Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
stuvita 1
stuyamanah 1
stuyase 1
su 199
subaddhamamutas 1
subaho 1
subahuh 1
Frequency    [«  »]
218 yam
212 upa
210 divo
199 su
195 anu
191 rodasi
185 prati

Rig Veda (Sanskrit)

IntraText - Concordances

su

    Book, Hymn
1 1, 9 | asadit te vibhu prabhu ~asmAn su tatra codayendra rAye rabhasvataH ~ 2 1, 10 | sutaM piba ~navyamAyuHpra sU tira kRdhI sahasrasAM RSim ~ 3 1, 17 | huve citrAya rAdhase ~asmAn su jigyuSas kRtam ~indrAvaruNa 4 1, 26 | mandasva sakhyasya ca ~imA u Su shrudhI giraH ~yaccid dhi 5 1, 27 | sadamid vishvAyuH ~imamU Su tvamasmAkaM saniM gAyatraM 6 1, 33 | etAyAmopa gavyanta indramasmAkaM su pramatiM vAvRdhAti ~anAmRNaH 7 1, 36 | mRLa mahAnasi ~Urdhva U Su Na Utaye tiSThA devo na 8 1, 37 | kaNveSu vo duvaH | ~tatro Su mAdayAdhvai || ~asti hi 9 1, 38 | pathA yamasya gAd upa || ~mo Su NaH parA-parA nirRtir durhaNA 10 1, 45 | ghRtAhavana santyemA u Su shrudhI giraH ~yAbhiH kaNvasya 11 1, 47 | brahma kRNvantyadhvare teSAM su shRNutaM havam ~ashvinA 12 1, 52 | HYMN 52~~tyaM su meSaM mahayA svarvidaM shataM 13 1, 53 | HYMN 53~~nyU Su vAcaM pra mahe bharAmahe 14 1, 76 | iha hotA ni SIdAdabdhaH su puraetA bhavA naH ~avatAM 15 1, 76 | mahe saumanasAya devAn ~pra su vishvAn rakSaso dhakSyagne 16 1, 82 | HYMN 82~~upo Su shRNuhI giro maghavan mAtathA 17 1, 84 | brahmaNA harI ~arvAcInaM su te mano grAvA kRNotu vagnunA ~ 18 1, 93 | HYMN 93~~agnISomAvimaM su me shRNutaM vRSaNA havam ~ 19 1, 94 | marutAM heLo adbhutaH ~mRLA su no bhUtveSAM manaH punaragne ... ~ 20 1, 105| rasaM duhe vittam... ~mo Su deva adaH svarava pAdi divas 21 1, 112| kAramaMshAya jinvathastAbhirU Su UtibhirashvinA gatam ~yuvordAnAya 22 1, 129| shatruM stRNoSi yam ~ni SU namAtimatiM kayasya cit 23 1, 133| tat sute manAyati takat su te manAyati ~pishaN^gabhRSTimambhRNaM 24 1, 135| dasyanti dhenavaH ~ime ye te su vAyo bAhvojaso.antarnadI 25 1, 136| HYMN 136~~pra su jyeSThaM nicirAbhyAM bRhan 26 1, 138| vAje sarI bhava || ~asyA U Su Na upa sAtaye bhuvo 'heLamAno 27 1, 138| shravasyatAm ajAshva | ~o Su tvA vavRtImahi stomebhir 28 1, 139| saMdAyi navyasI | ~adha pra sU na upa yantu dhItayo devAM 29 1, 139| sumRLIko na A gahi || ~o SU No agne shRNuhi tvam ILito 30 1, 139| tAM veda me sacA || ~mo Su vo asmad abhi tAni pauMsyA 31 1, 148| prashastibhirdadhire yajñiyasaH ~pra sU nayanta gRbhayanta iSTAvashvAso 32 1, 164| no.abhIddho gharmastadu Su pra vocam ~hiN^kRNvatI vasupatnI 33 1, 165| kArurasmAñcakre mAnyasya medhA ~o Su vartta maruto vipramachemA 34 1, 169| praNetAraH kasya cid RtAyoH ~te Su No maruto mRLayantu ye smA 35 1, 173| sidhramA kRNotyadhvA ~mo SU Na indrAtra pRtsu devairasti 36 1, 179| yat sImAgashcakRmA tat su mRLatu pulukAmo hi martyaH ~ 37 1, 182| 182~~abhUdidaM vayunamo Su bhUSatA ratho vRSaNvAn madatA 38 1, 184| napAtA