahi samarye ~vayaM 39 1, 167| vayaM shvo vocemahi samarye ~vayaM purA mahi ca no anu dyUn 40 1, 178| yajamAnasyashaMsaH ~tvayA vayaM maghavannindra shatrunabhi 41 1, 180| mahe dade suvratona vAjam ~vayaM cid dhi vAM jaritAraH satyA 42 1, 187| viparvamardayat ~svAdo pito madho pito vayaM tvA vavRmahe ~asmAkamavitA 43 1, 187| udArathiH ~vAtApe ... ~taM tvA vayaM pito vacobhirgAvo na havyA 44 1, 189| mAnasya sUnuH sahasAne agnau ~vayaM sahasraM RSibhiH sanema 45 1, 191| gRhe ~so cin nu namarAti no vayaM marAmAre asya yojanaM hariSThA 46 1, 191| tAshcinnu na maranti no vayaM ma... ~navAnAM navatInAM 47 2, 5 | yajñaM cAdaraM vanemA rarimA vayam ~yatha vidvAnaraM karad 48 2, 5 | tve api yaM yajñaM cakRmA vayam ~ ~ 49 2, 7 | utadviSaH ~vishvA uta tvayA vayaM dhArA udanyA iva ~ati gAhemahi 50 2, 12 | dardarSi sa kilAsi satyaH ~vayaM ta indra vishvaha priyAsaH 51 2, 18 | mAmahaH ~bhojaM tvAmindra vayaM huvema dadiS TvamindrApAMsi 52 2, 21 | HYMN 21~~vayaM te vaya indra viddhi Su 53 2, 25 | uttaraM sumnamun nashan ~tvayA vayaM suvRdhA brahmaNas pate spArhA 54 2, 29 | mitra varuNota mRLa yad vo vayaM cakRmA kaccidAgaH ~urvashyAmabhayaM 55 3, 1 | vishvAmitrebhiridhyate ajasraH ~tasya vayaM sumatau yajñiyasyApi bhadre 56 3, 8 | vi roha sahasravalshA vi vayaM ruhema ~yaM tvAmayaM svadhitistejamAnaH 57 3, 15 | kSitIH prathayan sUryo nR^In ~vayaM te adya rarimA hi kAmamuttAnahastA 58 3, 22 | madhyato meda udbhRtaM pra te vayaM dadAmahe ~shcotanti te vaso 59 3, 27 | vishvakRSTaya A tveSamugramava Imahe vayam ~te svAnino rudriyA varSanirNijaH 60 3, 28 | dhitAvAnam ~agne shakema te vayaM yamaM devasya vAjinaH ~ati 61 3, 29 | haviSmanta ILate ~vRSaNaM tvA vayaM vRSan vRSaNaH samidhImahi ~ 62 3, 31 | ajaniSTa ~iLAyAstvA pade vayaM nAbhA pRthivyA adhi ~jAtavedo 63 3, 36 | yonimanu saMcarantI ~ena vayaM payasA pinvamAnA anu yoniM 64 3, 36 | anayat savita supANistasya vayaM prasave yAma urvIH ~pravAcyaM 65 3, 38 | anye ~atyAyAhi shashvato vayaM te.araM sutebhiH kRNavAmasomaiH ~ 66 3, 44 | HYMN 44~~indra tvA vRSabhaM vayaM sute some havAmahe ~sa pAhi 67 3, 65 | Adityasya vratamupakSiyanto vayaM mitrasya sumatau syAma ~ 68 3, 65 | sukSatro ajaniSTa vedhAH ~tasya vayaM ... ~mahAnAdityo namasopasadyo 69 4, 2 | carSaNiprAH || ~adhA ha yad vayam agne tvAyA paDbhir hastebhish 70 4, 3 | ayaM yonish cakRmA yaM vayaM te jAyeva patya ushatI suvAsAH | ~ 71 4, 4 | ripavo nAha debhuH || ~tvayA vayaM sadhanyas tvotAs tava praNIty 72 4, 17 | indra stuvate vayo dhAH | ~vayaM hy A te cakRmA sabAdha AbhiH 73 