Book, Hymn
1 1, 10 | AshrutkarNa shrudhI havaM nU cid dadhiSva me giraH ~indra
2 1, 24 | uccA naktaM dadRshre kuha cid diveyuH ~adabdhAni varuNasya
3 1, 33 | maghavañchvitryaM gAm | ~jyok cid atra tasthivAMso akrañchatrUyatAm
4 1, 37 | abhijñu yAtave || ~tyaM cid ghA dIrgham pRthum miho
5 1, 37 | dhvann A | ~shRNoti kash cid eSAm || ~pra yAta shIbham
6 1, 37 | SmA vayam eSAm | ~vishvaM cid Ayur jIvase ||~ ~
7 1, 38 | satyaM tveSA amavanto dhanvañ cid A rudriyAsaH | ~mihaM kRNvanty
8 1, 39 | taviSI tanA yujA rudrAso nU cid AdhRSe || ~pra vepayanti
9 1, 39 | rohitaH | ~A vo yAmAya pRthivI cid ashrod abIbhayanta mAnuSAH || ~
10 1, 48 | supeshasamuSA dadAtu sugmyam ~ye cid dhi tvAM RSayaH pUrva Utaye
11 1, 51 | shatadureSu gAtuvit ~sasena cid vimadAyAvaho vasvAjAvadriM
12 1, 51 | shnathayannanAbhuvaH ~vRddhasya cid vardhato dyAminakSata stavAno
13 1, 53 | indrAya sadane vivasvataH ~nU cid dhi ratnaM sasatAmivAvidan
14 1, 54 | shvasanasya mUrdhani shuSNasya cid vrandinororuvad vanA ~prAcInena
15 1, 61 | svaryaM raNAya ~vRtrasya cid vidad yena marma tujannIshAnastujatA
16 1, 62 | shavasA sudaMsAH ~AmAsu cid dadhiSe pakvamantaH payaH
17 1, 64 | vavakSuradhrigAvaH parvatA iva ~dRLhA cid vishvA bhuvanAni pArthivA
18 1, 71 | shyAvImaruSImajuSrañcitramuchantImuSasaM na gAvaH ~vILu cid dRLhA pitaro na ukthairadriM
19 1, 72 | shucayaH saparyAn ~nAmAni cid dadhire yajñiyAnyasUdayanta
20 1, 85 | avataM ta ojasA dadRhANaM cid bibhidurviparvatam ~dhamanto
21 1, 120| gAyatraM takavAnasyAhaM cid dhi rirebhAshvinA vAm ~AkSI
22 1, 127| parashurna druhantaraH | vILu cid yasya samRtau shruvad vaneva
23 1, 129| shrudhi yaH smA pRtanAsu kAsu cid dakSAyya indra bharahUtaye
24 1, 129| vRSaNaM pinvasi tvacaM kaM cid yAvIrararuM shUra martyaM
25 1, 156| januSApipartana ~Asya jAnanto nAma cid vivaktana mahaste viSNo
26 1, 169| toshatamAH praNetAraH kasya cid RtAyoH ~te Su No maruto
27 1, 173| indraM made kSoNIH sUriM cid ye anumadanti vAjaiH ~evA
28 1, 179| patnIrvRSaNo jagamyuH ~ye cid dhi pUrva RtasApa Asan sAkaM
29 1, 180| dade suvratona vAjam ~vayaM cid dhi vAM jaritAraH satyA
30 1, 180| vipanyAmahe vi paNirhitAvAn ~adhA cid dhi SmAshvinAvanindyA pAtho
31 1, 180| SmAvRSaNAvantidevam ~yuvaM cid dhi SmAshvinAvanu dyUn virudrasya
32 2, 11 | ahinA shUra pUrvIH ~amartyaM cid dAsaM manyamAnamavAbhinadukthairvAvRdhAnaH ~
33 2, 12 | ubhayA amitrAH ~samAnaM cid rathamAtasthivAMsA nAnA
34 2, 12 | sunvate pacate dudhra A cid vAjaM dardarSi sa kilAsi
35 2, 25 | RNayA brahmaNas pata ugrasya cid damitA vILuharSiNaH ~adevena
36 2, 26 | sisicurutsamudriNam ~sanA tA kA cid bhuvanA bhavItvA mAdbhiH