sudAstarAya ~asme U Su vRSaNA mAdayethAmut paNInrhatamUrmyA 39 1, 191| vishvadRSTAstiSThatelayatA su kam ~ye aMsyA ye aN^gyAH 40 2, 6 | samidhamimAmupasadaM vaneH ~imA u Su shrudhI giraH ~ayA te agne 41 2, 11 | pAhi drahyadindra ~asmAn su pRtsvA tarutrAvardhayo dyAM 42 2, 16 | yavasasya pipyuSI ~sakRt su te sumatibhiH shatakrato 43 2, 19 | sUktena vacasA navena ~mo Su tvAmatra bahavo hi viprA 44 2, 21 | vayaM te vaya indra viddhi Su NaH pra bharAmahe vAjayurna 45 2, 31 | HYMN 31~~apo su myakSa varuNa bhiyasaM mat 46 2, 31 | jyotiSaH pravasathAni ganma vi SU mRdhaH shishratho jIvase 47 2, 38 | arvAcI sA maruto yA va Utiro Su vAshreva sumatirjigAtu ~ ~ 48 2, 45 | sacete anavahvaram ~gomadU Su nAsatyAshvAvad yAtamashvinA ~ 49 3, 25 | vItihotro amartyaH ~juSasva sU no adhvaram ~agne dyumnena 50 3, 32 | maghavan kAshirit te ~pra sU ta indra pravatA haribhyAM 51 3, 32 | vRSabha satyashuSmo.asmabhyaM su maghavan bodhi godAH ~shunaM 52 3, 33 | stotramava Aganma sUrerasmAkaM su maghavan bodhi gopAH ~mahi 53 3, 36 | kaH puruSatrA namaste ~o Su svasAraH kArave shRNota 54 3, 36 | vo dUrAdanasA rathena ~ni SU namadhvaM bhavatA supArA 55 3, 39 | HYMN 39~~imAmU Su prabhRtiM sAtaye dhAH shashvacH 56 3, 39 | vihAyAH ~prayamyamAnAn prati SU gRbhAyendra piba vRSadhUtasya 57 3, 41 | tvA vartayAmasi ~arvAcInaM su te mana uta cakSuH shatakrato ~ 58 3, 57 | gIrbhIriLayA madantA ~tiSThA su kaM maghavan mA parA gAH 59 3, 59 | yuvorRtaM rodasI satyamastu mahe Su NaH suvitAya pra bhUtam ~ 60 3, 60 | devAnAmasuratvamekam ~mo SU No atra juhuranta devA mA 61 3, 63 | dhAserindrastadagniH panitAro asyAH ~indraH su pUSA vRSaNA suhastA divo 62 4, 6 | HYMN 6~~Urdhva U Su No adhvarasya hotar agne 63 4, 12 | kRNavat sasminn ahan | ~sa su dyumnair abhy astu prasakSat 64 4, 20 | AjiM jayema || ~ushann u Su NaH sumanA upAke somasya 65 4, 22 | martyasya || ~asmAkam it su shRNuhi tvam indrAsmabhyaM 66 4, 22 | iSaNaH puraMdhIr asmAkaM su maghavan bodhi godAH || ~ 67 4, 26 | atithigvaM yad Avam || ~pra su Sa vibhyo maruto vir astu 68 4, 31 | cid Aruje vasu || ~abhI Su NaH sakhInAm avitA jaritNAm | ~ 69 4, 32 | anAdhRSTAbhir A gahi || ~bhUyAmo Su tvAvataH sakhAya indra gomataH | ~ 70 4, 32 | arvAcIno vaso bhavAsme su matsvAndhasaH | ~somAnAm 71 4, 43 | ruSAsaH pari gman | ~tad U Su vAm ajiraM ceti yAnaM yena 72 4, 55 | agniH | ~indrAviSNU nRvad u Su stavAnA sharma no yantam 73 4, 55 | asmabhyaM vAjinIvati || ~tat su naH savitA bhago varuNo 74 5, 30 | mAyinaM sakSad indraH || ~vi SU mRdho januSA dAnam invann 75 5, 35 | pañca kSitInAm avas tat su na A bhara || ~A te 'vo 76 5, 42 | varivasyantu shubhrAH || ~pra sU mahe susharaNAya medhAM 77 5, 54 | tatanAma nR^IMr abhi | ~idaM su me maruto haryatA vaco yasya 78 5, 62 | vapuSAm apashyam || ~tat su vAm mitrAvaruNA mahitvam 79 5, 63 | payasA na ukSatam || ~vAcaM su mitrAvaruNAv irAvatIm parjanyash 80 5, 63 | abhrA vasata marutaH su mAyayA dyAM varSayatam aruNAm 81 5, 65 | bruve sacA | ~svashvAsaH su cetunA vAjAM abhi pra dAvane || ~ 82 5, 67 | varuNo vA tanUnAm | ~tat su vAm eSate matir atribhya 83 5, 73 | rajAMsi dIyathaH || ~tad U Su vAm enA kRtaM vishvA yad 84 5, 73 | narAvavartati || ~madhva U Su madhUyuvA rudrA siSakti 85 5, 74 | AN^gUSo martyeSv A || ~sham U Su vAm madhUyuvAsmAkam astu 86 5, 74 | chushrUyAtam imaM havam | ~vasvIr U Su vAm bhujaH pRñcanti su vAm 87 5, 74 | U Su vAm bhujaH pRñcanti su vAm pRcaH ||~ ~ 88 5, 83 | pari dIyA rathena | ~dRtiM su karSa viSitaM nyañcaM samA 89 5, 83 | avarSIr varSam ud u SU gRbhAyAkar dhanvAny atyetavA 90 6, 15 | HYMN 15~~imamU Su vo atithimuSarbudhaM vishvAsAM 91 6, 17 | dhanaMjayaM raNe\-raNe ~ehyU Su bravANi te.agna itthetarA 92 6, 24 | tasthe mahi jajñAnamabhi tat su tiSTha ~tava pratnena yujyena 93 6, 27 | sutapAvan vAjAn ~sthA U Su Urdhva UtI ariSaNyannaktorvyuSTau 94 6, 28 | madhyamendra shuSminnasti ~tAbhirU Su vRtrahatye.avIrna ebhishca 95 6, 31 | gAvAvaruSA sUyavasyU antarU Su carato rerihANA ~sa sRñjayAya 96 6, 37 | 37~~ya ojiSTha indra taM su no dA mado vRSan svabhiSTirdAsvAn ~ 97 6, 50 | sadyo dAnAya maMhate ~tat su no vishve arya A sadA gRNanti 98 6, 51 | rAjan deveSu hUmahe ~vishvA su no vithurA pibdanA vaso. 99 6, 53 | shoshucacchuce sudItibhiH su dIdihi ~maho devAn yajasi 100 6, 63 | bravAma dasra mantumaH ~tat su no manma sAdhaya ~imaM ca 101 6, 82 | tigmahetI sushevau somArudrAviha su mRLataM naH ~pra no muñcataM 102 7, 20 | maghavAno junanti ~vasvI Su te jaritre astu shaktiryUyaM 103 7, 22 | prabhUvaso mamattu ~bodhA su me maghavan vAcamemAM yAM 104 7, 29 | haribhiryAhi tUyam ~asminnU Su savane mAdayasvopa brahmANi 105 7, 32 | HYMN 32~~mo Su tvA vAghatashcanAre asman 106 7, 42 | mandro ririca upAke ~yajasva su purvaNIka devAnA yajñiyAmaramatiM 107 7, 55 | upa srakveSu bapsato ni Su svapa ~stenaM rAya sArameya 108 7, 55 | kimasmAn duchunAyase ni Su svapa ~tvaM sUkarasya dardRhi 109 7, 59 | tUyaM yAta pipISavaH ~o Su ghRSvirAdhaso yAtanAndhAMsi 110 7, 86 | rAye kavitaro junAti ~ayaM su tubhyaM varuNa svadhAvo 111 7, 89 | HYMN 89~~mo Su varuNa mRnmayaM gRhaM rAjannahaM 112 7, 93 | hataM somasutA janena ~imAmu Su somasutimupa na endrAgnI 113 7, 93 | yat sImAgashcakRmA tat su mRLa tadaryamAditiHshishrathantu ~ 114 8, 1 | anugrAsashca vRtrahan ~sakRt su te mahatA shUra rAdhasAnu 115 8, 1 | jAtA sukrato pRNa ~indrAya su madintamaM somaM sotA vareNyam ~ 116 8, 2 | yanti pramAdamatandrAH ~o Su pra yAhi vAjebhirmA hRNIthA 117 8, 2 | aSTA paraH sahasrA ~uta su tye payovRdhA mAkI raNasya 118 8, 4 | prapitve tUyamA gahi kaNveSu su sacA piba ~mandantu tvA 119 8, 5 | chardiryantamadAbhyam ~ni Su brahma janAnAM yAviSTaM 120 8, 6 | indra suSTutiM juSasva pra