Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
unniyamanah 1
uno 1
unoti 1
upa 212
upabarhanam 1
upabdaih 1
upabdiragnim 1
Frequency    [«  »]
241 vayam
228 yatha
218 yam
212 upa
210 divo
199 su
195 anu

Rig Veda (Sanskrit)

IntraText - Concordances

upa

    Book, Hymn
1 1, 1 | tavet tat satyamaN^giraH ~upa tvAgne dive\-dive doSAvastardhiyA 2 1, 2 | somapItaye ~indravAyU ime sutA upa prayobhirA gatam ~indavo 3 1, 3 | dhiyeSito viprajUtaH sutAvataH ~upa brahmANi vAghataH ~indrA 4 1, 3 | vAghataH ~indrA yAhi tUtujAna upa brahmANi harivaH ~sute dadhiSvanashcanaH ~ 5 1, 4 | juhUmasi dyavi\-dyavi ~upa naH savanA gahi somasya 6 1, 12 | dIdivo.agne devAnihA vaha ~upa yajñaM havishca naH ~sa 7 1, 13 | narAshaMsamiha priyamasmin yajña upa hvaye ~madhujihvaMhaviSkRtam ~ 8 1, 13 | naktoSAsA supeshasAsmin yajña upa hvaye ~idaM no barhirAsade ~ 9 1, 13 | barhirAsade ~tA sujihvA upa hvaye hotArA daivyA kavI ~ 10 1, 16 | indraM somasya pItaye ~upa naH sutamA gahi haribhirindra 11 1, 21 | HYMN 21~~ihendrAgnI upa hvaye tayorit stomamushmasi ~ 12 1, 23 | pRñcatIrmadhunA payaH ~amUryA upa sUrye yAbhirvA sUryaH saha ~ 13 1, 36 | taM ghemitthA namasvina upa svarAjamAsate ~hotrAbhiragniM 14 1, 38 | ajoSyaH | ~pathA yamasya gAd upa || ~mo Su NaH parA-parA 15 1, 40 | pate devayantastvemahe ~upa pra yantu marutaH sudAnava 16 1, 40 | pastyAbhirasthitAntarvAvat kSayaM dadhe ~upa kSstraM pRñcIta hanti rAjabhirbhaye 17 1, 49 | rocanAdadhi ~vahantvaruNapsava upa tvA somino gRham ~supeshasaM 18 1, 71 | HYMN 71~~upa pra jinvannushatIrushantaM 19 1, 72 | tasthivAMsam ~saMjAnAnA upa sIdannabhijñu patnIvanto 20 1, 77 | prathamaM devayantIrvisha upa bruvate dasmamArIH ~sa no 21 1, 82 | te brahmaNA keshinA harI upa pra yAhi dadhiSe gabhastyoH ~ 22 1, 87 | cit pathA ~shcotanti koshA upa vo ratheSvA ghRtamukSatA 23 1, 95 | joSayete na mene gAvo na vAshrA upa tasthurevaiH ~sa dakSANAM 24 1, 107| sumatirvavRtyAdaMhoshcid yA varivovittarAsat ~upa no devA avasA gamantvaN^girasAM 25 1, 114| vadhIrhaviSmantaHsadamit tvA havAmahe ~upa te stomAn pashupA ivAkaraM 26 1, 118| ashvinA nAdhamAnAH ~A na upa vasumatA rathena giro jusAnA 27 1, 125| kSayadvIraM vardhaya sUnRtAbhiH ~upa kSaranti sindhavo mayobhuva 28 1, 125| shravasyavo ghRtasya dhArA upa yanti vishvataH ~nAkasya 29 1, 126| divi shravo.ajaramA tatAna ~upa mA shyAvAH svanayena dattA 30 1, 134| sadhrIcInA niyuto dAvane dhiya upa bruvata IM dhiyaH ~vAyuryuN^kte 31 1, 135| pacyate yavo na te vAya upa dasyanti dhenavo nApa dasyanti 32 1, 137| adribhiH | ~asmatrA gantam upa no 'rvAñcA somapItaye | ~ 33 1, 138| sarI bhava || ~asyA U Su Na upa sAtaye