37 2, 29 | prAcInamAdityA notapashcA ~pAkyA cid vasavo dhIryA cid yuSmAnIto
38 2, 29 | pAkyA cid vasavo dhIryA cid yuSmAnIto abhayaMjyotirashyAm ~
39 2, 42 | Apashcidasya vrata A nimRgrA ayaM cid vAto ramate parijman ~Ashubhishcid
40 3, 32 | praketaH ~na te dUre paramA cid rajAMsyA tu pra yAhi harivo
41 3, 32 | dhAyuradadhA martyAyAbhaktaM cid bhajate gehyaM saH ~bhadrA
42 3, 43 | duritasya bhUreH ~bhUri cid dhi tujato martyasya supArAso
43 3, 58 | dviSmastamu prANo jahAtu ~parashuM cid vi tapati shimbalaM cid
44 3, 58 | cid vi tapati shimbalaM cid vi vRshcati ~ukhA cidindra
45 4, 2 | yas te bharAd anniyate cid annaM nishiSan mandram atithim
46 4, 2 | janimAnty ugra | ~martAnAM cid urvashIr akRpran vRdhe cid
47 4, 2 | cid urvashIr akRpran vRdhe cid arya uparasyAyoH || ~akarma
48 4, 3 | Rtena hi SmA vRSabhash cid aktaH pumAM agniH payasA
49 4, 3 | vIDv aMho jahi rakSo mahi cid vAvRdhAnam || ~ebhir bhava
50 4, 6 | avAri na mAtarApitarA nU cid iSTau | ~adhA mitro na sudhitaH
51 4, 7 | tigmAm ataseSu jihvAM sthirA cid annA dayate vi jambhaiH || ~
52 4, 8 | RtAyate dame | ~dAti priyANi cid vasu || ~sa hotA sed u dUtyaM
53 4, 10 | svAdiSThAgne saMdRSTir idA cid ahna idA cid aktoH | ~shriye
54 4, 10 | saMdRSTir idA cid ahna idA cid aktoH | ~shriye rukmo na
55 4, 10 | rocata svadhAvaH || ~kRtaM cid dhi SmA sanemi dveSo 'gna
56 4, 11 | rushad dRshe dadRshe naktayA cid arUkSitaM dRsha A rUpe annam || ~
57 4, 12 | martyAya svadhAvAn || ~yac cid dhi te puruSatrA yaviSThAcittibhish
58 4, 12 | yaviSThAcittibhish cakRmA kac cid AgaH | ~kRdhI Sv asmAM aditer
59 4, 12 | shishratho viSvag agne || ~mahash cid agna enaso abhIka UrvAd
60 4, 16 | rodasI mahitvA | ~atash cid asya mahimA vi recy abhi
61 4, 16 | sakhibhir nikAmaiH | ~ashmAnaM cid ye bibhidur vacobhir vrajaM
62 4, 16 | bhRgavo na ratham | ~nU cid yathA naH sakhyA viyoSad
63 4, 18 | udajAyanta vishve | ~atash cid A janiSISTa pravRddho mA
64 4, 18 | tvA kuSavA jagAra | ~mamac cid ApaH shishave mamRDyur mamac
65 4, 18 | shishave mamRDyur mamac cid indraH sahasod atiSThat || ~
66 4, 20 | shaciSTho yayA kRNoti muhu kA cid RSvaH | ~puru dAshuSe vicayiSTho
67 4, 23 | tigmA tujase anIkA | ~RNA cid yatra RNayA na ugro dUre
68 4, 29 | haribhir mandasAnaH | ~tirash cid aryaH savanA purUNy AN^gUSebhir
69 4, 30 | duhitaraM divaH || ~divash cid ghA duhitaram mahAn mahIyamAnAm | ~
70 4, 31 | matsad andhasaH | ~dRLhA cid Aruje vasu || ~abhI Su NaH
71 4, 32 | mahIbhir UtibhiH || ~bhRmish cid ghAsi tUtujir A citra citriNISv
72 4, 32 | dhA vIravad yashaH || ~yac cid dhi shashvatAm asIndra sAdhAraNas
73 4, 45 | tanvanta A rajaH | ~sUrash cid ashvAn yuyujAna Iyate vishvAM