4, 20 | vajrin sanaye dhanAnAM tvayA vayam arya AjiM jayema || ~ushann 74 4, 20 | asmin ta ukthe pra bravAma vayam indra stuvantaH || ~nU STuta 75 4, 29 | tvotAso maghavann indra viprA vayaM te syAma sUrayo gRNantaH | ~ 76 4, 32 | sakhibhir ye tve sacA || ~vayam indra tve sacA vayaM tvAbhi 77 4, 32 | vayam indra tve sacA vayaM tvAbhi nonumaH | ~asmAM- 78 4, 32 | sAdhAraNas tvam | ~taM tvA vayaM havAmahe || ~arvAcIno vaso 79 4, 32 | khAryaH || ~sahasrA te shatA vayaM gavAm A cyAvayAmasi | ~asmatrA 80 4, 36 | vIravat takSatA naH | ~yena vayaM citayemAty anyAn taM vAjaM 81 4, 42 | dadathur ardhadevam || ~rAyA vayaM sasavAMso madema havyena 82 4, 44 | HYMN 44~~taM vAM rathaM vayam adyA huvema pRthujrayam 83 4, 49 | sahasriNam || ~indrAbRhaspatI vayaM sute gIrbhir havAmahe | ~ 84 4, 50 | bRhaspate suprajA vIravanto vayaM syAma patayo rayINAm || ~ 85 4, 51 | bruva uSaso yajñaketuH | ~vayaM syAma yashaso janeSu tad 86 4, 57 | HYMN 57~~kSetrasya patinA vayaM hiteneva jayAmasi | ~gAm 87 4, 58 | devAnAm amRtasya nAbhiH || ~vayaM nAma pra bravAmA ghRtasyAsmin 88 5, 1 | uSAsam | ~yahvA iva pra vayAm ujjihAnAH pra bhAnavaH sisrate 89 5, 3 | vanavad deva martAn || ~vayam agne vanuyAma tvotA vasUyavo 90 5, 3 | vasUyavo haviSA budhyamAnAH | ~vayaM samarye vidatheSv ahnAM 91 5, 3 | samarye vidatheSv ahnAM vayaM rAyA sahasas putra martAn || ~ 92 5, 4 | pAhi nRtama vAje asmAn || ~vayaM te agna ukthair vidhema 93 5, 4 | te agna ukthair vidhema vayaM havyaiH pAvaka bhadrashoce | ~ 94 5, 4 | sUno triSadhastha havyam | ~vayaM deveSu sukRtaH syAma sharmaNA 95 5, 8 | agne dharNasiM vishvadhA vayaM gIrbhir gRNanto namasopa 96 5, 16 | agne gRNAna A bhara | ~ye vayaM ye ca sUrayaH svasti dhAmahe 97 5, 30 | bubudhAnA ashema || ~pra nu vayaM sute yA te kRtAnIndra bravAma 98 5, 33 | samatsu dAsasya nAma cit || ~vayaM te ta indra ye ca naraH 99 5, 35 | ratham avA puraMdhyA | ~vayaM shaviSTha vAryaM divi shravo 100 5, 39 | bhara | ~vidyAma tasya te vayam akUpArasya dAvane || ~yat 101 5, 48 | svakSatrAya svayashase mahe vayam | ~Amenyasya rajaso yad 102 5, 48 | tasya vidma puruSatvatA vayaM yato bhagaH savitA dAti 103 5, 55 | juSadhvaM no havyadAtiM yajatrA vayaM syAma patayo rayINAm ||~ ~ 104 5, 56 | codata || ~rathaM nu mArutaM vayaM shravasyum A huvAmahe | ~ 105 5, 65 | sumatir asti vidhataH || ~vayam mitrasyAvasi syAma saprathastame | ~ 106 5, 66 | yad vAm IyacakSasA mitra vayaM ca sUrayaH | ~vyaciSThe 107 5, 70 | adruhvANeSam ashyAma dhAyase | ~vayaM te rudrA syAma || ~pAtaM 108 5, 72 | HYMN 72~~A