Book, Hymn
1 1, 6 | kAmyaiH ~ataH parijmannA gahi divo vA rocanAdadhi ~samasminnRñjate
2 1, 6 | giraH ~ito vA sAtimImahe divo vA pArthivAdadhi ~indraM
3 1, 18 | sudhRSTamamapashyaM saprathastamam ~divo nasadmamakhasam ~ ~
4 1, 33 | yajvabhiH spardhamAnAH ~pra yad divo hariva sthAtarugra niravratAnadhamorodasyoH ~
5 1, 34 | tisraH pRthivIr upari pravA divo nAkaM rakSethe dyubhir aktubhir
6 1, 38 | nUnaM kad vo arthaM gantA divo na pRthivyAH | ~kva vo gAvo
7 1, 49 | dvipaccatuSpadarjuni ~uSaH prArannRtUnranu divo antebhyas pari ~vyuchantI
8 1, 54 | vRSabho ratho hi SaH ~tvaM divo bRhataH sAnu kopayo.ava
9 1, 56 | nirapAmaubjo arNavam ~tvaM divo dharuNaM dhiSa ojasA pRthivyA
10 1, 58 | pRSThaM pruSitasya rocate divo na sAnu stanayannacikradat ~
11 1, 59 | janAnupamid yayantha ~mUrdhA divo nAbhiragniH pRthivyA athAbhavadaratI
12 1, 62 | bhUmyA aprathaya indra sAnu divo raja uparamastabhAyaH ~tadu
13 1, 64 | RSTayaH sAkaM jajñire svadhayA divo naraH ~IshAnakRto dhunayo
14 1, 69 | shushukvAnuSo na jAraH paprA samIcI divo najyotiH ~pari prajAtaH
15 1, 72 | sriyaM ni dadhushcArumasmin divo yadakSI amRtA akRNvan ~adha
16 1, 86 | maruto yasya hi kSaye pAthA divo vimahasaH ~sa sugopAtamo
17 1, 92 | pesho vidatheSvañjañcitraM divo duhitA bhAnumashret ~atAriSma
18 1, 92 | jarayantyAyuH ~vyUrNvatI divo antAnabodhyapa svasAraM
19 1, 92 | yachatam ~yAvitthA shlokamA divo jyotirjanAya cakrathuH ~
20 1, 93 | sindhUnrabhishasteravadyAdagnISomAvamuñcataM gRbhItAn ~AnyaM divo mAtarishvA jabhArAmathnAdanyaM
21 1, 100| sakhibhiH svebhirevairma... ~divo na yasya retaso dughAnAH
22 1, 100| vajraH krandati smat svarSA divo na tveSo ravathaHshimIvAn ~
23 1, 110| sashcira Rbhavo vAjamaruhan divo rajaH ~Rbhurna indraH shavasA
24 1, 113| jIvitAbhipracakSa uSA ... ~eSA divo duhitA pratyadarshi vyuchantI
25 1, 114| sumatimid vayamasyA vRNImahe ~divo varAhamaruSaM kapardinaM
26 1, 117| yAntA suSTutiM kAvyasya divo napAtA vRSaNA shayutrA ~
27 1, 122| rudrAya mILhuSe bharadvam ~divo astoSyasurasya vIrairiSudhye=
28 1, 124| prathamoSA vyadyaut ~eSA divo duhitA pratyadarshi jyotirvasAnA
29 1, 130| sUryamahAvishveva sUryam ~avindad divo nihitaM guhA nidhiM verna
30 1, 142| mimikSati ~narAshaMsaH trirA divo devo deveSu yajñiyaH ~ILito
31 1, 146| carato dhruvasya vishvA divo rocanApaprivAMsam ~ukSA
32 1, 151| RtamA ghoSatho bRhat ~yuvaM divo bRhato dakSamabhuvaM gAM
33 1, 164| glApayanti ~mantrayante divo amuSya pRSThe vishvavidaM
34 1, 166| tveSayAmA nadayanta parvatAn divo vA pRSThaM naryAacucyavuH ~
35 1, 182| dhiyaMjinvA dhiSNyA vishpalAvasU divo napAta sukRte shucivratA ~
