Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
diviyate 1
diviyonirvibhava 1
divñva 1
divo 210
divodasadasanisam 1
divodasadatithigvasya 1
divodasam 5
Frequency    [«  »]
228 yatha
218 yam
212 upa
210 divo
199 su
195 anu
191 rodasi

Rig Veda (Sanskrit)

IntraText - Concordances

divo

    Book, Hymn
1 1, 6 | kAmyaiH ~ataH parijmannA gahi divo vA rocanAdadhi ~samasminnRñjate 2 1, 6 | giraH ~ito vA sAtimImahe divo vA pArthivAdadhi ~indraM 3 1, 18 | sudhRSTamamapashyaM saprathastamam ~divo nasadmamakhasam ~ ~ 4 1, 33 | yajvabhiH spardhamAnAH ~pra yad divo hariva sthAtarugra niravratAnadhamorodasyoH ~ 5 1, 34 | tisraH pRthivIr upari pravA divo nAkaM rakSethe dyubhir aktubhir 6 1, 38 | nUnaM kad vo arthaM gantA divo na pRthivyAH | ~kva vo gAvo 7 1, 49 | dvipaccatuSpadarjuni ~uSaH prArannRtUnranu divo antebhyas pari ~vyuchantI 8 1, 54 | vRSabho ratho hi SaH ~tvaM divo bRhataH sAnu kopayo.ava 9 1, 56 | nirapAmaubjo arNavam ~tvaM divo dharuNaM dhiSa ojasA pRthivyA 10 1, 58 | pRSThaM pruSitasya rocate divo na sAnu stanayannacikradat ~ 11 1, 59 | janAnupamid yayantha ~mUrdhA divo nAbhiragniH pRthivyA athAbhavadaratI 12 1, 62 | bhUmyA aprathaya indra sAnu divo raja uparamastabhAyaH ~tadu 13 1, 64 | RSTayaH sAkaM jajñire svadhayA divo naraH ~IshAnakRto dhunayo 14 1, 69 | shushukvAnuSo na jAraH paprA samIcI divo najyotiH ~pari prajAtaH 15 1, 72 | sriyaM ni dadhushcArumasmin divo yadakSI amRtA akRNvan ~adha 16 1, 86 | maruto yasya hi kSaye pAthA divo vimahasaH ~sa sugopAtamo 17 1, 92 | pesho vidatheSvañjañcitraM divo duhitA bhAnumashret ~atAriSma 18 1, 92 | jarayantyAyuH ~vyUrNvatI divo antAnabodhyapa svasAraM 19 1, 92 | yachatam ~yAvitthA shlokamA divo jyotirjanAya cakrathuH ~ 20 1, 93 | sindhUnrabhishasteravadyAdagnISomAvamuñcataM gRbhItAn ~AnyaM divo mAtarishvA jabhArAmathnAdanyaM 21 1, 100| sakhibhiH svebhirevairma... ~divo na yasya retaso dughAnAH 22 1, 100| vajraH krandati smat svarSA divo na tveSo ravathaHshimIvAn ~ 23 1, 110| sashcira Rbhavo vAjamaruhan divo rajaH ~Rbhurna indraH shavasA 24 1, 113| jIvitAbhipracakSa uSA ... ~eSA divo duhitA pratyadarshi vyuchantI 25 1, 114| sumatimid vayamasyA vRNImahe ~divo varAhamaruSaM kapardinaM 26 1, 117| yAntA suSTutiM kAvyasya divo napAtA vRSaNA shayutrA ~ 27 1, 122| rudrAya mILhuSe bharadvam ~divo astoSyasurasya vIrairiSudhye= 28 1, 124| prathamoSA vyadyaut ~eSA divo duhitA pratyadarshi jyotirvasAnA 29 1, 130| sUryamahAvishveva sUryam ~avindad divo nihitaM guhA nidhiM verna 30 1, 142| mimikSati ~narAshaMsaH trirA divo devo deveSu yajñiyaH ~ILito 31 1, 146| carato dhruvasya vishvA divo rocanApaprivAMsam ~ukSA 32 1, 151| RtamA ghoSatho bRhat ~yuvaM divo bRhato dakSamabhuvaM gAM 33 1, 164| glApayanti ~mantrayante divo amuSya pRSThe vishvavidaM 34 1, 166| tveSayAmA nadayanta parvatAn divo vA pRSThaM naryAacucyavuH ~ 35 1, 182| dhiyaMjinvA dhiSNyA vishpalAvasU divo napAta sukRte shucivratA ~ 36 1, 184| nAsatyA kuha cit santAvaryo divo napAtA sudAstarAya ~asme 37 2, 29 | ubhe asmai pIpayataH samIcI divo vRSTiM subhago nAma puSyan ~ 38 2, 33 | shatrumasmAkamindra ~ava kSipa divo ashmAnamuccA yena shatruM 39 2, 40 | sUnavaH potrAdA somaM pibatA divo naraH ~ameva naH suhavA 40 2, 42 | savituH syAma ~asmabhyaM tad divo adbhyaH pRthivyAstvayA dattaM 41 2, 44 | somApUSaNA jananA rayINAM jananA divo jananA pRthivyAH ~jAtau 42 3, 1 | vavrAjA sImanadatIradabdhA divo yahvIravasAnA anagnAH ~sanA 43 3, 2 | yAmanniSiraM svardRshaM ketuM divo rocanasthAmuSarbudham ~agniM 44 3, 2 | rocanasthAmuSarbudham ~agniM mUrdhAnaM divo apratiSkutaM tamImahe namasA 45 3, 4 | shocIMSi prasthitA rajAMsi ~divo vA nAbhA nyasAdi hotA stRNImahi 46 3, 5 | samidhA yahvo adyaud varSman divo adhi nAbhA pRthivyAH ~mitro 47 3, 6 | vA ye antarikSe madanti divo vA ye rocane santi devAH ~ 48 3, 18 | hotramagne pRthivyA yathA divo jAtavedashcikitvAn ~evAnena 49 3, 23 | bhAnurarNavo nRcakSAH ~agne divo arNamachA jigAsyachA devAnUciSe 50 3, 42 | shurudhaH santi pUrvIH ~divo napAtA vidathasya dhIbhiH 51 3, 53 | suhavo vayodhAH ~dhartA divo rajasas pRSTa Urdhvo ratho 52 3, 59 | hiraNyapANiH savitA sujihvastrirA divo vidathe patyamAnaH ~deveSu 53 3, 59 | vidyudrathA maruta RSTimanto divo maryA RtajAtA ayAsaH ~sarasvatI 54 3, 62 | RtAvarIryoSaNAstisro apyAstrirA divo vidathe patyamAnAH ~trirA 55 3, 62 | RtAvAna iSirA dULabhAsastrirA divo vidathe santu devAH ~ ~ 56 3, 63 | indraH su pUSA vRSaNA suhastA divo na prItAH shashayaM duduhre ~ 57 3, 67 | ruruce raNvasandRk ~RtAvarI divo arkairabodhyA revatI rodasI 58 4, 3 | bravo 'ditaye turAya sAdhA divo jAtavedash cikitvAn || ~ 59 4, 10 | gRNanto 'gne dAshema | ~pra te divo na stanayanti shuSmAH || ~ 60 4, 26 | bharad dAdRhANo devAvAn divo amuSmAd uttarAd AdAya || ~ 61 4, 44 | shriyam ashvinA devatA tAM divo napAtA vanathaH shacIbhiH | ~ 62 4, 44 | vidhate janAya || ~A no yAtaM divo achA pRthivyA hiraNyayena 63 4, 45 | iyarti yujyate rathaH parijmA divo asya sAnavi | ~pRkSAso asmin 64 4, 51 | vayunAvad asthAt | ~nUnaM divo duhitaro vibhAtIr gAtuM 65 4, 51 | shucayo rucAnAH || ~rayiM divo duhitaro vibhAtIH prajAvantaM 66 4, 51 | patayaH syAma || ~tad vo divo duhitaro vibhAtIr upa bruva 67 4, 52 | vyuchantI pari svasuH | ~divo adarshi duhitA || ~ashveva 68 4, 53 | ud ayAn devo aktubhiH || ~divo dhartA bhuvanasya prajApatiH 69 5, 15 | yajñasya shAke parame vyoman | ~divo dharman dharuNe seduSo nññ 70 5, 17 | arciSA ya Ayukta tujA girA | ~divo na yasya retasA bRhac chocanty 71 5, 40 | adha yad indra mAyA avo divo vartamAnA avAhan | ~gULhaM 72 5, 41 | vAm mitrAvaruNAv RtAyan divo vA mahaH pArthivasya vA 73 5, 41 | rathyasya puSTau | ~uta vA divo asurAya manma prAndhAMsIva 74 5, 43 | maruto vishva UtI || ~A no divo bRhataH parvatAd A sarasvatI 75 5, 45 | HYMN 45~~vidA divo viSyann adrim ukthair AyatyA 76 5, 47 | pitur A vivesha | ~madhye divo nihitaH pRshnir ashmA vi 77 5, 52 | pra yajñaM yajñiyebhyo divo arcA marudbhyaH || ~A rukmair 78 5, 52 | dAnA mitraM na yoSaNA | ~divo vA dhRSNava ojasA stutA 79 5, 54 | svarNaraH sUrya udite madathA divo naraH | ~na vo 'shvAH shrathayantAha 80 5, 54 | na yo yuchati tiSyo yathA divo 'sme rAranta marutaH sahasriNam || ~ 81 5, 57 | sujAtAso januSA rukmavakSaso divo arkA amRtaM nAma bhejire || ~ 82 5, 59 | sujAtAso januSA pRshnimAtaro divo maryA A no achA jigAtana || ~ 83 5, 59 | shreNIH paptur ojasAntAn divo bRhataH sAnunas pari | ~ 84 5, 60 | yan maruto vishvavedaso divo vahadhva uttarAd adhi SNubhiH | ~ 85 5, 74 | kUSTho devAv ashvinAdyA divo manAvasU | ~tac chravatho 86 5, 76 | ashvinedaM duroNam | ~A no divo bRhataH parvatAd Adbhyo 87 5, 79 | ashvasUnRte || ~vy uchA duhitar divo mA ciraM tanuthA apaH | ~ 88 5, 80 | dveSo bAdhamAnA tamAMsy uSA divo duhitA jyotiSAgAt || ~eSA 89 5, 80 | jyotiSAgAt || ~eSA pratIcI duhitA divo nR^In yoSeva bhadrA ni riNIte 90 5, 83 | parjanya mahi sharma yacha || ~divo no vRSTim maruto rarIdhvam 91 5, 84 | yat te abhrasya vidyuto divo varSanti vRSTayaH ||~ ~ 92 5, 87 | adhRSTAso nAdrayaH || ~pra ye divo bRhataH shRNvire girA sushukvAnaH 93 6, 1 | tvaM visho anayo dIdyAno divo agne bRhatA rocanena ~vishAM 94 6, 2 | rajastUrvishvacarSaNiH ~sajoSastvA divo naro yajñasya ketumindhate ~ 95 6, 2 | shashamate ~UtI Sa bRhato divo dviSo aMho na tarati ~samidhA 96 6, 2 | rodasyoH ~vIhi svastiM sukSitiM divo nR^In dviSo aMhAMsi duritAtarema 97 6, 3 | nR^Inamartyo aruSo yo divA nR^In ~divo na yasya vidhato navInod 98 6, 7 | HYMN 7~~mUrdhAnaM divo aratiM pRthivyA vaishvAnaraM 99 6, 7 | vimitAni cakSasA sAnUni divo amRtasya ketunA ~tasyedu 100 6, 7 | rajAMsyamimIta sukraturvaishvAnaro vi divo rocanA kaviH ~pari yo vishvA 101 6, 13 | shruSTI rayirvAjo vRtratUrye divo vRSTirIDyo rItirapAm ~tvaM 102 6, 15 | patimRñjase girA ~vetId divo januSA kaccidA shucirjyok 103 6, 22 | sUno sahaso vRtraturam ~divo na tubhyamanvindra satrAsuryaM 104 6, 49 | HYMN 49~~vRSAsi divo vRSabhaH pRthivyA vRSA sindhUnAM 105 6, 52 | varimANaM pRthivyA varSmANaM divo akRNodayaM saH ~ayaM