74 5, 2 | gobhir na yeSAM gopA araNash cid Asa | ~ya IM jagRbhur ava
75 5, 2 | rakSase hantavA u | ~made cid asya pra rujanti bhAmA na
76 5, 7 | naptre sahasvate || ~kutrA cid yasya samRtau raNvA naro
77 5, 7 | naro nRSadane | ~arhantash cid yam indhate saMjanayanti
78 5, 7 | smA kRNoti ketum A naktaM cid dUra A sate | ~pAvako yad
79 5, 7 | svAdanam pitUnAm astatAtiM cid Ayave || ~sa hi SmA dhanvAkSitaM
80 5, 10 | shuSmebhiH shuSmiNo naro divash cid yeSAm bRhat sukIrtir bodhati
81 5, 25 | sa hi satyo yam pUrve cid devAsash cid yam Idhire | ~
82 5, 25 | satyo yam pUrve cid devAsash cid yam Idhire | ~hotAram mandrajihvam
83 5, 29 | vi SkabhAyat saMvivyAnash cid bhiyase mRgaM kaH | ~jigartim
84 5, 29 | arcanty arkaiH | ~gavyaM cid Urvam apidhAnavantaM taM
85 5, 30 | shrutyaM nAma bibhrat | ~atash cid indrAd abhayanta devA vishvA
86 5, 31 | vAtasya yuktAn suyujash cid ashvAn kavish cid eSo ajagann
87 5, 31 | suyujash cid ashvAn kavish cid eSo ajagann avasyuH | ~vishve
88 5, 31 | taviSIm avardhan || ~sUrash cid ratham paritakmyAyAm pUrvaM
89 5, 32 | parvatasya vajrin | ~ahiM cid ugra prayutaM shayAnaM jaghanvAM
90 5, 32 | ajaniSTa tavyAn || ~tyaM cid eSAM svadhayA madantam miho
91 5, 32 | jaghAna shuSNam || ~tyaM cid asya kratubhir niSattam
92 5, 32 | tamasi harmye dhAH || ~tyaM cid itthA katpayaM shayAnam
93 5, 32 | adhamaM cakAra || ~tyaM cid arNam madhupaM shayAnam
94 5, 32 | bharate apratItaH | ~ime cid asya jrayaso nu devI indrasyaujaso
95 5, 33 | yudhyan | ~tatakSe sUryAya cid okasi sve vRSA samatsu dAsasya
96 5, 38 | rAjathaH || ~uto no asya kasya cid dakSasya tava vRtrahan | ~
97 5, 39 | shrutam bRhat | ~tena dRLhA cid adriva A vAjaM darSi sAtaye || ~
98 5, 44 | shaviSThaM vAjaM viduSA cid ardhyam || ~shyena AsAm
99 5, 49 | purubhujA vavRtyAM dive-dive cid ashvinA sakhIyan || ~prati
100 5, 55 | subhvaH sAkam ukSitAH shriye cid A prataraM vAvRdhur naraH | ~
101 5, 56 | marutAm ava hvaye divash cid rocanAd adhi || ~yathA cin
102 5, 58 | prathiSTa yAman pRthivI cid eSAm bharteva garbhaM svam
103 5, 60 | rudrA maruto ratheSu | ~vanA cid ugrA jihate ni vo bhiyA
104 5, 60 | jihate ni vo bhiyA pRthivI cid rejate parvatash cit || ~
105 5, 65 | dAvane || ~mitro aMhosh cid Ad uru kSayAya gAtuM vanate | ~
106 5, 67 | sunIthAsaH sudAnavo 'Mhosh cid urucakrayaH || ~ko nu vAm
107 5, 70 | HYMN 70~~purUruNA cid dhy asty avo nUnaM vAM varuNa | ~
108 5, 74 | ushmasISTaye || ~pauraM cid dhy udaprutam paura paurAya
109 5, 74 | yeSTho yAtv ashvinA | ~purU cid asmayus tira AN^gUSo martyeSv
110 5, 75 | mA vi venatam | ~tirash cid aryayA pari vartir yAtam