36 1, 184| nAsatyA kuha cit santAvaryo divo napAtA sudAstarAya ~asme
37 2, 29 | ubhe asmai pIpayataH samIcI divo vRSTiM subhago nAma puSyan ~
38 2, 33 | shatrumasmAkamindra ~ava kSipa divo ashmAnamuccA yena shatruM
39 2, 40 | sUnavaH potrAdA somaM pibatA divo naraH ~ameva naH suhavA
40 2, 42 | savituH syAma ~asmabhyaM tad divo adbhyaH pRthivyAstvayA dattaM
41 2, 44 | somApUSaNA jananA rayINAM jananA divo jananA pRthivyAH ~jAtau
42 3, 1 | vavrAjA sImanadatIradabdhA divo yahvIravasAnA anagnAH ~sanA
43 3, 2 | yAmanniSiraM svardRshaM ketuM divo rocanasthAmuSarbudham ~agniM
44 3, 2 | rocanasthAmuSarbudham ~agniM mUrdhAnaM divo apratiSkutaM tamImahe namasA
45 3, 4 | shocIMSi prasthitA rajAMsi ~divo vA nAbhA nyasAdi hotA stRNImahi
46 3, 5 | samidhA yahvo adyaud varSman divo adhi nAbhA pRthivyAH ~mitro
47 3, 6 | vA ye antarikSe madanti divo vA ye rocane santi devAH ~
48 3, 18 | hotramagne pRthivyA yathA divo jAtavedashcikitvAn ~evAnena
49 3, 23 | bhAnurarNavo nRcakSAH ~agne divo arNamachA jigAsyachA devAnUciSe
50 3, 42 | shurudhaH santi pUrvIH ~divo napAtA vidathasya dhIbhiH
51 3, 53 | suhavo vayodhAH ~dhartA divo rajasas pRSTa Urdhvo ratho
52 3, 59 | hiraNyapANiH savitA sujihvastrirA divo vidathe patyamAnaH ~deveSu
53 3, 59 | vidyudrathA maruta RSTimanto divo maryA RtajAtA ayAsaH ~sarasvatI
54 3, 62 | RtAvarIryoSaNAstisro apyAstrirA divo vidathe patyamAnAH ~trirA
55 3, 62 | RtAvAna iSirA dULabhAsastrirA divo vidathe santu devAH ~ ~
56 3, 63 | indraH su pUSA vRSaNA suhastA divo na prItAH shashayaM duduhre ~
57 3, 67 | ruruce raNvasandRk ~RtAvarI divo arkairabodhyA revatI rodasI
58 4, 3 | bravo 'ditaye turAya sAdhA divo jAtavedash cikitvAn || ~
59 4, 10 | gRNanto 'gne dAshema | ~pra te divo na stanayanti shuSmAH || ~
60 4, 26 | bharad dAdRhANo devAvAn divo amuSmAd uttarAd AdAya || ~
61 4, 44 | shriyam ashvinA devatA tAM divo napAtA vanathaH shacIbhiH | ~
62 4, 44 | vidhate janAya || ~A no yAtaM divo achA pRthivyA hiraNyayena
63 4, 45 | iyarti yujyate rathaH parijmA divo asya sAnavi | ~pRkSAso asmin
64 4, 51 | vayunAvad asthAt | ~nUnaM divo duhitaro vibhAtIr gAtuM
65 4, 51 | shucayo rucAnAH || ~rayiM divo duhitaro vibhAtIH prajAvantaM
66 4, 51 | patayaH syAma || ~tad vo divo duhitaro vibhAtIr upa bruva
67 4, 52 | vyuchantI pari svasuH | ~divo adarshi duhitA || ~ashveva
68 4, 53 | ud ayAn devo aktubhiH || ~divo dhartA bhuvanasya prajApatiH
69 5, 15 | yajñasya shAke parame vyoman | ~divo dharman dharuNe seduSo nññ
70 5, 17 | arciSA ya Ayukta tujA girA | ~divo na yasya retasA bRhac chocanty
71 5, 40 | adha yad indra mAyA avo divo vartamAnA avAhan | ~gULhaM