bhuvo 'heLamAno rarivAM 34 1, 139| navyasI | ~adha pra sU na upa yantu dhItayo devAM achA 35 1, 139| dashasyatam | ~mA vAM rAtir upa dasat kadA canAsmad rAtiH 36 1, 140| ajirAso raghuSyado vAtajUtA upa yujyanta AshavaH ~Adasya 37 1, 149| patirdannina inasya vasunaH pada A ~upa dhrajantamadrayo vidhannit ~ 38 1, 158| madhye arNaso dhAyi pajraH ~upa vAmavaH sharaNaM gameyaM 39 1, 162| teSAmabhigUrtirna invatu ~upa prAgAt suman me.adhAyi manma 40 1, 162| adhAyi manma devAnAmAshA upa vItapRSThaH ~anvenaM viprA 41 1, 163| purutrAraNyeSu jarbhurANA caranti ~upa prAgAcchasanaM vAjyarvA 42 1, 163| pashcAt kavayo yantirebhAH ~upa prAgAt paramaM yat sadhasthamarvAnachA 43 1, 164| mahnA pra ririce mahitvA ~upa hvaye sudughAM dhenumetAM 44 1, 166| na sUnuM madhu bibhrata upa krILanti krILA vidatheSu 45 1, 167| rAyo mAdayadhyai sahasriNa upa no yantu vAjAH ~A no.avobhirmaruto 46 1, 173| pUrpatiM sushiSTau madhyAyuva upa shikSanti yajñaiH ~yajño 47 1, 177| suSTuta indra yAhyarvAM upa brahmANi mAnyasya kAroH ~ 48 1, 180| yad yuvethe niyutaH sudAnU upa svadhAbhiH sRjathaH purandhim ~ 49 1, 185| urvI pRthvI bahule dUreante upa bruve namasA yajñe asmin ~ 50 1, 186| sukIrtiriSashca parSadarigUrtaH sUriH ~upa va eSe namasA jigISoSAsAnaktA 51 1, 187| vavRmahe ~asmAkamavitA bhava ~upa naH pitavA cara shivaH shivAbhirUtibhiH ~ 52 1, 188| teSAM naH sphAtimA yaja ~upa tmanyA vanaspate pAtho devebhyaH 53 1, 190| navamAnasya martAH ~taM RtviyA upa vAcaH sacante sargo na yo 54 2, 19 | yoSadasmabhyamasya dakSiNA duhIta ~upa jyeSThe varUthe gabhastau 55 2, 29 | shucirapaH sUyavasA adabdha upa kSeti vRddhavayAH suvIraH ~ 56 2, 33 | vadhaMjabhAra ~mihaM vasAna upa hImadudrot tigmAyudho ajayacchatrumindraH ~ 57 2, 38 | tAniyAno mahi varUthamUtaya upa ghedenA namasA gRNImasi ~ 58 3, 2 | tAsAmekAmadadhurmartye bhujamu lokamu dve upa jAmimIyatuH ~vishAM kaviM 59 3, 46 | HYMN 46~~upa naH sutamA gahi somamindra 60 3, 47 | HYMN 47~~A yAhyarvAM upa vandhureSThAstavedanu pradivaH 61 3, 47 | pUrvIrati carSaNIrAnarya AshiSa upa no haribhyAm ~imA hi tvA 62 3, 56 | jaritA tUrNyartho vRSAyamANa upa gIrbhirITTe ~tRtIye dhAnAH 63 3, 56 | vAjavantaM tvA kave prayasvanta upa shikSema dhItibhiH ~pUSaNvate 64 3, 58 | pibadhvaM kushikAH somyaM madhu ~upa preta kushikAshcetayadhvamashvaM 65 3, 61 | naH pRthivIM vishvadhAyA upa kSeti hitamitro narAjA ~ 66 4, 4 | iha tvA bhUry A cared upa tman doSAvastar dIdivAMsam 67 4, 5 | vacasaH kim me asya guhA hitam upa niNig vadanti | ~yad usriyANAm 68 4, 6 | meteva dhUmaM stabhAyad upa dyAm || ~yatA sujUrNI rAtinI 69 4, 14 | nAsatyorugAyA rathenemaM yajñam upa no yAtam acha || ~UrdhvaM 70 4, 16 | RjISI dravantv asya haraya upa naH | ~tasmA id andhaH suSumA 71 4, 21 | HYMN 21~~A yAtv indro 'vasa upa na iha stutaH sadhamAd astu 72 4, 21 | dhRSNuyA nayati vasyo acha || ~upa yo namo namasi stabhAyann 73 4, 22 | tvam indrAsmabhyaM citrAM upa mAhi vAjAn | ~asmabhyaM 74 4, 29 | HYMN 29~~A na stuta upa vAjebhir UtI indra yAhi 75 4, 29 | cikitvAn hUyamAnaH sotRbhir upa yajñam | ~svashvo yo abhIrur 76 4, 29 | vipraM havamAnaM gRNantam | ~upa tmani dadhAno dhury AshUn 77 4, 33 | daMsanAbhiH | ~Ad id devAnAm upa sakhyam Ayan dhIrAsaH puSTim 78 4, 37 | HYMN 37~~upa no vAjA adhvaram RbhukSA 79 4, 41 | sudAnU | ~shriye na gAva upa somam asthur indraM giro 80 4, 41 | varuNam me manISA agmann upa draviNam ichamAnAH | ~upem 81 4, 46 | rathena pRthupAjasA dAshvAMsam upa gachatam | ~indravAyU ihA 82 4, 51 | vo divo duhitaro vibhAtIr upa bruva uSaso yajñaketuH | ~ 83 4, 56 | upastutim bharAmahe | ~shucI upa prashastaye || ~punAne tanvA 84 4, 57 | cakrathuH payaH | ~tenemAm upa siñcatam || ~arvAcI subhage 85 4, 58 | yajñe dhArayAmA namobhiH | ~upa brahmA shRNavac chasyamAnaM 86 5, 2 | te sRjantv AjAti pashva upa nash cikitvAn || ~vasAM 87 5, 4 | atithir duroNa imaM no yajñam upa yAhi vidvAn | ~vishvA agne 88 5, 9 | yad Im aha trito divy upa dhmAteva dhamati shishIte 89 5, 11 | shritaH || ~agnir no yajñam upa vetu sAdhuyAgniM naro vi 90 5, 39 | rAjAnaM carSaNInAm | ~indram upa prashastaye pUrvIbhir jujuSe 91 5, 40 | somapAvA | ~yuktvA haribhyAm upa yAsad arvAN^ mAdhyaMdine 92 5, 41 | patnIr A dhiye dhuH || ~upa va eSe vandyebhiH shUSaiH 93 5, 42 | nUtanaH kash canApa || ~upa stuhi prathamaM ratnadheyam 94 5, 42 | kAmo rAye havate mA svasty upa stuhi pRSadashvAM ayAsaH || ~ 95 5, 43 | payasA tUrNyarthA amardhantIr upa no yantu madhvA | ~maho 96 5, 49 | devaM savitAraM duvasya | ~upa bruvIta namasA vijAnañ jyeSThaM 97 5, 49 | sindhava iSayanto anu gman | ~upa yad voce adhvarasya hotA 98 5, 51 | sucetunA || ~svastaye vAyum upa bravAmahai somaM svasti 99 5, 53 | te ma Ahur ya Ayayur upa dyubhir vibhir made | ~naro 100 5, 54 | na riSyati | ~nAsya rAya upa dasyanti notaya RSiM vA 101 5, 55 | purISiNaH | ~na vo dasrA upa dasyanti dhenavaH shubhaM 102 5, 62 | suyujo vahantu yatarashmaya upa yantv arvAk | ~ghRtasya 103 5, 62 | ghRtasya nirNig anu vartate vAm upa sindhavaH pradivi kSaranti || ~ 104 5, 63 | vicarSaNI | ~citrebhir abhrair upa tiSThatho ravaM dyAM varSayatho 105 5, 65 | tA vAm iyAno 'vase pUrvA upa bruve sacA | ~svashvAsaH 106 5, 71 | IshAnA pipyataM dhiyaH || ~upa naH sutam A gataM varuNa 107 5, 75 | avasyum ashvinA yuvaM gRNantam upa bhUSatho mAdhvI mama