pIyUSaM 106 6, 57 | yUnaH sukSatrAn kSayato divo nR^InAdityAn yAmyaditiM 107 6, 58 | ke ca jmA mahino ahimAyA divo jajñire apAM sadhasthe ~ 108 6, 69 | HYMN 69~~stuSe narA divo asya prasantAshvinA huve 109 6, 71 | vaha pRthuyAmannRSve rayiM divo duhitariSayadhyai ~sA vaha 110 6, 71 | varaM vahasi joSamanu ~tvaM divo duhitaryA ha devI pUrvahUtau 111 6, 72 | nRNAmabhavad devahUtiH ~uchA divo duhitaH pratnavan no bharadvAjavad 112 6, 79 | hiraNyayA savitA supratIkA ~divo rohAMsyaruhat pRthivyA arIramat 113 7, 3 | yad rukmo na rocasa upAke ~divo na te tanyatureti shuSmashcitro 114 7, 5 | tavase bharadhvaM giraM divo arataye pRthivyAH ~yo vishveSAmamRtAnAmupasthe 115 7, 34 | na vAjI ~viduH pRthivyA divo janitraM shRNvantyApo adha 116 7, 38 | mitho vanuSaH sapante rAtiM divo rAtiSAcaH pRthivyAH ~ahirbudhnya 117 7, 45 | shithirA bRhantA hiraNyayA divo antAnanaSTAm ~nUnaM so asya 118 7, 60 | vatantastirashcidaMhaH supathAnayanti ~ime divo animiSA pRthivyAshcikitvAMso 119 7, 63 | samAnaM na praminAtidhAma ~divo rukma urucakSA udeti dUrearthastaraNirbhrAjamAnaH ~ 120 7, 66 | dyumat ~mitrashca somapItaye ~divo dhAmabhirvaruNa mitrashcA 121 7, 67 | keturuSasaH purastAcchriye divo duhiturjAyamAnaH ~abhi vAM 122 7, 69 | ratho vadhvA yAdamAno.antAn divo bAdhate vartanibhyAm ~yuvoH 123 7, 70 | sthAnAnyashvinA dadhAthe divo yahvISvoSadhISu vikSu ~ni 124 7, 75 | abhipashyantI vayunA janAnAM divo duhitA bhuvanasyapatnI ~ 125 7, 77 | rathavacca rAdhaH ~yAM tvA divo duhitarvardhayantyuSaH sujAte 126 7, 78 | tamo agAdajuSTam ~aceti divo duhitA maghonI vishve pashyantyuSasaM 127 7, 79 | rodasI cakSasAvaH ~vyañjate divo anteSvaktUn visho na yuktA 128 7, 79 | maghonyajIjanat suvitAya shravAMsi ~vi divo devI duhitA dadhAtyaN^girastamA 129 7, 97 | HYMN 97~~yajñe divo nRSadane pRthivyA naro yatra 130 7, 101| manyumacchavaH ~indrAsomA vartayataM divo vadhaM saM pRthivyA aghashaMsAya 131 7, 101| deve adhvare ~pra vartaya divo ashmAnamindra somashitaM 132 8, 1 | vakSaNAbhyaH ~adha jmo adha vA divo bRhato rocanAdadhi ~ayA 133 8, 5 | yAtamashvebhirashvinA ~yebhistisraH parAvato divo vishvAni rocanA ~trInraktUn 134 8, 12 | parAvataH sakhitvanAya mAmahe ~divo na vRSTiM prathayan vavakSitha ~ 135 8, 14 | nunude valam ~indreNa rocanA divo dRLhAni dRMhitAni ca ~sthirANi 136 8, 20 | nashat ~yathA rudrasya sUnavo divo vashantyasurasya vedhasaH ~ 137 8, 25 | vRSTayaH ~adhi yA bRhato divo.abhi yUtheva pashyataH ~ 138 8, 25 | dirghashrut ~pari yo rashminA divo.antAn mame pRthivyAH ~ubhe 139 8, 25 | mahitvA ~udu Sya sharaNe divo jyotirayaMsta sUryaH ~agnirna 140 8, 26 | yuvAbhyAM bhUtvashvinA ~yadado divo arNava iSo va madatho