72 5, 41 | vAm mitrAvaruNAv RtAyan divo vA mahaH pArthivasya vA
73 5, 41 | rathyasya puSTau | ~uta vA divo asurAya manma prAndhAMsIva
74 5, 43 | maruto vishva UtI || ~A no divo bRhataH parvatAd A sarasvatI
75 5, 45 | HYMN 45~~vidA divo viSyann adrim ukthair AyatyA
76 5, 47 | pitur A vivesha | ~madhye divo nihitaH pRshnir ashmA vi
77 5, 52 | pra yajñaM yajñiyebhyo divo arcA marudbhyaH || ~A rukmair
78 5, 52 | dAnA mitraM na yoSaNA | ~divo vA dhRSNava ojasA stutA
79 5, 54 | svarNaraH sUrya udite madathA divo naraH | ~na vo 'shvAH shrathayantAha
80 5, 54 | na yo yuchati tiSyo yathA divo 'sme rAranta marutaH sahasriNam || ~
81 5, 57 | sujAtAso januSA rukmavakSaso divo arkA amRtaM nAma bhejire || ~
82 5, 59 | sujAtAso januSA pRshnimAtaro divo maryA A no achA jigAtana || ~
83 5, 59 | shreNIH paptur ojasAntAn divo bRhataH sAnunas pari | ~
84 5, 60 | yan maruto vishvavedaso divo vahadhva uttarAd adhi SNubhiH | ~
85 5, 74 | kUSTho devAv ashvinAdyA divo manAvasU | ~tac chravatho
86 5, 76 | ashvinedaM duroNam | ~A no divo bRhataH parvatAd Adbhyo
87 5, 79 | ashvasUnRte || ~vy uchA duhitar divo mA ciraM tanuthA apaH | ~
88 5, 80 | dveSo bAdhamAnA tamAMsy uSA divo duhitA jyotiSAgAt || ~eSA
89 5, 80 | jyotiSAgAt || ~eSA pratIcI duhitA divo nR^In yoSeva bhadrA ni riNIte
90 5, 83 | parjanya mahi sharma yacha || ~divo no vRSTim maruto rarIdhvam
91 5, 84 | yat te abhrasya vidyuto divo varSanti vRSTayaH ||~ ~
92 5, 87 | adhRSTAso nAdrayaH || ~pra ye divo bRhataH shRNvire girA sushukvAnaH
93 6, 1 | tvaM visho anayo dIdyAno divo agne bRhatA rocanena ~vishAM
94 6, 2 | rajastUrvishvacarSaNiH ~sajoSastvA divo naro yajñasya ketumindhate ~
95 6, 2 | shashamate ~UtI Sa bRhato divo dviSo aMho na tarati ~samidhA
96 6, 2 | rodasyoH ~vIhi svastiM sukSitiM divo nR^In dviSo aMhAMsi duritAtarema
97 6, 3 | nR^Inamartyo aruSo yo divA nR^In ~divo na yasya vidhato navInod
98 6, 7 | HYMN 7~~mUrdhAnaM divo aratiM pRthivyA vaishvAnaraM
99 6, 7 | vimitAni cakSasA sAnUni divo amRtasya ketunA ~tasyedu
100 6, 7 | rajAMsyamimIta sukraturvaishvAnaro vi divo rocanA kaviH ~pari yo vishvA
101 6, 13 | shruSTI rayirvAjo vRtratUrye divo vRSTirIDyo rItirapAm ~tvaM
102 6, 15 | patimRñjase girA ~vetId divo januSA kaccidA shucirjyok
103 6, 22 | sUno sahaso vRtraturam ~divo na tubhyamanvindra satrAsuryaM
104 6, 49 | HYMN 49~~vRSAsi divo vRSabhaH pRthivyA vRSA sindhUnAM
105 6, 52 | varimANaM pRthivyA varSmANaM divo akRNodayaM saH ~ayaM pIyUSaM
106 6, 57 | yUnaH sukSatrAn kSayato divo nR^InAdityAn yAmyaditiM
107 6, 58 | ke ca jmA mahino ahimAyA divo jajñire apAM sadhasthe ~