su mAmava ~uta pravardhayA 121 8, 6 | suvAnAsa indavaH ~mandasvA su svarNara utendra sharyaNAvati ~ 122 8, 6 | shataMvahantu harayaH ~imAM su pUrvyAM dhiyaM madhorghRtasya 123 8, 7 | kaNvaM dhanaspRtam ~rAye su tasya dhImahi ~imA u vaH 124 8, 7 | vaH sakhitva ohate ~saho Su No vajrahastaiH kaNvAso 125 8, 7 | stuSehiraNyavAshIbhiH ~o Su vRSNaH prayajyUnA navyase 126 8, 13 | sadadadha dvitA ~vardhasvA su puruSTuta RSiSTutAbhirUtibhiH ~ 127 8, 17 | asmAkaM suSTutIrupa ~pibA su shiprinnandhasaH ~A te siñcAmi 128 8, 18 | pAyavaH sugevRdhaH ~tat su naH savitA bhago varuNo 129 8, 18 | dveSaHkRNuta vishvavedasaH ~tat su naH sharma yachatAdityA 130 8, 18 | pipartana ~tuce tanAya tat su no drAghIya AyurjIvase ~ 131 8, 18 | AdityA manavaH smasi ~pra sU naAyurjIvase tiretana ~ ~ 132 8, 20 | yuvAna A vavRdhvam ~yUna U Su naviSThayA vRSNaH pAvakAnabhi 133 8, 24 | vRtrahantama ~ugra praNetaradhi Su vaso gahi ~vayaM te asya 134 8, 26 | HYMN 26~~yuvoru SU rathaM huve sadhastutyAya 135 8, 26 | pari yAtamasmayU ~asmabhyaM su vRSaNvasU yAtaM vartirnRpayyam ~ 136 8, 26 | yAhi shivA divo vahasva su svashvyam ~vahasva mahaHpRthupakSasA 137 8, 27 | dhInAM bhUta prAvitAraH ~pra sU na etvadhvaro.agnA deveSu 138 8, 32 | indro yo yajvano vRdhaH ~vi SU cara svadhA anu kRSTInAmanvAhuvaH ~ 139 8, 34 | divo amuSya ... ~sarUpairA su no gahi sambhRtaiH sambhRtAshvaH ~ 140 8, 40 | HYMN 40~~indrAgnI yuvaM su naH sahantA dAsatho rayim ~ 141 8, 41 | HYMN 41~~asmA U Su prabhUtaye varuNAya marudbhyo. 142 8, 41 | nabhantAmanyake same ~tamU Su samanA girA pitR^INAM ca 143 8, 45 | rathItamo rathInAm ~vi Su vishvA abhiyujo vajrin viSvag 144 8, 45 | sushravastamaH ~asmAkaM su rathaM pura indraH kRNotu 145 8, 46 | gamema gomati vraje ~gavyo Su No yathA purAshvayota rathayA ~ 146 8, 46 | kRpayato nUnamatyatha ~mahaH su vo aramiSe stavAmahe mILhuSe 147 8, 50 | HYMN 50~~pra su shrutaM surAdhasamarcA shakramabhiSTaye ~ 148 8, 53 | kRdhi prajAsvAbhagam ~pra sU tirA shacIbhirye ta ukthinaH 149 8, 61 | yanto adrivaH ~shagdhyU Su shacIpata indra vishvAbhirUtibhiH ~ 150 8, 67 | stenaM baddhamivAdite ~apo Su Na iyaM sharurAdityA apa 151 8, 67 | devAH kRNutha jIvase ~tat su no navyaM sanyasa AdityA 152 8, 67 | purA nujaraso vadhIt ~vi Su dveSo vyaMhatimAdityAso 153 8, 70 | vAjeSv asti havyaH || ~ud U Su No vaso mahe mRshasva shUra 154 8, 70 | mRshasva shUra rAdhase | ~ud U Su mahyai maghavan maghattaya 155 8, 73 | tAvarI ~anti Sad ... ~ashvinA su vicAkashad vRkSaM parashumAniva ~ 156 8, 75 | amairamitramardaya ~kuvit su no gaviSTaye.agne saMveSiSo 157 8, 82 | indra hUyate ~indra shrudhi su me havamasme sutasya gomataH ~ 158 8, 92 | aganma vajrinnAshasaH ~tve su putra shavaso.avRtran kAmakAtayaH ~ 159 8, 92 | adhA cidindra me sacA ~mo Su brahmeva tandrayurbhuvo 160 8, 93 | vRtrahA somapItaye ~abhI Su NastvaM rayiM