gRhe ~ 141 8, 26 | janAsaH ~vAyo yAhi shivA divo vahasva su svashvyam ~vahasva 142 8, 34 | haribhirupa kaNvasya suSTutim ~divo amuSya shAsato divaM yaya 143 8, 34 | vadanniha somI ghoSeNa yachatu ~divo amuSya ... ~atrA vi nemireSAmurAM 144 8, 34 | nemireSAmurAM na dhUnute vRkaH ~divo amuSya... ~A tvA kaNvA ihAvase 145 8, 34 | ihAvase havante vAjasAtaye ~divo amuSya .. . ~dadhAmi te 146 8, 34 | sutAnAM vRSNe na pUrvapAyyam ~divo amuSya... ~smatpurandhirna 147 8, 34 | gahi vishvatodhIrna Utaye ~divo amuSya... ~A no yAhi mahemate 148 8, 34 | mahemate sahasrote shatAmagha ~divo amuSya ... ~A tvA hotA manurhito 149 8, 34 | manurhito devatrA vakSadIDyaH ~divo amuSya ... ~A tvA madacyutA 150 8, 34 | shyenaM pakSeva vakSataH ~divo amuSya ... ~A yAhyarya A 151 8, 34 | pari svAhA somasya pItaye ~divo amuSya... ~A no yAhyupashrutyuktheSu 152 8, 34 | yAhyupashrutyuktheSu raNayA iha ~divo amuSya ... ~sarUpairA su 153 8, 34 | sambhRtaiH sambhRtAshvaH ~divo amuSya ... ~A yAhi parvatebhyaH 154 8, 34 | samudrasyAdhi viSTapaH ~divo amuSya ... ~A no gavyAnyashvyA 155 8, 34 | gavyAnyashvyA sahasrA shUra dardRhi ~divo amuSya .. . ~A naH sahasrasho 156 8, 34 | bharAyutAni shatAni ca ~divo amuSya ... ~A yadindrashca 157 8, 36 | yaM te bhAgaM ... ~janitA divo janitA pRthivyAH pibA somaM 158 8, 57 | tadashvinA kRtaM vAM vRSabho divo rajasaH pRthivyAH ~sahasraM 159 8, 63 | pitA deveSu dhiya Anaje ~divo mAnaM not sadan somapRSThAso 160 8, 65 | tUyamAshubhiH ~yad vA prasravaNe divo mAdayAse svarNare ~yad vA 161 8, 87 | tA vAvRdhAnA upa suSTutiM divo gantaM gaurAviveriNam ~A 162 8, 88 | ajIjanan ~pra hi ririkSa ojasA divo antebhyas pari ~na tvA vivyAcaraja 163 8, 94 | marutaHsomapItaye ~tyAn nu pUtadakSaso divo vo maruto huve ~asya somasya 164 9, 12 | somo gaurIadhi shritaH ~divo nAbhA vicakSaNo.avyo vAre 165 9, 16 | shUro na goSu tiSThati ~divo na sAnu pipyuSI dhArA sutasya 166 9, 27 | dakSasAdhanaH ~eSa nRbhirvi nIyate divo mUrdhA vRSA sutaH ~somo 167 9, 42 | HYMN 42~~janayan rocanA divo janayannapsu sUryam ~vasAno 168 9, 57 | pra te dhArA asashcato divo na yanti vRSTayaH ~achA 169 9, 57 | vaMsu SIdati ~sa no vishvA divo vasUto pRthivyA adhi ~punAna 170 9, 62 | tubhyamarSantisindhavaH ~pra te divo na vRSTayo dhArA yantyasashcataH ~ 171 9, 69 | soma pitaro mama sthana divo mUrdhAnaHprasthitA vayaskRtaH ~ 172 9, 72 | nAbhA pRthivyA dharuNo maho divo.apAmUrmau sindhuSvantarukSitaH ~ 173 9, 73 | sahasradhAre.ava te samasvaran divo nAke madhujihvA asashcataH ~ 174 9, 74 | svaryad vAjyaruSaH siSAsati ~divo retasA sacate payovRdhA 175 9, 74 | sumatI sharma saprathaH ~divo ya skambho dharuNaH svAtata 176 9, 74 | catasro