108 6, 69 | HYMN 69~~stuSe narA divo asya prasantAshvinA huve
109 6, 71 | vaha pRthuyAmannRSve rayiM divo duhitariSayadhyai ~sA vaha
110 6, 71 | varaM vahasi joSamanu ~tvaM divo duhitaryA ha devI pUrvahUtau
111 6, 72 | nRNAmabhavad devahUtiH ~uchA divo duhitaH pratnavan no bharadvAjavad
112 6, 79 | hiraNyayA savitA supratIkA ~divo rohAMsyaruhat pRthivyA arIramat
113 7, 3 | yad rukmo na rocasa upAke ~divo na te tanyatureti shuSmashcitro
114 7, 5 | tavase bharadhvaM giraM divo arataye pRthivyAH ~yo vishveSAmamRtAnAmupasthe
115 7, 34 | na vAjI ~viduH pRthivyA divo janitraM shRNvantyApo adha
116 7, 38 | mitho vanuSaH sapante rAtiM divo rAtiSAcaH pRthivyAH ~ahirbudhnya
117 7, 45 | shithirA bRhantA hiraNyayA divo antAnanaSTAm ~nUnaM so asya
118 7, 60 | vatantastirashcidaMhaH supathAnayanti ~ime divo animiSA pRthivyAshcikitvAMso
119 7, 63 | samAnaM na praminAtidhAma ~divo rukma urucakSA udeti dUrearthastaraNirbhrAjamAnaH ~
120 7, 66 | dyumat ~mitrashca somapItaye ~divo dhAmabhirvaruNa mitrashcA
121 7, 67 | keturuSasaH purastAcchriye divo duhiturjAyamAnaH ~abhi vAM
122 7, 69 | ratho vadhvA yAdamAno.antAn divo bAdhate vartanibhyAm ~yuvoH
123 7, 70 | sthAnAnyashvinA dadhAthe divo yahvISvoSadhISu vikSu ~ni
124 7, 75 | abhipashyantI vayunA janAnAM divo duhitA bhuvanasyapatnI ~
125 7, 77 | rathavacca rAdhaH ~yAM tvA divo duhitarvardhayantyuSaH sujAte
126 7, 78 | tamo agAdajuSTam ~aceti divo duhitA maghonI vishve pashyantyuSasaM
127 7, 79 | rodasI cakSasAvaH ~vyañjate divo anteSvaktUn visho na yuktA
128 7, 79 | maghonyajIjanat suvitAya shravAMsi ~vi divo devI duhitA dadhAtyaN^girastamA
129 7, 97 | HYMN 97~~yajñe divo nRSadane pRthivyA naro yatra
130 7, 101| manyumacchavaH ~indrAsomA vartayataM divo vadhaM saM pRthivyA aghashaMsAya
131 7, 101| deve adhvare ~pra vartaya divo ashmAnamindra somashitaM
132 8, 1 | vakSaNAbhyaH ~adha jmo adha vA divo bRhato rocanAdadhi ~ayA
133 8, 5 | yAtamashvebhirashvinA ~yebhistisraH parAvato divo vishvAni rocanA ~trInraktUn
134 8, 12 | parAvataH sakhitvanAya mAmahe ~divo na vRSTiM prathayan vavakSitha ~
135 8, 14 | nunude valam ~indreNa rocanA divo dRLhAni dRMhitAni ca ~sthirANi
136 8, 20 | nashat ~yathA rudrasya sUnavo divo vashantyasurasya vedhasaH ~
137 8, 25 | vRSTayaH ~adhi yA bRhato divo.abhi yUtheva pashyataH ~
138 8, 25 | dirghashrut ~pari yo rashminA divo.antAn mame pRthivyAH ~ubhe
139 8, 25 | mahitvA ~udu Sya sharaNe divo jyotirayaMsta sUryaH ~agnirna
140 8, 26 | yuvAbhyAM bhUtvashvinA ~yadado divo arNava iSo va madatho gRhe ~
141 8, 26 | janAsaH ~vAyo yAhi shivA divo vahasva su svashvyam ~vahasva