mandasAnaH 161 8, 94 | sUryAmAsAdRshe kam ~tat su no vishve arya A sadA gRNanti 162 8, 100| vRtrANijaN^ghanAva bhUri ~pra su stomaM bharata vAjayanta 163 8, 103| yasmin vratAnyAdadhuH ~upo Su jAtamAryasya vardhanamagniM 164 9, 29 | dveSAMsi sadhryak ~rakSA su no araruSaH svanAt samasya 165 9, 49 | HYMN 49~~pavasva vRSTimA su no.apAmUrmiM divas pari ~ 166 9, 61 | varivovit parisrava ~upo Su jAtamapturaM gobhirbhaN^gaM 167 9, 81 | mahaH ~shikSA vayodho vasave su cetunA mA no gayamAre asmat 168 9, 82 | te ~antarvANISu pra carA su jIvase.anindyo vRjane soma 169 9, 110| HYMN 110~~paryU Su pra dhanva vAjasAtaye pari 170 10, 10 | libujeva vRkSam ~anyamU Su tvaM yamyanya u tvAM pari 171 10, 18 | bhUmaUrNuhi ~ucchvañcamAnA pRthivI su tiSThatu sahasraM mita upa 172 10, 27 | HYMN 27~~asat su me jaritaH sAbhivego yat 173 10, 27 | gAvau pramarasya yuktau mo Su pra sedhIrmuhurinmamandhi ~ 174 10, 28 | yanmaghavan hUyamAnaH ~idaM su me jaritarA cikiddhi pratIpaM 175 10, 32 | HYMN 32~~pra su gmantA dhiyasAnasya sakSaNi 176 10, 33 | stotAraM te shatakrato ~sakRt su no maghavannindra mRLayAdhA 177 10, 40 | pariSvaje ~na tasya vidma tadu Su pra vocata yuvA ha yad yuvatyAHkSeti 178 10, 42 | HYMN 42~~asteva su prataraM lAyamasyan bhUSanniva 179 10, 43 | ni Sado.adhi barhiSyasmin su some'vapAnamastu te ~viSUvRdindro 180 10, 44 | maghavañchaphArujaH ~asmin su te savane astvokyaM suta 181 10, 54 | HYMN 54~~tAM su te kIrtiM maghavan mahitvA 182 10, 59 | nidhiman nvannaM karAmahe su purudhashravAMsi ~tA no 183 10, 59 | parAtaraM sunir{R}tirjihItAm ~mo Su NaH soma mRtyave parA dAH 184 10, 59 | sUryamuccarantam ~dyubhirhito jarimA sU no astu parAtaraM sunir{ 185 10, 59 | asmAsu dhAraya jIvAtave su pra tirA naAyuH ~rArandhi 186 10, 59 | dyauH pRthivi kSamA rapo mo Su te kiMcanAmamat ~ava dvake 187 10, 59 | dyauH pRthivi kSamArapo mo Su te kiM canAmamat ~samindreraya 188 10, 61 | vyadhvaiti payasausriyAyAH ~ta U Su No maho yajatrA bhUta devAsa 189 10, 75 | HYMN 75~~pra su va Apo mahimAnamuttamaM 190 10, 77 | vishvapsuryajño arvAgayaM su vaHprayasvanto na satrAca 191 10, 94 | krILayo na mAtarantudantaH ~vi SU muñcA suSuvuSo manISAM vi 192 10, 100| shrutamAsarvatAtimaditiM vRNImahe ~bharAya su bharata bhAgaM RtviyaM pra 193 10, 101| vanaspatiM vana AsthApayadhvaM ni SU dadhidhvamakhananta utsam ~ 194 10, 112| suvedanAmakRNorbrahmaNe gAm ~ni Su sIda gaNapate gaNeSu tvAmAhurvipratamaMkavInAm ~ 195 10, 113| sugebhirvishvA duritA tarema vido Su Na urviyAgAdhamadya ~ ~ 196 10, 126| svastaye.ati dviSaH ~netAra U Su Nastiro varuNo mitro aryamA ~ 197 10, 133| jyAkA adhi dhanvasu ~vi Su vishvA arAtayo.aryo nashanta 198 10, 133| adhi dhanvasu ~asmabhyaM su tvamindra tAM shikSa yA 199 10, 178| HYMN 178~~tyamU Su vAjinaM devajUtaM sahAvAnaM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License