shrutaM 108 5, 78 | haMsAv iva patatam A sutAM upa || ~ashvinA hariNAv iva 109 5, 78 | haMsAv iva patatam A sutAM upa || ~ashvinA vAjinIvasU juSethAM 110 5, 78 | haMsAv iva patatam A sutAM upa || ~atrir yad vAm avarohann 111 6, 15 | priyaM vo atithiM gRNISaNi ~upa vo gIrbhiramRtaM vivAsata 112 6, 17 | agne yad dId ayad divi ~upa tvA raNvasandRshaM prayasvantaH 113 6, 17 | sahaskRta ~agne sasRjmahe giraH ~upa chAyAmiva ghRNeraganma sharma 114 6, 32 | upedamupaparcanamAsu goSUpa pRcyatAm ~upa RSabhasya retasyupendra 115 6, 44 | yayAthendra mahA manasA somapeyam ~upa brahmANi shRNava imA no. 116 6, 45 | HYMN 45~~aheLamAna upa yAhi yajñaM tubhyaM pavanta 117 6, 45 | shreyAñcikituSe raNAya ~etaM titirva upa yAhi yajñaM tena vishvAstaviSIrA 118 6, 52 | ta indra sthavirasya bAhU upa stheyAma sharaNA bRhantA ~ 119 6, 52 | ratha prati havyA gRbhAya ~upa shvAsaya pRthivImuta dyAM 120 6, 58 | pratibhUSati ~taM vishva upa gachatha ~upa naH sUnavo 121 6, 58 | taM vishva upa gachatha ~upa naH sUnavo giraH shRNvantvamRtasya 122 6, 58 | havaM me ye antarikSe ya upa dyavi STha ~ye agnijihvA 123 6, 80 | sUryaM nayatho jyotiSA saha ~upa dyAM skambhathuH skambhanenAprathataM 124 7, 1 | yaviSTha ~tvAM shashvanta upa yanti vAjAH ~pra te agnayo. 125 7, 1 | yaM yAvA tarati yAtumAvAn ~upa yameti yuvatiH sudakSaM 126 7, 1 | vastorhaviSmatI ghRtAcI ~upa svainamaramatirvasUyuH ~ 127 7, 2 | bRhad yajataM dhUmamRNvan ~upa spRsha divyaM sAnu stUpaiH 128 7, 15 | vayam ~suvIrastvamasmayuH ~upa tvA sAtaye naro viprAso 129 7, 19 | brahmajUtastanvA vAvRdhasva ~upa no vAjAn mimIhyupa stIn 130 7, 26 | vRSabhaM sute gRNAti ~sahasriNa upa no mAhi vAjAn yUyaM pAta ... ~ ~ 131 7, 33 | paridhiM vayanto.apsarasa upa sedurvasiSThAH ~vidyuto 132 7, 37 | indraM sharadaHsupRkSaH ~upa tribandhurjaradaSTimetyasvaveshaM 133 7, 55 | yachase ~vIva bhrAjanta RSTaya upa srakveSu bapsato ni Su svapa ~ 134 7, 70 | kRtabrahmA samaryo bhavAti ~upa pra yAtaM varamA vasiSThamimA 135 7, 73 | stomairjaramANo vasiSThaH ~upa tyA vahnI gamato vishaM 136 7, 92 | 92~~A vAyo bhUSa shucipA upa naH sahasraM te niyuto vishvavAra ~ 137 7, 95 | sharman priyatame dadhAnA upa stheyAma sharaNaM na vRkSam ~ 138 8, 1 | vipashcito.aryo vipo janAnAm ~upa kramasva pururUpamA bhara 139 8, 4 | tvaM somamindraH pipAsati ~upa nUnaMyuyuje vRSaNA harI 140 8, 4 | sunvanto dAshvadhvaram ~upa bradhnaM vAvAtA vRSaNA harI 141 8, 6 | taM tvA haviSmatIrvisha upa bruvata Utaye ~urujrayasamindubhiH ~ 142 8, 6 | vivasvato matI ~vAvRdhAna upa dyavi vRSA vajryaroravIt ~ 143 8, 7 | ashvairhiraNyapANibhiH ~devAsa upa gantana ~yadeSAM pRSatI 144 8, 14 | harI