142 8, 34 | haribhirupa kaNvasya suSTutim ~divo amuSya shAsato divaM yaya
143 8, 34 | vadanniha somI ghoSeNa yachatu ~divo amuSya ... ~atrA vi nemireSAmurAM
144 8, 34 | nemireSAmurAM na dhUnute vRkaH ~divo amuSya... ~A tvA kaNvA ihAvase
145 8, 34 | ihAvase havante vAjasAtaye ~divo amuSya .. . ~dadhAmi te
146 8, 34 | sutAnAM vRSNe na pUrvapAyyam ~divo amuSya... ~smatpurandhirna
147 8, 34 | gahi vishvatodhIrna Utaye ~divo amuSya... ~A no yAhi mahemate
148 8, 34 | mahemate sahasrote shatAmagha ~divo amuSya ... ~A tvA hotA manurhito
149 8, 34 | manurhito devatrA vakSadIDyaH ~divo amuSya ... ~A tvA madacyutA
150 8, 34 | shyenaM pakSeva vakSataH ~divo amuSya ... ~A yAhyarya A
151 8, 34 | pari svAhA somasya pItaye ~divo amuSya... ~A no yAhyupashrutyuktheSu
152 8, 34 | yAhyupashrutyuktheSu raNayA iha ~divo amuSya ... ~sarUpairA su
153 8, 34 | sambhRtaiH sambhRtAshvaH ~divo amuSya ... ~A yAhi parvatebhyaH
154 8, 34 | samudrasyAdhi viSTapaH ~divo amuSya ... ~A no gavyAnyashvyA
155 8, 34 | gavyAnyashvyA sahasrA shUra dardRhi ~divo amuSya .. . ~A naH sahasrasho
156 8, 34 | bharAyutAni shatAni ca ~divo amuSya ... ~A yadindrashca
157 8, 36 | yaM te bhAgaM ... ~janitA divo janitA pRthivyAH pibA somaM
158 8, 57 | tadashvinA kRtaM vAM vRSabho divo rajasaH pRthivyAH ~sahasraM
159 8, 63 | pitA deveSu dhiya Anaje ~divo mAnaM not sadan somapRSThAso
160 8, 65 | tUyamAshubhiH ~yad vA prasravaNe divo mAdayAse svarNare ~yad vA
161 8, 87 | tA vAvRdhAnA upa suSTutiM divo gantaM gaurAviveriNam ~A
162 8, 88 | ajIjanan ~pra hi ririkSa ojasA divo antebhyas pari ~na tvA vivyAcaraja
163 8, 94 | marutaHsomapItaye ~tyAn nu pUtadakSaso divo vo maruto huve ~asya somasya
164 9, 12 | somo gaurIadhi shritaH ~divo nAbhA vicakSaNo.avyo vAre
165 9, 16 | shUro na goSu tiSThati ~divo na sAnu pipyuSI dhArA sutasya
166 9, 27 | dakSasAdhanaH ~eSa nRbhirvi nIyate divo mUrdhA vRSA sutaH ~somo
167 9, 42 | HYMN 42~~janayan rocanA divo janayannapsu sUryam ~vasAno
168 9, 57 | pra te dhArA asashcato divo na yanti vRSTayaH ~achA
169 9, 57 | vaMsu SIdati ~sa no vishvA divo vasUto pRthivyA adhi ~punAna
170 9, 62 | tubhyamarSantisindhavaH ~pra te divo na vRSTayo dhArA yantyasashcataH ~
171 9, 69 | soma pitaro mama sthana divo mUrdhAnaHprasthitA vayaskRtaH ~
172 9, 72 | nAbhA pRthivyA dharuNo maho divo.apAmUrmau sindhuSvantarukSitaH ~
173 9, 73 | sahasradhAre.ava te samasvaran divo nAke madhujihvA asashcataH ~
174 9, 74 | svaryad vAjyaruSaH siSAsati ~divo retasA sacate payovRdhA
175 9, 74 | sumatI sharma saprathaH ~divo ya skambho dharuNaH svAtata