111 5, 79 | sujAte ashvasUnRte || ~yac cid dhi te gaNA ime chadayanti
112 5, 79 | chadayanti maghattaye | ~pari cid vaSTayo dadhur dadato rAdho
113 5, 84 | asyasy arjuni || ~dRLhA cid yA vanaspatIn kSmayA dardharSy
114 6, 1 | shrava ApannamRktam ~nAmAni cid dadhire yajñiyAni bhadrAyAM
115 6, 3 | shurudho nAyamaktoH kutrA cid raNvo vasatirvanejAH ~tigmaM
116 6, 11 | tanvaM tava svAm ~dhanyA cid dhi tve dhiSaNA vaSTi pra
117 6, 19 | yadindro abhyohasAnaM ni cid vishvAyuH shayathe jaghAna ~
118 6, 25 | svatavaH parvatena ~acyutA cid vILitA svojo rujo vi dRLhA
119 6, 27 | indramavakarshayanti ~vRddhasya cid vardhatAmasya tanU stomebhirukthaishcashasyamAnA ~
120 6, 27 | girayashcid RSvA gambhIre cid bhavatigAdhamasmai ~gambhIreNa
121 6, 50 | sano yuvA sakhA ~avipre cid vayo dadhadanAshunA cidarvatA ~
122 6, 54 | gRNato varasyAm ~acitraM cid dhi jinvathA vRdhanta itthA
123 6, 69 | rakSase hetimasya droghAya cid vacasa AnavAya ~antaraishcakraistanayAya
124 6, 69 | madhyamAbhirniyudbhiryAtamavamAbhirarvAk ~dRLhasya cid gomato vi vrajasya duro
125 6, 81 | vRSabho roravIti ~janAya cid ya Ivata u lokaM bRhaspatirdevahUtau
126 7, 28 | harayaH santu yuktAH ~vishve cid dhi tvA vihavanta martA
127 7, 37 | sanitAsi pravato dAshuSe cid yAbhirviveSo haryashva dhIbhiH ~
128 7, 38 | STutaH savitA devo astu yamA cid vishve vasavo gRNanti ~sa
129 7, 41 | manyamAnasturashcid rAjA cid yaM bhagaM bhakSItyAha ~
130 7, 48 | yujA taruSemavRtram ~te cid dhi pUrvIrabhi santi shAsA
131 7, 53 | sabAdha ILe bRhatIyajatre ~te cid dhi pUrve kavayo gRNantaH
132 7, 56 | rAyaH suvIryasya dAta nU cid yamanya AdabhadarAvA ~atyAso
133 7, 56 | cin maruto junanti bhRmiM cid yathA vasavo juSanta ~apa
134 7, 69 | gachatho devayantIH kutrA cid yAmamashvinA dadhAnA ~svashvA
135 7, 93 | endrAgnI saumanasAya yAtam ~nU cid dhi parimamnAthe asmAnA
136 7, 97 | sahavAho vahanti | ~sahash cid yasya nIlavat sadhasthaM
137 7, 97 | dhattaM rayiM stuvate kIraye cid yUyam pAta svastibhiH sadA
138 7, 97 | dhattaM rayiM stuvate kIraye cid yUyam pAta svastibhiH sadA
139 7, 97 | uSAsam agnim | ~dAsasya cid vRSashiprasya mAyA jaghnathur
140 8, 1 | kveyatha kvedasi purutrA cid dhi te manaH ~alarSi yudhma
141 8, 2 | kaNvAsogAta vAjinam ~ya Rte cid gAs padebhyo dAt sakhA nRbhyaH
142 8, 5 | vishvadhAyasam ~purutrA cid dhi vAM narA vihvayante
143 8, 6 | indrashcarmevarodasI ~vi cid vRtrasya dodhato vajreNa
144 8, 18 | maruto yanta nashchardiH ~ye cid dhi mRtyubandhava AdityA
145 8, 20 | yadejatha svabhAnavaH ~acyutA cid vo ajmannA nAnadati parvatAso
146 8, 24 | citrashravastamam ~nireke cid yo harivo vasurdadiH ~A