somapeyAya vakSataH ~upa yajñaMsurAdhasam ~apAM phenena 145 8, 17 | harI vahatAmindra keshinA ~upa brahmaNi naH shRNu ~brahmANastvA 146 8, 18 | devA hRtsu jAnItha martyam ~upa dvayuM cAdvayuM ca vasavaH ~ 147 8, 20 | mILhuSashcaranti ye ~atashcidA na upa vasyasA hRdA yuvAna A vavRdhvam ~ 148 8, 20 | martashcid vo nRtavo rukmavakSasa upa bhrAtRtvamAyati ~adhino 149 8, 21 | avasyavaH ~vAje citraM havAmahe ~upa tvA karmannUtaye sa no yuvograshcakrAma 150 8, 22 | patI ashvinA pra stuvImahi ~upa no vajinIvasU yAtaM Rtasya 151 8, 22 | cidahAnAM tAvashvinA vandamAna upa bruve ~tA u namobhirImahe ~ 152 8, 26 | ratho yAtu shruto nara ~upa stomAn turasya darshathaH 153 8, 26 | madhuvarNA shubhas patI ~upa no yAtamashvinA rAyA vishvapuSA 154 8, 27 | upastutimidA vAmasya bhaktaye ~upa vo vishvavedaso namasyurAnasRkSyanyAmiva ~ 155 8, 27 | tad vo vasavo vishvavedasa upa stheyAma madhya A ~yadadya 156 8, 40 | shvetAvavo diva uccarAta upa dyubhiH ~indrAgnyoranu vratamuhAnA 157 8, 43 | harayo dhUmaketavo vAtajUtA upa dyavi ~yatante vRthagagnayaH ~ 158 8, 44 | dIdivaH ~agne shukrAsaIrate ~upa tvA juhvo mama ghRtAcIryantu 159 8, 46 | yUthamupa yanti vadhraya upa mA yanti vadhrayaH ~adha 160 8, 50 | tvA vaso havamAnAsa indava upa stotreSu dadhire ~A naH 161 8, 52 | viSNustrINi padA vicakrama upa mitrasya dharmabhiH ~yasya 162 8, 68 | devavItim manAmahe || ~upa mA SaD dvA-dvA naraH somasya 163 8, 69 | vyatIMr aphANayat suyuktAM upa dAshuSe | ~takvo netA tad 164 8, 69 | taM ghem itthA namasvina upa svarAjam Asate | ~arthaM 165 8, 71 | vasUnAm || ~sa no vasva upa mAsy Urjo napAn mAhinasya | ~ 166 8, 72 | mitho nasanta jAmibhiH ~upa srakveSu bapsataH kRNvate 167 8, 73 | yAtamashvinA ~anti Sad .. . ~upa stRNItamatraye himena gharmamashvinA ~ 168 8, 81 | indra mA no vasornirbhAk ~upa kramasvA bhara dhRSatA dhRSNo 169 8, 86 | kathA nUnaM vAM vimanA upa stavad yuvaM dhiyaM dadathurvasyaiStaye ~ 170 8, 87 | sIdataM sumat ~tA vAvRdhAnA upa suSTutiM divo gantaM gaurAviveriNam ~ 171 8, 90 | indraH samatsu bhUSatu ~upa brahmANi savanAni vRtrahA 172 8, 92 | dhane ~atashcidindra Na upA yAhi shatavAjayA ~iSA sahasravAjayA ~ 173 8, 93 | havAmahe ~yadindra mRLayAsinaH ~upa no haribhiH sutaM yAhi madAnAM 174 8, 93 | sutaM yAhi madAnAM pate ~upa no haribhiHsutam ~dvitA 175 8, 93 | vida indraH shatakratuH ~upa no haribhiH sutam ~tvaM 176 8, 93 | vRtrahanneSAM pAtA somAnAmasi ~upa no haribhiH sutam ~indra 177 8, 96 | iva rAshayo yajñiyAsaH ~upa tvemaH kRdhi no bhAgadheyaM 178 8, 96 | stuhi suSTutiM namasAvivAsa ~upa bhUSa jaritarmA ruvaNyaH 179 8, 98 | patirdivaH ~adhA hindra girvaNa upa tvA kAmAn mahaH sasRjmahe ~ 180 8, 102| mitraMna yAtayajjanam ~upa tvA jAmayo giro dedishatIrhaviSkRtaH ~ 181 8, 103| rudrebhiH somapItaye ~sobharyA upa suSTutiM mAdayasva svarNare~ ~ 182 9, 11 | dhAvatA madhu || ~namased upa sIdata dadhned abhi shrINItana | ~ 183 9, 19 | yAH shukraM duhate payaH ~upa shikSApatasthuSo bhiyasamA 184 9, 49 | yayA gAva ihAgaman ~janyAsa upa no gRham ~ghRtaM pavasva 185 9, 67 | devebhya uttamaM haviH ~upa priyaM panipnataM yuvAnamAhutIvRdham ~ 186 9, 72 | sahasradAtu pashumad dhiraNyavat ~upa mAsva bRhatI revatIriSo. 187 9, 86 | vishvavit taM tvA viprA upa girema Asate ~un madhva 188 9, 97 | rathirAsaH suhastAH ~sa punAna upa sUre na dhAtobhe aprA rodasI 189 9, 102| priyA bhuvadadha dvitA ~upa tritasya pASyorabhakta yad 190 10, 10 | yatra jAmayaH kRNavannajAmi ~upa barbRhi vRSabhAya bAhumanyamichasva 191 10, 16 | AhutashcaratisvadhAbhiH ~ayurvasAna upa vetu sheSaH saM gachatAntanvA 192 10, 18 | vishvA spRdhoabhimAtIrjayema ~upa sarpa mAtaraM bhUmimetAmuruvyacasaM 193 10, 18 | su tiSThatu sahasraM mita upa hishrayantAm ~te gRhAso 194 10, 31 | jariturbhikSamANA AnaH shagmAsa upa yantu vAjAH ~asyedeSA sumatiH 195 10, 36 | ghRtena taddevAnAM ... ~upa hvaye suhavaM mArutaM gaNaM 196 10, 61 | Rtayuktimagman ~dvibarhaso ya upa gopamAguradakSiNAso acyutAdudukSan ~ 197 10, 70 | sacAbhUH ~sa devAnAM pAtha upa pra vidvAnushan yakSi draviNodaH 198 10, 70 | rashanayA niyUyA devAnAM pAtha upa vakSividvAn ~svadAti devaH 199 10, 73 | iSirebhirartham ~Abhirhi mAyA upa dasyumAgAn mihaH pratamrA 200 10, 73 | asya veda ~vayaH suparNA upa sedurindraM priyamedhA RSayonAdhamAnAH ~ 201 10, 95 | shikSAmyurvashIMvasiSThaH ~upa tvA rAtiH sukRtasya tiSThAn 202 10, 99 | kSayAya gAtuM vidan no asme ~upa yat sIdadinduM sharIraiH 203 10, 104| stotAraindra tava sUnRtAbhiH ~upa brahmANi harivo haribhyAM 204 10, 104| suteraNaM maghavAnaM suvRktim ~upa bhUSanti giro apratItamindraM 205 10, 119| rathamashvA ivAshavaH ~kuvit ... ~upa mA matirasthita vAshrA putramiva 206 10, 124| HYMN 124~~imaM no agna upa yajñamehi pañcayAmaM trivRtaMsaptatantum ~ 207 10, 125| IMshRNotyuktam ~amantavo mAM ta upa kSiyanti shrudhishruta shraddhivaM 208 10, 127| stenamUrmye ~athA naHsutarA bhava ~upa mA pepishat tamaH kRSNaM 209 10, 127| vyaktamasthita ~uSa RNevayAtaya ~upa te gA ivAkaraM vRNISva duhitardivaH ~ 210 10, 130| adhi nAkeasmin ~ime mayUkhA upa sedurU sadaH sAmAni cakrustasarANyotave ~ 211 10, 145| sahasvatIbhUtvI sapatnIM me sahAvahai ~upa te.adhAM sahamAnAmabhi tvAdhAM 212 10, 183| svAyAM tanU RtvyenAdhamAnAm ~upa mAmuccA yuvatirbabhUyAH


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License