176 9, 74 | catasro nAbho nihitA avo divo havirbharantyamRtaM ghRtashcutaH ~
177 9, 85 | vRSabho vicakSaNo.arUrucad vi divo rocanA kaviH ~rAjA pavitramatyeti
178 9, 85 | pIyUSanduhate nRcakSasaH ~divo nAke madhujihvA asashcato
179 9, 86 | vAjamarSa svarvit koshaM divo adrimAtaram ~vRSA pavitre
180 9, 86 | pRthivyA dharuNo maho divaH ~divo na sAnu stanayannacikradad
181 9, 86 | indrAya madvA madyo madaH suto divo viSTambha upamo vicakSaNaH ~
182 9, 87 | janitA sudakSo viSTambho divo dharuNaH pRthivyAH ~RSirvipraH
183 9, 87 | kUcit satIrUrve gA viveda ~divo na vidyut stanayantyabhraiH
184 9, 89 | sya vahniH pathyAbhirasyAn divo na vRSTiH pavamAnoakSAH ~
185 9, 89 | madhvo ayAsaM harimaruSaM divo asya patim ~shUro yutsu
186 9, 89 | Santi pUrvIH ~viSTambho divo dharuNaH pRthivyA vishvA
187 9, 96 | pavate janitA matInAM janitA divo janitA pRthivyAH ~janitAgnerjanitA
188 9, 97 | puraetAsi mahato dhanasya ~divo na sargA asasRgramahnAM
189 9, 108| madacyutaM sahasradhAraM vRSabhaM divo duhuH ~vishvA vasUni bibhratam ~
190 9, 108| mitrAya varuNAya vAyave divo viSTambha uttamaH ~ ~
191 9, 109| pRthivyai shaM ca prajAyai || ~divo dhartAsi shukraH pIyUSaH
192 10, 7 | HYMN 7~~svasti no divo agne pRthivyA vishvAyurdhehi
193 10, 10 | mahas putraso asurasya vIrA divo dhartAraurviyA pari khyan ~
194 10, 20 | vishAM gAtureti pra yadAnaD divo antAn ~kavirabhraM didyAnaH ~
195 10, 45 | nRmaNA apsvantarnRcakSA Idhe divo agnaUdhan ~tRtIye tvA rajasi
196 10, 61 | kRSNA yad goSvaruNISu sIdad divo napAtAshvinAhuve vAm ~vItaM
197 10, 63 | jyotIrathA ahimAyA anAgaso divo varSmANaMvasate svastaye ~
198 10, 65 | pAvIravI tanyaturekapAdajo divo dhartA sindhurApaHsamudriyaH ~
199 10, 70 | barhirindrajyeSThAnushato yakSi devAn ~divo vA sAnu spRshatA varIyaH
200 10, 70 | rathaMrathayurdhArayadhvam ~devI divo duhitarA sushilpe uSAsAnaktA
201 10, 70 | varuNamiSTaye na indraM divo marutoantarikSAt ~sIdantu
202 10, 89 | samAnamasmA anapAvRdarca kSmayA divo asamaM brahmanavyam ~vi
203 10, 98 | vRSTiM shantanave vanAva divo drapsomadhumAnA vivesha ~
204 10, 98 | sedha ~asmAt samudrAd bRhato divo no.apAmbhUmAnamupa naH sRjeha ~ ~
205 10, 108| gAvaH sarame yA aichaH pari divo antAn subhagepatantI ~kasta
206 10, 111| A yan nakSatraM dadRshe divo na punaryato nakiraddhA
207 10, 138| sUryo madhye amucad rathaM divo vidad dAsaya pratimAnamAryaH ~
208 10, 139| bhuvanAni gopAH ~nRcakSA eSa divo madhya Asta ApaprivAn rodasIantarikSam ~
209 10, 143| siSAsataM dhiyaH ~athA hi vAM divo narA puna stomo na vishase ~
210 10, 170| subhRtaM vAjasAtamaM dharman divo dharuNesatyamarpitam ~amitrahA
|