mitre varuNe vayaM gIrbhir juhumo atrivat | ~ 109 5, 74 | kasya brahmANi raNyatho vayaM vAm ushmasISTaye || ~pauraM 110 5, 82 | 82~~tat savitur vRNImahe vayaM devasya bhojanam | ~shreSThaM 111 6, 1 | SasAdA yajIyAn ~taM tvA vayaM dama A dIdivAMsamupa jñubAdho 112 6, 1 | jñubAdho namasA sadema ~taM tvA vayaM sudhyo navyamagne\-sumnAyava 113 6, 8 | kSatramajaraM suvIryam ~vayaM jayema shatinaM sahasriNaM 114 6, 17 | chAyAmiva ghRNeraganma sharma te vayam ~agne hiraNyasandRshaH ~ 115 6, 21 | havAmahe tanayegoSvapsu ~vayaM ta ebhiH puruhUta sakhyaiH 116 6, 26 | havaMgRNata stomavAhAH ~asmai vayaM yad vAvAna tad viviSma indrAya 117 6, 30 | vIrAstrivarUthena nahuSA shaviSTha ~vayaM te asyAmindra dyumnahUtau 118 6, 48 | tubhyamin maghavannabhUma vayaM dAtre harivo mA vivenaH ~ 119 6, 50 | dvayorasi ~utedRshe yathA vayam ~nayasId vati dviSaH kRNoSyukthashaMsinaH ~ 120 6, 51 | vicarSaNirindraM taM hUmahe vayam ~sahasramuSka tuvinRmNa 121 6, 52 | suvIryasya patayaH syAma ~tasya vayaM sumatau yajñiyasyApi bhadre 122 6, 61 | Imahe ~pUSan tava vrate vayaM na riSyema kadA cana ~stotArasta 123 6, 64 | HYMN 64~~indrA nu pUSaNA vayaM sakhyAya svastaye ~huvema 124 6, 64 | sacA ~tAM pUSNaH sumatiM vayaM vRkSasya pra vayAmiva ~indrasya 125 6, 66 | indrA nvagnI avaseha vajriNA vayaM devA havAmahe ~ya indrAgnI 126 6, 79 | rajaso vidharmaNi ~devasya vayaM savituH savImani shreSThe 127 6, 84 | shagmaM sadema vishvAhA vayaM sumanasyamAnAH ~svAduSaMsadaH 128 7, 1 | sUribhya A vahA bRhantam ~yena vayaM sahasAvan mademAvikSitAsa 129 7, 4 | suvIryasya dAtoH ~mA tvA vayaM sahasAvannavIrA mApsavaH 130 7, 14 | shukrashociSe namasvino vayaM dAshemAgnaye ~vayaM te agne 131 7, 14 | namasvino vayaM dAshemAgnaye ~vayaM te agne samidhA vidhema 132 7, 14 | te agne samidhA vidhema vayaM dAshema suSTutI yajatra ~ 133 7, 14 | dAshema suSTutI yajatra ~vayaM ghRtenAdhvarasya hotarvayaM 134 7, 15 | usrashca dIdihi svagnayastvayA vayam ~suvIrastvamasmayuH ~upa 135 7, 20 | nireke adrivaH sakhA te ~vayaM te asyAM sumatau caniSThAH 136 7, 25 | kRdhi suhanA shUra vRtrA vayaM tarutrAH sanuyAma vAjam ~ 137 7, 30 | huvAno atra subhagAya devAn ~vayaM te ta indra ye ca deva stavanta 138 7, 32 | mAshivAso ava kramuH ~tvayA vayaM pravataH shashvatIrapo.ati 139 7, 37 | na sAdhurastameSy RkvA ~vayaM nu te dAshvAMsaH syAma brahma 140 7, 41 | prAtarjitaM bhagamugraM huvema vayaM putramaditeryo vidhartA ~ 141 7, 41 | utoditA maghavan sUryasya vayaM devAnAM sumatau syAma ~bhaga 142 7, 41 | eva bhagavAnastu devAstena vayaM