147 8, 33 | aha kratuM raghum ~saptI cid ghA madacyutA mithunA vahato
148 8, 45 | karindra mRLaya ~dabhraM cid dhi tvAvataH kRtaM shRNve
149 8, 46 | IvadAnadevaH pUrtamAdade ~yathA cid vasho ashvyaH pRthushravasi
150 8, 60 | shatrUSAhaH svagnayaH ~yathA cid vRddhamatasamagne saMjUrvasi
151 8, 61 | harivaH pRtsu sAsahimadhRSTaM cid dadhRSvaNim ~aprAmisatya
152 8, 61 | tava shiprinnavasA makSU cid yanto adrivaH ~shagdhyU
153 8, 66 | gavyasya vRtrahA ~nikhAtaM cid yaH purusambhRtaM vasUdid
154 8, 68 | ugraM surAdhasam | ~IshAnaM cid vasUnAm || ~taM-tam id rAdhase
155 8, 68 | girvaNastama | ~indra yathA cid Avitha vAjeSu purumAyyam || ~
156 8, 69 | svarAjam Asate | ~arthaM cid asya sudhitaM yad etava
157 8, 70 | dIrghAyo martyaH | ~etagvA cid ya etashA yuyojate harI
158 8, 77 | bAhU raNyA susaMskRta RdUpe cid RdUvRdhA ~ ~
159 8, 79 | pRthivyA RjISin ~yAvIraghasya cid dveSaH ~arthino yanti cedarthaM
160 9, 6 | indrayurmadaM madiSTha vItaye ~guhA cid dadhiSe giraH #~ ~
161 9, 87 | RbhurdhIra ushanA kAvyena ~sa cid viveda nihitaM yadAsAmapIcyaM
162 9, 91 | aNvaM vi yAti ~rujA dRLhA cid rakSasaH sadAMsi punAna
163 9, 97 | rodasI vi Sa AvaH ~priyA cid yasya priyasAsa UtI sa tU
164 10, 8 | satpatirmanyamAnam ~tvASTrasya cid vishvarUpasya gonAmAcakraNastrINi
165 10, 10 | patye tanvaM riricyAM vi cid vRheva rathyeva cakrA ~na
166 10, 22 | stoSyadhvanaH ~tvaM tyA cid vAtasyAshvAgA RjrA tmanA
167 10, 25 | vi vo made mRLa no abhi cid vadhAd vivakSase ~samu pra
168 10, 28 | vyabhedamArAt ~bRhantaM cid Rhate randhayAni vayad vatso
169 10, 39 | andhasya cin nAsatyA kRshasya cid yuvAmidAhurbhiSajA rutasya
170 10, 39 | shayavedhenumashvinA ~vRkasya cid vartikAmantarAsyAd yuvaMshacIbhirgrasitAmamuñcatam ~
171 10, 67 | satyAmAshiSaM kRNutA vayodhai kIriM cid dhyavathasvebhirevaiH ~pashcA
172 10, 73 | avapat tamAMsi ~sanAmAnA cid dhvasayo nyasmA avAhannindra
173 10, 91 | vasave jAtavedase vRddhAsu cid vardhanoyAsu cAkanat ~imAM
174 10, 93 | jUjuvAnasyavAjinA ~duSTaraM yasya sAma cid Rdhag yajño namAnuSaH ~kRdhI
175 10, 96 | vAjaM harivAnacikradat ~mahI cid dhi dhiSaNAharyadojasA bRhad
176 10, 102| kUcakreNeva siñcan ~eSaiSyA cid rathyA jayema sumaN^galaM
177 10, 111| savanA hantishuSNam ~mahIM cid dyAmAtanot sUryeNa cAskambha
178 10, 115| cyavAno anu jAtavedase ~anudre cid yo dhRSatA varaM sate mahintamAya
179 10, 117| sampashyanpaN^ktIrupatiSThamAnaH ~samau cid dhastau na samaM viviSTaH
180 10, 120| sumadhu madhunAbhi yodhIH ~iti cid dhi tvA dhanA jayantaM made\-
181 10, 131| kuvidaN^ga yavamanto yavaM cid yathA dAntyanupUrvaMviyUya ~
182 10, 144| evA tadindra indunA deveSu cid dhArayAte mahi tyajaH ~kratvA
|