nAbho nihitA avo divo havirbharantyamRtaM ghRtashcutaH ~ 177 9, 85 | vRSabho vicakSaNo.arUrucad vi divo rocanA kaviH ~rAjA pavitramatyeti 178 9, 85 | pIyUSanduhate nRcakSasaH ~divo nAke madhujihvA asashcato 179 9, 86 | vAjamarSa svarvit koshaM divo adrimAtaram ~vRSA pavitre 180 9, 86 | pRthivyA dharuNo maho divaH ~divo na sAnu stanayannacikradad 181 9, 86 | indrAya madvA madyo madaH suto divo viSTambha upamo vicakSaNaH ~ 182 9, 87 | janitA sudakSo viSTambho divo dharuNaH pRthivyAH ~RSirvipraH 183 9, 87 | kUcit satIrUrve gA viveda ~divo na vidyut stanayantyabhraiH 184 9, 89 | sya vahniH pathyAbhirasyAn divo na vRSTiH pavamAnoakSAH ~ 185 9, 89 | madhvo ayAsaM harimaruSaM divo asya patim ~shUro yutsu 186 9, 89 | Santi pUrvIH ~viSTambho divo dharuNaH pRthivyA vishvA 187 9, 96 | pavate janitA matInAM janitA divo janitA pRthivyAH ~janitAgnerjanitA 188 9, 97 | puraetAsi mahato dhanasya ~divo na sargA asasRgramahnAM 189 9, 108| madacyutaM sahasradhAraM vRSabhaM divo duhuH ~vishvA vasUni bibhratam ~ 190 9, 108| mitrAya varuNAya vAyave divo viSTambha uttamaH ~ ~ 191 9, 109| pRthivyai shaM ca prajAyai || ~divo dhartAsi shukraH pIyUSaH 192 10, 7 | HYMN 7~~svasti no divo agne pRthivyA vishvAyurdhehi 193 10, 10 | mahas putraso asurasya vIrA divo dhartAraurviyA pari khyan ~ 194 10, 20 | vishAM gAtureti pra yadAnaD divo antAn ~kavirabhraM didyAnaH ~ 195 10, 45 | nRmaNA apsvantarnRcakSA Idhe divo agnaUdhan ~tRtIye tvA rajasi 196 10, 61 | kRSNA yad goSvaruNISu sIdad divo napAtAshvinAhuve vAm ~vItaM 197 10, 63 | jyotIrathA ahimAyA anAgaso divo varSmANaMvasate svastaye ~ 198 10, 65 | pAvIravI tanyaturekapAdajo divo dhartA sindhurApaHsamudriyaH ~ 199 10, 70 | barhirindrajyeSThAnushato yakSi devAn ~divo vA sAnu spRshatA varIyaH 200 10, 70 | rathaMrathayurdhArayadhvam ~devI divo duhitarA sushilpe uSAsAnaktA 201 10, 70 | varuNamiSTaye na indraM divo marutoantarikSAt ~sIdantu 202 10, 89 | samAnamasmA anapAvRdarca kSmayA divo asamaM brahmanavyam ~vi 203 10, 98 | vRSTiM shantanave vanAva divo drapsomadhumAnA vivesha ~ 204 10, 98 | sedha ~asmAt samudrAd bRhato divo no.apAmbhUmAnamupa naH sRjeha ~ ~ 205 10, 108| gAvaH sarame yA aichaH pari divo antAn subhagepatantI ~kasta 206 10, 111| A yan nakSatraM dadRshe divo na punaryato nakiraddhA 207 10, 138| sUryo madhye amucad rathaM divo vidad dAsaya pratimAnamAryaH ~ 208 10, 139| bhuvanAni gopAH ~nRcakSA eSa divo madhya Asta ApaprivAn rodasIantarikSam ~ 209 10, 143| siSAsataM dhiyaH ~athA hi vAM divo narA puna stomo na vishase ~ 210 10, 170| subhRtaM vAjasAtamaM dharman divo dharuNesatyamarpitam ~amitrahA


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License