bhagavantaH syAma ~taM tvA 143 7, 43 | agne vikSvA dashasya tvayA vayaM sahasAvannAskrAH ~rAyA yujA 144 7, 47 | indrapAnamUrmimakRNvateLaH ~taM vo vayaM shucimaripramadya ghRtapruSaM 145 7, 55 | samudrAdudAcarat ~tenA sahasyenA vayaM ni janAn svApayAmasi ~proSThashayA 146 7, 60 | mitrAya varuNAya satyam ~vayaM devatrAdite syAma tava priyAso 147 7, 65 | karatamUrjayantIH ~ashyAma mitrAvaruNA vayaM vAM dyAvA ca yatra pIpayannahA 148 7, 78 | budhantAsmAkAso maghavAno vayaM ca ~tilvilAyadhvamuSaso 149 7, 81 | tasyAste ratnabhAja Imahe vayaM syAma mAturna sUnavaH ~taccitraM 150 7, 82 | dIrghaprayajyumati yo vanuSyati vayaM jayema pRtanAsu dUDhyaH ~ 151 7, 86 | drugdhAni pitryA sRjA no.ava yA vayaM cakRmA tanUbhiH ~ava rAjan 152 7, 87 | mRLayAti cakruSe cidAgo vayaM syAma varuNe anAgAH ~anu 153 8, 3 | bhUyAma te sumatau vAjino vayaM mA na starabhimAtaye ~asmAñcitrAbhiravatAdabhiSTibhirA 154 8, 6 | pravardhayA matim ~uta brahmaNyA vayaM tubhyaM pravRddha vajrivaH ~ 155 8, 12 | samojase ~mahAntaM mahinA vayaM stomebhirhavanashrutam ~ 156 8, 14 | opashaM divi ~vAvRdhAnasya te vayaM vishvA dhanAni jigyuSaH ~ 157 8, 17 | naH shRNu ~brahmANastvA vayaM yujA somapAmindra sominaH ~ 158 8, 19 | aryamA yena nAsatyA bhagaH ~vayaM tat te shavasA gAtuvittamA 159 8, 19 | ciccarSaNIsahaH kSayantaM mAnuSAnanu ~vayaM te vo varuNa mitrAryaman 160 8, 21 | urvarApate ~somaM somapate piba ~vayaM hi tvA bandhumantamabandhavo 161 8, 21 | kAmAso harivo dadiS TvaM smo vayaM santi no dhiyaH ~nUtnA idindra 162 8, 21 | shatam ~tvayA ha svid yujA vayaM prati shvasantaM vRSabha 163 8, 22 | cidahno ashvinA havAmahe ~vayaM gIrbhirvipanyavaH ~tAbhirA 164 8, 24 | praNetaradhi Su vaso gahi ~vayaM te asya vRtrahan vidyAma 165 8, 26 | devebhiradya sacanastamA ~vayaM hi vAM havAmaha ukSaNyanto 166 8, 27 | nara AdityAso sadantu naH ~vayaM vo vRktabarhiSo hitaprayasa 167 8, 27 | chardiryema vi dAshuSe ~vayaM tad vo vasavo vishvavedasa 168 8, 27 | vishvavedaso juhvAnAya pracetase ~vayaM tad vaH samrAja A vRNImahe 169 8, 32 | canaH ~ArAdupasvadhA gahi ~vayaM ghA te api Smasi stotAra 170 8, 33 | HYMN 33~~vayaM gha tvA sutAvanta Apo na 171 8, 40 | guSpitamojo dAsasya dambhaya ~vayaM tadasya sambhRtaM vasvindreNa 172 8, 40 | tridhAtunA sharmaNA pAtamasmAn vayaM syAma patayo rayINAm ~ ~ 173 8, 43 | stomairvidhemAgnaye ~uta tvA namasA vayaM hotarvareNyakrato ~agne 174 8, 43 | naHshRNavad dhavam ~taM tvA vayaM havAmahe shRNvantaM jAtavedasam ~ 175 8, 44 | manmabhiH ~yajñAnAM rathye vayaM tigmajambhAya vILave ~stomairiSemAgnaye ~ 176 8, 45 | pashum ~uta tvAbadhiraM vayaM shrutkarNaM santamUtaye ~ 177 8, 46 | tane yAhi makhAya pAjase ~vayaM hi te cakRmA bhUri dAvane 178 8, 47 | ajaiSmAdyAsanAma cAbhUmAnAgaso vayam ~uSo yasmAd duSvapnyAdabhaiSmApa 179 8, 48 | niSasatthA nRcakSAH ~yat te vayaM praminAma vratAni sa no 180 8, 48 | tasmai ta indo haviSA vidhema vayaM syAma patayo rayINAm ~trAtAro 181 8, 48 | nidrA Ishata mota jalpiH ~vayaM somasya vishvaha priyAsaH 182 8, 51 | vasUnAmindraM taM hUmahe vayam ~vidmA hyasya sumatiM navIyasIM 183 8, 51 | rAyas poSamashnute ~taM tvA vayaM maghavannindra girvaNaH 184 8, 52 | vAjiñchatakrato ~taM tvA vayaM sudughAmiva goduho juhUmasi 185 8, 53 | vAvRdhAno dive\-dive ~taM tvA vayaM haryashvaM shatakratuM vAjayanto 186 8, 53 | avase te syAma bhareSu te ~vayaM hotrAbhiruta devahUtibhiH 187 8, 54 | dhukSasva pipyuSImiSam ~vayaM ta indra stomebhirvidhema 188 8, 61 | kSayasyAsi vidhataH ~taM tvA vayaM maghavannindra girvaNaH 189 8, 64 | rurojitha ~vayamu tvA divA sute vayaM naktaM havAmahe ~asmAkaM 190 8, 65 | sutaM piba ~sutAvantastvA vayaM prayasvanto havAmahe ~idaM 191 8, 65 | sAdhAraNastvam ~taM tvA vayaM havAmahe ~idaM te somyaM 192 8, 66 | puruSTuta purA cicchUra nRNAm ~vayaM tatta indra saM bharAmasi 193 8, 66 | bekanATAnahardRsha uta kratvA paNInrabhi ~vayaM ghA te apUrvyendra brahmANi 194 8, 66 | shaviSTha shrudhi me havam ~vayaM ghA te tve id vindra vipra 195 8, 83 | devAnAmidavo mahat tadA vRNImahe vayam ~vRSNAmasmabhyamUtaye ~te 196 8, 87 | patI pAtaM somaM RtAvRdhA ~vayaM hi vAM havAmahe vipanyavo 197 8, 92 | no giraH ~araM gamAma te vayam ~evA hyasi vIrayurevA shUra 198 8, 92 | vanema tat ~tvayedindra yujA vayaM prati bruvImahi spRdhaH ~ 199 8, 102| vaha ~tvayA ha svid yujA vayaM codiSThena yaviSThya ~abhi 200 9, 8 | dhAH || ~nRcakSasaM tvA vayam indrapItaM svarvidam | ~ 201 9, 31 | te sato bhuvanasya pate vayam ~indo sakhitvamushmasi ~ ~ 202 9, 45 | A varam ~uta tvAmaruNaM vayaM gobhirañjmo madAya kam ~ 203 9, 61 | sahasriNIriSaH ~pavamAnasya te vayaM pavitramabhyundataH ~sakhitvamA 204 9, 61 | vavrivAMsaM mahIrapaH ~suvIrAso vayaM dhanA jayema soma mIDhvaH ~ 205 9, 61 | apadviSo jahi ~asya te sakhye vayaM tavendo dyumna uttame ~sAsahyAma 206 9, 65 | pItaye ~tasya te vAjino vayaM vishvA dhanAni jigyuSaH ~ 207 9, 79 | martasya kasya cit parihvRtiM vayaM dhanAni vishvadhA bharemahi ~ 208 9, 86 | pavasva vasumad dhiraNyavad vayaM syAma bhuvaneSu jIvase ~ 209 9, 97 | gonAmindrasya tvaM tava vayaM sakhAyaH ~madhvaH sUdaM 210 9, 97 | rUpamapAM rasena ~tvayA vayaM pavamAnena soma bhare kRtaM 211 9, 98 | rayiM shatAtmAnaM vivAsasi ~vayaM te asya vRtrahan vaso vasvaH 212 9, 98 | sakhAyaH purorucaM yUyaM vayaM ca sUrayaH ~ashyAma vAjagandhyaM 213 10, 2 | mandhAtAsi draviNodARtAvA ~svAhA vayaM kRNavAmA havIMSi devo devAnyajatvagnirarhan ~ 214 10, 2 | nsa RtUn kalpayAti ~yad vo vayaM praminAma vratAni viduSaM 215 10, 4 | jigISasepashurivAvasRSTaH ~mUrA amUra na vayaM cikitvo mahitvamagne tvamaN^ga 216 10, 14 | bhRgavaH somyAsaH ~teSAM vayaM sumatau yajñiyAnAmapi bhadre 217 10, 18 | varcasebalAya ~atraiva tvamiha vayaM suvIrA vishvA spRdhoabhimAtIrjayema ~ 218 10, 22 | vasvIrasme bhUvannabhiSTayaH ~vayaM\-vayaM ta AsAM sumne syAma 219 10, 22 | bhUvannabhiSTayaH ~vayaM\-vayaM ta AsAM sumne syAma vajrivaH ~ 220 10, 27 | kiyadAsusvapatishchandayAte ~saM yad vayaM yavasAdo janAnAmahaM yavAda 221 10, 38 | suSahAH santu shatravastvayA vayaM tAnvanuyAma saMgame ~yo 222 10, 39 | shashvattamAsastamu vAmidaM vayaM piturnanAma suhavaM havAmahe ~ 223 10, 42 | yuvati hanti vRtram ~yasmin vayaM dadhimA shaMsamindre yaH 224 10, 42 | kSudhaM puruhUtavishvAm ~vayaM rAjabhiH prathamA dhanAnyasmAkenavRjanenA 225 10, 57 | HYMN 57~~mA pra gAma patho vayaM mA yajñAdindra sominaH ~ 226 10, 57 | janaH ~jIvaM vrAtaMsacemahi ~vayaM soma vrate tava manastanUSu 227 10, 72 | HYMN 72~~devAnAM nu vayaM jAnA pra vocAma vipanyayA ~ 228 10, 84 | saMshishAdhi ~akRttaruk tvayA yujA vayaM dyumantaM ghoSaMvijayAya 229 10, 87 | martAnamartyastvaM naH ~pari tvAgne puraM vayaM vipraM sahasya dhImahi ~ 230 10, 94 | HYMN 94~~praite vadantu pra vayaM vadAma grAvabhyo vAcaM vadatAvadadbhyaH ~ 231 10, 101| siñcAmahAavatamudriNaM vayaM suSekamanupakSitam ~iSkRtAhAvamavataM 232 10, 120| dabhanyAtudhAnA durevAH ~tvayA vayaM shAshadmahe raNeSu prapashyanto 233 10, 121| yatkAmAste juhumastan no astu vayaM syAma patayorayINAm ~ ~ 234 10, 126| varuNo ati dviSaH ~tad dhi vayaM vRNImahe varuNa mitrAryaman ~ 235 10, 127| hAsatetamaH ~sA no adya yasyA vayaM ni te yAmannnavikSmahi ~ 236 10, 128| mamAgne varco vihaveSvastu vayaM tvendhAnAstanvampuSema ~ 237 10, 131| suvIryasyapatayaH syAma ~tasya vayaM sumatau yajñiyasyApi bhadre 238 10, 134| pUrveNa maghavan padAjo vayAM yathA yamo devI janitry... ~ 239 10, 136| mauneyana vAtAnA tasthimA vayam ~sharIredasmAkaM yUyaM martAso 240 10, 158| pashyema ~susandRshaM tvA vayaM prati pashyema sUrya ~vi 241 10, 164| ajaiSmAdyAsanAma cAbhUmAnAgaso vayam ~jAgratsvapnaHsaMkalpaH


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License